Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Paṭisambhidāmagga-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Yo sabbalokātigasabbasobhā- Yuttehi sabbehi guṇehi yutto; Dosehi sabbehi savāsanehi, Mutto vimuttiṃ

ĐỌC BÀI VIẾT

1. Ñāṇakathā

1. Ñāṇakathā Mātikāvaṇṇanā 1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa – Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati; Dhārāyaṃ ariyamagge,

ĐỌC BÀI VIẾT

2. Diṭṭhikathā

2. Diṭṭhikathā 1. Assādadiṭṭhiniddesavaṇṇanā 122. Idāni ñāṇakathānantaraṃ kathitāya diṭṭhikathāya anupubbaanuvaṇṇanā anuppattā. Ayañhi diṭṭhikathā ñāṇakathāya katañāṇaparicayassa samadhigatasammādiṭṭhissa micchādiṭṭhimalavisodhanā sukarā hoti, sammādiṭṭhi ca

ĐỌC BÀI VIẾT

3. Ānāpānassatikathā

3. Ānāpānassatikathā 1. Gaṇanavāravaṇṇanā 152. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca

ĐỌC BÀI VIẾT

4. Indriyakathā

4. Indriyakathā 1. Paṭhamasuttantaniddesavaṇṇanā 184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ

ĐỌC BÀI VIẾT

5. Vimokkhakathā

5. Vimokkhakathā 1. Vimokkhuddesavaṇṇanā 209. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā

ĐỌC BÀI VIẾT

6. Gatikathā

6. Gatikathā Gatikathāvaṇṇanā 231. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi ‘‘natthi jhānaṃ apaññassā’’ti (dha. pa. 372)

ĐỌC BÀI VIẾT

7. Kammakathāvaṇṇanā

7. Kammakathāvaṇṇanā Kammakathāvaṇṇanā 234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ

ĐỌC BÀI VIẾT

8. Vipallāsakathā

8. Vipallāsakathā Vipallāsakathāvaṇṇanā 236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.

ĐỌC BÀI VIẾT

9. Maggakathā

9. Maggakathā Maggakathāvaṇṇanā 237. Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati,

ĐỌC BÀI VIẾT

10. Maṇḍapeyyakathā

10. Maṇḍapeyyakathā Maṇḍapeyyakathāvaṇṇanā 238. Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti

ĐỌC BÀI VIẾT

(2) Yuganaddhavaggo

(2) Yuganaddhavaggo 1. Yuganaddhakathā Yuganaddhakathāvaṇṇanā 1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa

ĐỌC BÀI VIẾT

2. Iddhikathā

2. Iddhikathā Iddhikathāvaṇṇanā 9. Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā iddhīti sabhāvapucchā. Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati

ĐỌC BÀI VIẾT

1. Mahāpaññākathā

1. Mahāpaññākathā Mahāpaññākathāvaṇṇanā 1. Idāni visesato paññāpadaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ

ĐỌC BÀI VIẾT

3. Abhisamayakathā

3. Abhisamayakathā Abhisamayakathāvaṇṇanā 19. Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo, paṭivedhoti attho. Kenaabhisametīti kiṃ vuttaṃ hoti?

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app