Saṭṭhima pariccheda

Kumārodayo

1.

Rohaṇe nivasitthā’va, jayabāhumahīpati;

Mittāvhā rājinī ceva, tadā kālamakaṃsu te.

2.

Sirīvallabhajāyā’tha, janesi sugalā duve;

Māṇabharaṇakaṃ puttaṃ, puttiṃ līlāvatimpi ca.

3.

Māṇābharaṇabhūpāla-devī’pi ratanāvalī;

Mittaṃ pabhāvatiñcāpi, alabhī dhītaro duve.

4.

Passantassa ubho tāyo, dhītaro vīrabāhuno;

Tadā mahādipādassa, evaṃ āsi vitakkitaṃ.

5.

Lokābhisammate sabba-bhūpālanvayamuddhani;

Visuddhe somavaṃsamhi, abhijātā mayaṃ pana.

6.

Pihanīyatarākārā, sabbasattisamunnatā;

Nānāvijjāsu nipuṇā, hatthiassādisukkhamā.

7.

Tathā pekākinā ve’te, tayo vikkamabāhunā;

Parājayaṃ paribhavaṃ, pāpitā bahuso raṇe.

8.

Sūnuno susamatthassa, visodhetu mimaṃ malaṃ;

Na dissate pātubhāvo, aho no appapuññatā.

9.

Janavādakiliṭṭhena , rājattenāpi kiṃ mama;

Idāni visayāsaṅgaṃ, hitvā kalyāṇakammasu.

10.

Appamattassa satataṃ, netabbā vāsarā’iti;

Niyyātetvā amaccānaṃ, sabbaṃ rajjavicāraṇaṃ.

11.

Tahiṃ satta’ṭṭhamāsañhi, vasaṃ rattiyamekadā;

Devarājaghareseyyaṃ, kappesi sīlasaṃyato.

12.

Tato paccūsakālamhi, devaputtaṃ mahiddhikaṃ;

Vicittavatthābharaṇaṃ, gandhamālāvibhūsitaṃ.

13.

Uḷāratararūpena, dehobhāsena attano;

Obhāsentaṃ asesā’sā, sūriyañca na bhuggataṃ.

14.

Vadantaṃ supine evaṃ, adakkhi daraṇīpati;

Pasīdassu mahābhāga, pitobhava mahipati.

15.

Dhaññalakkhaṇasampanno, icchitatthassasādhako;

Vinīto lokakuhara-byāpitejo parakkamo.

16.

Āṇabalayasokitti-bhāsuro sagguṇākaro;

Lokasāsanasaṃvuddhi-karo puttavaro tava.

17.

Labbhīssate mahārāja, na cirasseva sampati;

Puttadārādhivutthaṃ taṃ, puraṃ khippaṃ payāhīti.

18.

Pabujjhitvāna sañjāta-pītivegotha rattiyā;

Vibhātāya tatopoṅkha-gāmaṃ gañchinaruttamo.

19.

Yathā diṭṭhappakārantaṃ, kathesi supinaṃ subhaṃ;

Mahesī pamukhānaṃ so, amaccānaṃ mahīpati.

20.

Saddhiṃ mahesiyā tattha, patthento puttamuttamaṃ;

Cintonto dānasīlādiṃ, subhaṃ nānappakārakaṃ.

21.

Athekadivasaṃkāle, paccūse supine pana;

Sabbalakkhaṇasampannaṃ, sabbasetaṃ manoharaṃ.

22.

Dantīpotavaraṃ dantaṃ, kaṇṇe gaṇiyapemato;

Pavisantamivattānaṃ, seyyāgabbhaṃ mahesiyā.

23.

Sampassiya pabujjhitvā, uṭṭhāya sayanāvarā;

Sañjātapītipāmojja-vegapīṇitamānaso.

24.

Tāyaṃ velāyamedāsu-seyyāgabbhaṃ mahesiyā;

Pavissasupinaṃ tassā, yathādiṭṭhaṃ pakāsayī.

25.

Ahampi tādisaṃ hatthi-potakaṃ sayanaṃ mama;

Padakkhiṇaṃ karitvāna, ṭhitaṃ soṇḍe samādiya.

26.

Ākaḍḍhitvāna sayanaṃ, samāropiya pemato;

Āliṅgiṃ supinamhīti, devī cāpi tamabravī.

27.

Ubho te aññamaññassa, diṭṭhamevaṃ pakāsiya;

Uṭṭhāpesuṃ pahaṭṭhāva, vītaniddāruṇaṃ tadā.

28.

Tato pāto upaṭṭhātu, mupayātaṃ purohitaṃ;

Nemittake ca pucchiṃsu, sunitvā te pamoditā.

29.

Na cirasseva puttassa, dhaññalakkhaṇasālino;

Uppattiyā avassaṃ’va, bhavaṃtabbanti kittayuṃ.

30.

Taṃ suṇitvā amaccā ca, tathā nagaravāsino;

Avindiṃsu janindo ca, sabbepīti mahussavaṃ.

31.

Tato paṭṭhāya sotthānaṃ, patthayaṃ patthivobhusaṃ;

Bhikkhusaṅghena bahuso, bhaṇāpesi parittakaṃ.

32.

Maṇimuttādikaṃ cittaṃ, mahagghamanuvāsaraṃ;

Pariccaji dānamukhe, yācakānamanekaso.

33.

Purohitādivippehi, vedavedaṅgaviññūhi;

Vattāpesi ca homādi-vidhānaṃ sotthi sammataṃ.

34.

Suvinaṭṭhe vihāre ca, dhātugabbhe ca vāpiyo;

Jiṇṇā ca paṭisaṅkhattuṃ, yojayī rājakappike.

