Tiṃsatima pariccheda

Dhātugabbharacano

1.

Vanditvāna mahārājā, sabbaṃ saṅghaṃ nimantayi;

‘‘Yāvacetiyaniṭṭhānā, bhikkhaṃ gaṇhatha me’’iti.

2.

Saṅgho taṃ nādhivāsesi, anupubbena so pana;

Yāvanto yāva sattāhaṃ, sattāhamadhivāsanaṃ.

3.

Alattho’paḍḍhabhikkhūhi, te laddhā sumano’va so;

Aṭṭhārasasu ṭhānesu, thūpaṭhānasamantato.

4.

Maṇḍape kārayitvāna, mahādānaṃ pavattayi;

Satthāhaṃ tattha saṅghassa, tato saṅghaṃ vissajjayi.

5.

Tato bheriṃ carāpetvā, iṭṭhakā vaḍḍhakī lahuṃ;

Sannipātesi te āsuṃ, pañcamattasatāni hi.

6.

Kathaṃ karissasi ne’ko, pucchito āha bhūpati;

‘‘Pessiyānaṃ sataṃ laddhā, paṃsūnaṃ sakaṭaṃ ahaṃ.

7.

Khepayissāmi ekkā’haṃ, taṃ rājā paṭibāhayi;

Tato upaḍḍhupaḍḍhañca, paṃsū dve ammaṇāni ca.

8.

Āhaṃsu rājā paṭibāhi, caturo tepi vaḍḍhakī;

Atheko paṇḍito byatto, vaḍḍhakī āha bhūpatiṃ.

9.

‘‘Udukkhale koṭṭayitvā, ahaṃ suppehi vaṭṭitaṃ;

Piṃsāpayitvā nisade, etaṃ paṃsūnamammaṇaṃ.

10.

Iti vutto anuññāsi, tiṇādinetthano siyuṃ;

Cetiyamhīti bhūmindo, indatulyaparakkamo.

11.

‘‘Kaṃ saṇṭhānaṃ cetiyaṃ taṃ, karissasi tuvaṃ iti;

Pucchitaṃ taṃkhaṇaṃyeva, vissakammo tamāvisi.

12.

Sovaṇṇapātiṃ to yassa, purāpetvāva vaḍḍhakī;

Pāṇinā vārimādāya, vāripiṭṭhiyamāhanī.

13.

Phalika lolasadisaṃ, mahāphubbuḷamuṭṭhahi;

Āhī’disaṃ karissati, tussitvāna’ssa bhūpati.

14.

Sahassagghaṃ vatthayugaṃ, tathā’laṅkāra pādukā;

Kahāpanāni dvādasa-sahassāni ca dāpapi.

15.

‘‘Iṭṭhakā āhārāpessaṃ, apīḷento kathaṃ nare’’;

Iti rājā vicintesi, rattiṃñatvāna taṃ marū.

16.

Cetiyassa catuddhāre, āharitvāna iṭṭhakā;

Rattiṃ rattiṃ ṭhapayiṃsu, ekekāhapahonakā.

17.

Taṃ sutvā sumanorājā, cetiye kammamārabhi;

Amūlamettha kammañca, na kātabbanti ñāpayi.

18.

Ekekasmiṃ duvārasmiṃ, ṭhapāpesi kahāpaṇe;

Soḷasasatasahassāni, vatthānisu bahūni ca.

19.

Vividhañca alaṅkāraṃ, khajjaṃbhojjaṃ sapānakaṃ;

Gandhamālāguḷādica, mukhavāsakapañcakaṃ.

20.

‘‘Yathārucitaṃ gaṇhantu, kammaṃ katvā yathāruciṃ;

Te tatheva apekkhitvā, adaṃsu rājakammikā.

21.

Thūpakammasahāyattaṃ, eko bhikkhunikāmayaṃ;

Mattikāpiṇḍamādāya, attanā abhisaṅkhataṃ.

22.

Gantvāna cetiyaṭṭhānaṃ, vaḍḍhetvā rājakammike;

Adāsi taṃ vaḍḍhakissa, gaṇhantoyeva jāniso.

23.

Tassā kāraṃ viditvāna, tatthāhosi kutūhalaṃ;

Kamena rājā sutvāna, āgato pucchi vaḍḍhakī.

24.

