Tatiya pariccheda

Paṭhamadhammasaṃgīti

1.

Pañcanetto jino pañca-cattālīsasamā’samo;

Ṭhatvā sabbāni kiccāni, katvā lokassa sabbathā.

2.

Kusinārāyayamaka-sālānamantare vare;

Vesākhapuṇṇamāyaṃ so, dīpo lokassa nibbuto.

3.

Saṅkhyāpathamatikkantā, bhikkhū tattha samāgatā;

Khattiyā brāhmaṇā vassā, suddhā devā tatheva ca.

4.

Sattasatasahassāni, tesu pāmokkhabhikkhavo;

Thero mahākassapova, saṅghatthero tadā ahu.

5.

Satthusarīrasārīra-dhātukiccāni kāriya;

Icchanto so mahāthero, satthu dhammaciraṭṭhitiṃ.

6.

Lokanāthe dasabale, sattāhaparinibbute;

Dubbhāsitaṃ subhaddassa, buddhassa vacanaṃ saraṃ.

7.

Saraṃ cīvaradānañca, samatte ṭhapanaṃ tathā;

Saddhammaṭhapanatthāya, muninā’nuggahaṃ kataṃ.

8.

Kātuṃ saddhammasaṃgītiṃ, sambuddhānamate yati;

Navaṅgasāsanadhare, sabbaṅgasamupāgate.

9.

Bhikkhū pañcasateyeva, mahākhīṇāsave vare;

Sammanni ekenūne tu, ānandattherakāraṇā.

10.

Puna ānandattherā’pi, bhikkhūhi abhiyācito;

Sammanni kātuṃ saṃgītiṃ, sā na sakkā hi taṃ vinā.

11.

Sādhukīḷanasattāhaṃ, sattāhaṃ dhātubhājanaṃ;

Iccaddhamāsaṃ khepetvā, sabbalokānukampakā.

12.

Vassaṃ vasaṃ rājagahe, kassāma dhammasaṅgahaṃ;

Nāññehi tatta vatthabba-miti katvāna nicchayaṃ.

13.

Sokāturaṃ tattha tattha, assāsento mahājanaṃ;

Jambudīpamhi te therā, vicaritvāna cārikaṃ.

14.

Āsaḷhisukkapakkhamhi, sukkapakkhaṭhitatthikā;

Upāgamuṃ rājagahaṃ, sampannacatupaccayaṃ.

15.

Tattheva vassūpagatā, te mahākassapādayo;

Therā thiraguṇūpetā, sambuddhamatakovidā.

16.

Vassānaṃ paṭhamaṃ māsaṃ, sabbasenāsanesu’pi;

Kāresuṃ paṭisaṅkhāraṃ, vatvānā’jātasattuno.

17.

Vihārapaṭisaṅkhāre, niṭṭhite ahu bhūpati;

Idāni dhammasaṃgītiṃ, karissāmi mayaṃ iti.

18.

Kattabbaṃ kintipuṭṭhassa, nisajjaṭhānamādisuṃ;

Rājā katthāti pucchitvā, vuttaṭhānamhi tehi so.

19.

Sīghaṃ vebhāraselassa, passe kāresi maṇḍapaṃ;

Sattapaṇṇiguhādvāre, rammaṃ devasabhopamaṃ.

20.

Sabbathā maṇḍayitvā taṃ, attharāpesi tattha so;

Bhikkhūnaṃ gaṇanāyeva, anagghattharaṇāni ca.

21.

Nissāya dakkhiṇaṃ bhāgaṃ, uttarāmukhamuttamaṃ;

Therāsanaṃ supaññattaṃ, āsi tattha mahārahaṃ.

22.

Tasmiṃ maṇḍapamajjhasmiṃ, puratthamukhamuttamaṃ;

Dhammāsanaṃ supaññattaṃ, ahosi sugatārahaṃ.

23.

Rājā’rocayi therānaṃ, kammaṃ no niṭṭhitaṃ iti;

Te therā theramānanda-mānandakaramabravuṃ.

24.

Sve sannipāto ānanda, sekhena gamanaṃ tahiṃ;

Na yuttante sadatthe tvaṃ, appamatto tato bhava.

25.

Iccevaṃ codito thero, katvāna vīriyaṃ samaṃ;

Iriyāpathato muttaṃ, arahattamapāpuṇi.

26.

Vassānaṃ dutiye māse, dutiye divase pana;

Rucire maṇḍape tasmiṃ, therā sannipatiṃsu te.

27.

Ṭhapetvā’nandattherassa, anucchavikamāsanaṃ;

Āsanesu nisīdiṃsu, arahanto yathārahaṃ.

28.

Thero’rahattapattiṃ so, ñāpetuṃ tehi nāgamā;

Kuhiṃ ānandatthero’ti, vuccamāne tu kehici.

29.

Nimmujjitvā pathaviyā, gantvā jotipathena vā;

Nisīdi thero ānando, attano ṭhapitāsane.

30.

Upālithero vinaye, sesadhamme asesake;

Ānandattheramakaruṃ, sabbe therā dhurandhare.

31.

Mahāthero sakattānaṃ, vinayaṃ pucchituṃ sayaṃ;

Sammannu’pālithero ca, vissajjetuṃ tameva tu.

32.

Therāsane nisīditvā, vinayaṃ tamapucchi so;

Dhammāsane nisīditvā, vissajjesi tameva so.

33.

Vinayaññūnamaggena, vissajjitakamena te;

Sabbe sajjhāyamakaruṃ, vinayaṃ nayakovidā.

34.

Aggaṃ bahussutādīnaṃ, kosārakkhaṃ mahesino;

Sammannitvāna attānaṃ, thero dhammamapucchi so.

35.

Tathā sammanniya’ttānaṃ, dhammāsanāgato sayaṃ;

Vissajjesi tamānanda-tthero dhammamasesato.

36.

Vedehamuninā tena, vissajjitakamena te;

Sabbe sajjhāyamakaruṃ, dhammaṃ dhammatthakovidā.

37.

Evaṃ sattahi māsehi, dhammasaṃgīti niṭṭhitā;

Sabbalokahitatthāya, sabbalokahi tehi sā.

38.

Mahākassapatherena, idaṃ sugatasāsanaṃ;

Pañcavassasahassāni, samatthaṃ vattane kataṃ.

39.

Atīva jātapāmojjā, sandhārakajalantikā;

Saṃgītipariyosāne, chaddhākampi mahāmahī.

40.

Acchariyāni cā’hesuṃ, lokenekāninekadhā;

Thereheva katattā ca, theriyāyaṃ paramparā.

41.

Paṭhamaṃ saṅgahaṃ katvā, sabbalokahitaṃ bahuṃ;

Te yāvatāyukaṃ ṭhatvā, therā sabbepi nibbutā.

42.

Therā’pi te matipadīpahatandhakārā,

Lokandhakārahananamhi mahāpadīpā;

Nibbāpitā maraṇaghoramahānilena,

Tenāpi jīvitamadaṃ matimā jaheyyāti.

Sujanappasādaṃsaṃvegatthāya kate mahāvaṃse

Paṭhamadhammasaṃgītināma

Tatiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app