Navama pariccheda

Abhayābhiseko

1.

Mahesī janayī putte, dasa ekañca dhītaraṃ;

Sabbajeṭṭho’bhayo nāma, cittānāma kaniṭṭhikā.

2.

Passitvā taṃ viyākaṃsu, brāhmaṇā mantapāragā;

‘‘Rajjahetu suto assā, ghātayissati mātule’’.

3.

Ghātessāmi kaniṭṭhinti, nicchite bhātarā’bhayo;

Vāresi kāle vāsesuṃ, gehaṃ taṃ ekathuṇike.

4.

Rañño ca sirigabbhena, tassa dvāramakārayuṃ;

Anto ṭhapesuṃ ekañca, dāsiṃ narasataṃ bahi.

5.

Rūpenu’mmādayī nare, diṭṭhamattāva sāyato;

Tato ummādacittā’ti, nāmaṃ sopapadaṃ labhi.

6.

Sutvāna laṃkāgamanaṃ, bhaddakaccānadeviyā;

Mātarā coditā puttā, ṭhapetve’kañca āgamuṃ.

7.

Disvāna te paṇḍuvāsu-devaṃ laṅkindamāgatā;

Disvāna taṃ kaniṭṭhiñca, roditvā saha tāya ca.

8.

Raññā sukatasakkārā, rañño’nuññāya cārikaṃ;

Cariṃsu laṃkādīpamhi, nivasuñca yathāruciṃ.

9.

Rāmena vusitaṭhānaṃ, rāmagoṇanti vuccati;

Uruvelā’nurādhānaṃ, nivāsā ca tathā tathā.

10.

Tathā vijitadīghāyu-rohaṇānaṃ nivāsakā;

Vijitagāmo dīghāyu-rohaṇanti ca vuccati.

11.

Kāresi anurādho so, vāpiṃ dakkhiṇato tato;

Kārāpetvā rājagehaṃ, tattha vāsamakappayī.

12.

Mahārājā paṇḍuvāsu-devo jaṭṭhasutaṃ sakaṃ;

Abhayaṃ uparajjamhi, kāle samabhisecayi.

13.

Dīghāyussa kumārassa, tanayo dīghagāmaṇi;

Sutvā ummādacittaṃ taṃ, tassaṃ jātakutūhalo.

14.

Gahetvā’patissa gāmaṃ, taṃ apassi manujādhipaṃ;

Adā sahoparājena, rājupaṭṭhānamassaso.

15.

Gavakkhābhimukhaṭṭhāne, taṃ upecca ṭhitaṃ tusā;

Disvāna gāmiṇiṃ cittā, rattacittā’ha dāsikaṃ.

16.

‘‘Ko eso’’ti tato sutvā,

Mātulassa sutoiti;

Dāsiṃ tattha niyojesi,

Saddhiṃkatvāna so tato.

17.

Gavakkhamhi ḍasāpetvā, rattiṃ kakkaṭayantakaṃ;

Āruyha chindayitvāna, kavāṭaṃ tena pāvisi.

18.

Tāya saddhiṃ vasitvāna, paccūseyeva nikkhami;

Evaṃ niccaṃ vasī tattha, chiddābhāvā apākaṭo.

19.

Sā tena aggahī gabbhaṃ, gabbhe pariṇate tato;

Mātu ārocayī dāsī, mātā pucchiya dhītaraṃ.

20.

Rañño ārocayī rājā, amantetvā sute’brahmā;

Posiyoso’pi amhehi, deva tasseva taṃ iti.

21.

Putto ce mārayissāma, ta’nti tassa adaṃsu taṃ;

Sā sūtikālasampatte, sūti gehañca pāvisiṃ.

22.

Saṅkitvā gopakaṃ cittaṃ, kālavelañca dāsakaṃ;

Tasmiṃ kamme nissāyā’ti, gāmaṇi paricārake.

23.

Te paṭiññaṃ adente te, rājaputtā aghātayuṃ;

Yakkhā hutvāna rakkhiṃsu, ubho gabbhe kumārakaṃ.

24.

Aññaṃ upavijaññaṃ sā, sallakkhā pesi dāsiyā;

Cittā sā janayī puttaṃ, sā itthi pana dhītaraṃ.

25.

Cittaṃ sahassaṃ dāpetvā, tassā puttaṃ sakampi ca;

Āṇāpetvā dhītaraṃ taṃ, nipajjāpesi santike.

26.

Dhītā laddhā’ti sutvāna, tuṭṭhā rājasutā ahuṃ;

Mātā ca mātumātā ca, ubho pana kumārakaṃ.

27.

Mātāmahassa nāmañca, jeṭṭhassa mātulassa ca;

Ekaṃ katvā tamakaruṃ, paṇḍukābhayanāmakaṃ.

28.

Laṃkā pālo paṇḍuvāsu-devo rajjamakārayi;

Tiṃsa vassamhi jātamhi, mato so paṇḍukābhaye.

29.

Tasmiṃ matasmiṃ manujādhipasmiṃ,

Sabbe samāgamma narindaputtā;

Tassābhayassābhayadassa bhātu,

Rājābhisekaṃ akaruṃ uḷārāti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Abhayābhiseko nāma

Navamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app