Deva ekena hatthena, pupphānā’dāya bhikkhavo;

Ekena mattikāpiṇḍaṃ, denti mayhaṃ ahaṃ pana.

25.

Ayaṃ āgantuko bhikkhu, ayaṃ nevāsiko iti;

Jānāminevā’ti vaco, sutvā rājāsamappayi.

26.

Ekobalatthaṃ dassetuṃ, mattikā dāyakaṃ yatiṃ;

So balatassa dassesi, so taṃ rañño nivedayi.

27.

Jātimakulakumbheso , mahābodhaṅgaṇe tayo;

Ṭhapāpetvā balatthena, rājā dāpesi bhikkhuno.

28.

Ajānitvā pūjayitvā, ṭhitasse’tassa bhikkhuno;

Balattho taṃ nivedesi, tadā taṃ jāni so yati.

29.

Kelivāte janapade, piyaṅgallanivāsiko;

Thero cetiyakammasmiṃ, sahāyattaṃ nikāmayaṃ.

30.

Tassitthikāvaḍḍhakissa, ñātako idha āgato;

Tassiṭṭhikā samattena, ñāto katvāna iṭṭhakaṃ.

31.

Kammiyevaḍḍhayitvāna, vaḍḍhakissa adāsitaṃ;

So taṃ tattha niyojesi, kolāhalamahosi ca.

32.

Rājā sutvāva’ taṃ āha, ‘‘ñātuṃ sakkā tamiṭṭhikaṃ’’;

Jānantopi na sakkāti, rājānaṃ āha vaḍḍhakī.

33.

‘‘Jānāsi taṃ tvaṃ theraṃti’’,

Vutto āmā’’ti bhāsito;

Taṃ ñāpanatthaṃ appesi,

Balatthaṃ tassa tūpati.

34.

Balattho tena taṃ ñatvā, rājānuññāyupāgato;

Kaṭṭhahālapariveṇe, theraṃ passiya mantiya.

35.

Therassa magamanāhañca, gatiṭhānañca jāniya;

‘‘Tumhehi saha gacchāmi, sakaṃ gāmaṃ’’nti bhāsiya.

36.

Rañño sabbaṃ nivedesi, rājā tassa adāpayi;

Vatthayugaṃ sahassagghaṃ, mahagghaṃ rattakambalaṃ.

37.

Sāmaṇake parikkhāre, bahuke sakkharampi ca;

Sugandha telanāḷiñca, dāpetvā anusāsitaṃ.

38.

Therena saha gantvā so, dissante piyagallake;

Theraṃ sītāya chāyāya, sodakāya nisīdiya.

39.

Sakkharapāṇakaṃ datvā, pāde telena makkhiya;

Upāhanāni yojetvā, parikkhāre upānayi.

40.

Kulūpagassa therassa, gahitā me ime mayā;

Vatthayugaṃtu puttassa, sabbe tāni dadāmi vo.

41.

Iti vatvāna datvā te, gahetvā gacchato pana;

Vanditvā rājavacasā, rañño sandesamāha so.

42.

Mahāthūpe kayiramāne, satiyākammakārakā;

Anekasaṅkhāhi janā, pasannā sugatiṃ gatā.

43.

Cittappasādamattena, sugate gatiuttamā;

Labbhatīti viditvāna, thūpapūjaṃ kare budho.

44.

Ettheva bhatiyā kammaṃ, karitvā itthiyo duve;

Tāvatiṃsamhi nibbattā, mahāthūpamhi niṭṭhite.

45.

Āvajjitvā pubbakammaṃ, diṭṭhakammaphalā ubho;

Gandhamālā’diyitvāna, thūpaṃ pūjetumāgatā.

46.

Gandhamālāhi pūjetvā, cetiyaṃ abhivandisuṃ;

Tasmiṃ khaṇe bhātivaṅka-vāsī thero mahāsivo.

47.

Rattibhāge mahāthūpaṃ, vandissāmīti āgato;

Tādisvāna mahāsatta-paṇṇirukkhama passito.

48.

Adassayitvā attānaṃ, passaṃ sampattimabbhutaṃ;

Ṭhatvā tāsaṃ vandanāya, pariyosāne apucchitaṃ.

49.

‘‘Bhāsate sakalo dīpo,

Dehobhāsena vo idha;

Kinnukammaṃ karitvāna,

Devalokaṃ ito gatā.