35.

Dinaṃ nayante kalyāṇa-kammene’vaṃ narissare;

Na ciraṃ saṇṭhahi gabbha-varo kucchimhi deviyā.

36.

Tatovagamma taṃ haṭṭha-pahaṭṭho so narissaro;

Mahantaṃ deviyā gabbha-parihāramadāpayi.

37.

Paripakkagabbhā devī, kamena janayīsukaṃ;

Samaye bhaddanakkhatta-muhuttenabhilakkhite.

38.

Suppasannā asesā ca, disāyo taṃkhaṇe ahu;

Samīraṇe ca vāsiṃsu, sugandhimudusītalā.

39.

Dantīnaṃ koñcanādena, hayānaṃ hesitena ca;

Rājaṅgaṇaṃ tadājātaṃ, mahākolāhalā kūlaṃ.

40.

Accherātisaye evaṃ, pātubhūte anekadhā;

Disvā taṃ vimhayappatto, māṇabharaṇabhūpati.

41.

Sutvā nijassa puttassa, tadā sañjātasāsanaṃ;

Amatenābhisittova, pītipuṇṇamanoratho.

42.

Mocāpetvā tadā kārā-ghare baddhe bahūjane;

Dānaṃ uḷāraṃ samaṇa-brāhmaṇānaṃ padāpayi.

43.

Amaccapamukhā cāpi, janāpuranivāsino;

Kadalītoraṇādīhi, rājadhānī manekadhā.

44.

Alaṅkaritvā sakalaṃ, sumaṇḍitapasādhitā;

Chaṇaṃ mahantaṃ vattesuṃ, katipāhaṃ manoramaṃ.

45.

Vede vuttavidhānena, jātakammādikaṃ vidhiṃ;

Sabbaṃ samāpayitvāna, kumārassā’vanīpati.

46.

Purohitādayo vippe, tato lakkhaṇapāṭhake;

Āṇāpetvāna sakkāra-sammānavidhipubbakaṃ.

47.

Niyojesi kumārassa, lakkhaṇānaṃ paṭiggahe;

Sādhakaṃ sakalaṃ tassa, yatthapādādilakkhaṇaṃ.

48.

Upadhāriya mahāmacca-gaṇamajjhagatassa te;

Rājino deviyā cāpi, pakāsesuṃ pamoditā.

49.

Laṅkādīpaṃ ṭhapetvāna, jambudīpatalampi ca;

Ekacchattaṅkitaṃ katvā-nubhottuṃ nipuṇo iti.

50.

Te santappiya bhogehi, bhiyyo pucchittha sādaraṃ;

Sandissamānaṃ yaṃkiñci, ariṭṭhaṃ atthi natthī’ti.

51.

Dīghāyuko kumāro’yaṃ, kiñci paññāyate vata;

Janakāriṭṭhayogo’ti, te mahīpatino’bravuṃ.

52.

Tassārijanasammaddi-patāpabhujayo gato;

So parakkamabāhū’ti, anvatthanāmamaggahī.

53.

Kaṇṇave dhamahañceva, annupāsanamaṅgalaṃ;

Kārāpiya vidhānaññū, yathāvidhimasesato.

54.

Rañño vikkamabāhussa, saputtuppattisāsanaṃ;

Vattuṃ sadūte pesesi, pulatthinagaraṃ tadā.

55.

Tehiso bhāgineyyassa, mahābhāgattanampi ca;

Janakāriṭṭhayogañca, sutvā vikkamabāhuso.

56.

Dhaññaṃ vijayarājādi-rājamālāya nāyakaṃ;

Maṇiṃva bhāsuraṃ mayhaṃ, bhāgineyyaṃ janesiso.

57.

Hāni yākācisatataṃ, yathā tassa na hessati;

Tathā mamantikeyeva, kumāro ettha vaḍḍhataṃ.

58.

Aladdhaṃ labhituṃ lābhaṃ, laddhañca parirakkhituṃ;

Sabbathā na samatthoyaṃ, putto gajabāhu mama.

59.

Sūrabhāvādiyutto’pi, mahindavhaparosuto;

Nihīno mātugottena, na rajjassa raho mama.

60.

Ṭhitassa vikkajātena, nekaso sañcitena me;

Rajjassa bhāgineyyo’va, kāmaṃ bhāgī bhavissati.

61.

Itipesesi dūte so, ānetuṃ taṃ kumārakaṃ;

Kumārā bharaṇaṃ datvā, sesaṃ sārañcupāyanaṃ.

62.

Sabbaṃ dūtamukhā sutvā, vīrabāhu mahīpati;

Tassetaṃ vacanaṃ yuttaṃ, vuttaṃ mehita buddhiyā.

63.

Tathāpi ca nijāriṭṭha-paṭikāratthamīdisaṃ;

Orasaṃ puttaratanaṃ, pesetuṃ nā’nurūpakaṃ.

64.

Kiñca tattha kumāramhi, nīte vikkama bāhuno;

Pakkho laddhamahāvāha-balo viya hutāsano.

65.

Accunnatena mahatā, tejasā sañjalissati;

Hānireva vatamhākaṃ, mahatī hessate bhusaṃ.

66.

Iti hatthe gatānaṃ so, dūtānaṃ thanayaṃ sakaṃ;

Apesetvā visajjesi, pasādiya manena so.

67.

Saputtadārehi samaggavāsaṃ,

Narādinātho nivasaṃ tahiṃso;

Tibbena phuṭṭho mahatāgadena,

Rajjena saddhiṃ vijahittha desaṃ.

Sujanappasādasaṃve gatthāya kate mahāvaṃse

Kumārodayo nāma

Saṭṭhimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app