50.

Mahāthūpe kataṃ kammaṃ, tassa āhaṃsu devatā;

Evaṃ tathāgate heva, pasādo hi mahapphalo.

51.

Pupphadhānattayaṃ thūpe, iṭṭhikāhi citaṃ citaṃ;

Samaṃ pathaviyā katvā, iddhimanto’va sīdayuṃ.

52.

Nava vāre citaṃ sabbaṃ, evaṃ osīdayiṃsu te;

Atha rājā bhikkhusaṅgha-sannipāta makārayi.

53.

Tatthāsītisahassāni , sannipātamhi bhikkhavo;

Rājā saṅghamupāgamma, pūjetvā abhivandiya.

54.

Iṭṭhakosidanehetuṃ, pucchi saṅgho viyākari;

‘‘No sīdanatthaṃ thūpassa, iddhimantehi bhikkhūhi.

55.

Kataṃ etaṃ mahārāja, na idāni karissate;

Aññathattamakatvā taṃ, mahāthūpaṃ samāpaya.

56.

Taṃ sutvā sumano rājā, thūpakammamakārayi;

Pupphādhānesu dasasu, iṭṭhikā dasakoṭiyo.

57.

Bhikkhusaṅgho sāmaṇere, uttaraṃ sumanampi ca;

‘‘Cebhiya dhātugabbhatthaṃ, pāsāṇe meghavaṇṇake.

58.

Āharathā’’ti yojesi, te gantvā uttaraṃ kuruṃ;

Asīti ratanāyāma, vitthāre ravibhāsure.

59.

Aṭṭhaṅgulāni bahale, gaṇṭhipupphanibhe subhe;

Chameghavaṇṇapāsāṇe, āhariṃsu khaṇetato.

60.

Pupphadhānassa upari, majjhe ekaṃ nipātiya;

Catupassamhi caturo, mañjūsaṃ viya yojiya.

61.

Ekaṃ pidhānakatthāya, disābhāge puratthime;

Adassanaṃ karitvā te, ṭhapayiṃsu mahiddhikā.

62.

Majjhamhi dhātugabbhassa, tassa rājā akārayi;

Ratanamayaṃ bodhirukkhaṃ, sabbākāramanoramaṃ.

63.

Aṭṭhārasa rataniko, khandho sākhāssa pañca ca;

Pavālamayamūlo so, indanīle patiṭṭhito.

64.

Susuddharajatakkhandho, maṇipattehi sobhito;

Hemamayapaṇḍupatta, phalo pavāḷaaṅkuro.

65.

Atha maṅgalikā tassa, khandhe pupphalatāpi ca;

Catuppadānaṃ pantīdha, haṃsapanti ca sobhanā.

66.

Uddhaṃ cāruvitānante, muttā kiṃ kiṇijālakā;

Suvaṇṇa ghaṇṭāpantīdha, dāmāni ca tahiṃ tahiṃ.

67.

Vitāna catukoṇamhi, muttādāmakalāpako;

Navasata sahassaggho, eke ko asilambito.

68.

Ravicandatāra rūpāni, nānāpadumakāni ca;

Ratanehi katāneva, dhitāne appitāna’yuṃ.

69.

Aṭṭhuttarasahassāni, vattāni vividhāni ca;

Mahagghanānāraṅgāni, vitāne lambitāna’yuṃ.

70.

Bodhiṃ parikkhipitvāna, nānāratanavedikā;

Mahāmalaka muttāhi, santhāretu tadantare.

71.

Nānāratana pupphānaṃ, catugandhūdakassa ca;

Puṇṇā puṇṇaghaṭapanti, bodhimūle katāna’yuṃ.

72.

Bodhi pācina paññatte, pallaṅkekoṭiagghake;

Sovaṇṇa buddhapaṭimaṃ, nisīdāpesi bhāsuraṃ.

73.

Sarīrāvayavātassā, paṭimāya yathārahaṃ;

Nānāvaṇṇehi ratanehi, katā surucirā ahuṃ.

74.

Mahābrahmā ṭhito tattha, rājatacchatta dhārako;

Vijayuttarasaṅkhena, sakko ca abhisekado.

75.

Viṇāhattho pañcasikho, kāḷanāgo sanāṭiko;

Sahassahattho māro ca, sahattīsaha kiṃkaro.

76.

Pācinapallaṅkanibhā, tīsu sesadisāsu ca;

Koṭikoṭidhanagghā ca, pallaṅkā atthatā ahuṃ.

77.

Bodhiṃ ussisake katvā, nānāratanamaṇḍitaṃ;

Koṭi dhanagghakaṃyeva, paññattaṃ sayanaṃ ahu.

78.

Sattasattāha ṭhānesu, tattha tattha yathārahaṃ;

Adhikāre akāresi, brahmayācanameva ca.

79.

Dhammacakkappavattañca, yasapabbajanampi ca;

Bhaddavaggiya pabbajjaṃ, jaṭilānaṃ damanampi ca.

80.

Bimbisārāgamañcāpi , rājagehappavesanaṃ;

Veḷuvanassagahanaṃ, asītisāvake tathā.

81.

Kapila vatthugamanaṃ, tathā ratana caṅkamaṃ;

Rāhulānandapabbajjaṃ, gahaṇaṃ jetavanassa ca.

82.

Ambamūle pāṭihīraṃ, tāvatiṃsamhi desanaṃ;

Devorohaṇapāṭihīraṃ, therapañhasamāgamaṃ.

83.

Mahāsamaya suttantaṃ, rāhulovādamevaca;

Mahāmaṅgalasuttañca, dhanapālasamāgamaṃ.

84.

Āḷavakaṅgulimāla, apalāladamanampi ca;

Pārāyanakasamitiṃ, āyuvossajjanaṃ tathā.

85.

Sūkaramaddavaggāhaṃ, siṅgīvaṇṇayugassa ca;

Pasannodakapānañca, parinibbāna meva ca.

86.

Devamanussa paridevaṃ, therena pādavandanaṃ;

Dahanaṃ agginibbānaṃ, tattha sakkāra meva ca.

87.

Dhātuvitaṅga doṇena, pasādajanakāni ca;

Yebhuyyena akāresi, jātakāni sujātimā.

88.

Vessantara jātakantu, vitthārena akārayi;

Kusināpurato yāva, bodhimanti tatheva ca.

89.

Catuddisaṃ te cattāro, mahārājā ṭhitā ahuṃ;

Tettiṃsadeva puttā ca, bāttiṃsa ca kumāriyo.

90.

Yakkhasenāpatiaṭṭha, vīsati ca tato pari;

Añjalīpaggahādevā, pupphapuṇṇaghaṭā tato.

91.

Naccakā devatāceva, tūriyavādaka devatā;

Ādāsagāhakā devā, pupphasākhā dharā tathā.

92.

Padumādigāhakā devā, aññe devā ca nekadhā;

Ratanagghiya panti ca, dhammacakkāna meva ca.

93.

Khaggadharādevapanti, devāpātidharā tathā;

Tesaṃ sīse pañcahatthā, gandhatelassa pūritā.

94.

Dukūlavaṭṭikā panti, sadāpañjalitā ahu;

Phalikagghiye catukkaṇṇe, ekeko ca mahāmaṇi.

95.

Suvaṇṇamaṇi muttānaṃ, rāsiyo vajirassa ca;

Catukkaṇṇesu cattāro, kathā’hesuṃ pabhassarā.

96.

Medavaṇṇakapāsāṇa, bhittiyaṃyeva ujjalā;

Vijjātā appitā āsuṃ, dhātugabbhevibhūsitā.

97.

Rūpakānettasabbāni, dhātugabbhe manorame;

Ghanakoṭṭi mahemassa, kārāpesi mahīpati.

98.

Kammādhiṭṭhāyako ettha, sabbaṃ saṃvidahi imaṃ;

Indagutto mahāthero, chaḷabhiñño mahāmatī.

99.

Sabbaṃ rājiddhiyā etaṃ, devatānañca iddhiyā;

Iddhiyā ariyānañca, asambādhaṃ patiṭṭhitaṃ.

100.

Niṭṭhantaṃ sugatañca pūjiyatamaṃ lokuttamaṃ nittamaṃ;

Dhātu tassa vicuṇṇitaṃ janahitaṃ āsiṃsatā pūjiya;

Puññaṃ taṃ samamicca’cecca matimā saddhāguṇalaṅkato;

Tiṭṭhantaṃ sugataṃ viya’ssa munino dhātu ca sambūjaye.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dhātugabbharacano nāma

Tiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app