Soḷasama pariccheda

Cetiyapabbatavihāra paṭiggahako

1.

Pure caritvā piṇḍāya, karitvā janasaṅgahaṃ;

Rājagehamhi bhuñjanto, kārento rājasaṅgahaṃ.

2.

Chabbasadivase thero, mahāmeghavane vasī;

Āsaḷhasukkapakkhassa, terase divase pana.

3.

Rājagehamhi bhuñjitvā, mahārañño mahāmati;

Mahā’ppamādasuttantaṃ, desayitvā tato ca so.

4.

Vihārakaraṇaṃ icchaṃ, tattha cetiyapabbate;

Nikkhamma purimadvārā, agā cetiyapabbataṃ.

5.

Theraṃ tattha gataṃ sutvā, rathaṃ āruyha bhūpati;

Deviyo dve ca ādāya, therassānupadaṃ akā.

6.

Therā nāgacatukkamhi, nahātvā rahade tahiṃ;

Pabbatārohaṇatthāya, aṭṭhaṃsu paṭipāṭiyā.

7.

Rājā rathā tado’ruyha, sabbe there’bhivādayi;

Uṇhe kilante kiṃrāja, āgatosī’ti ahute.

8.

Tumhākaṃ gamanāsaṅkī, āgatomhī’ti bhāsite;

Idheva vassaṃ vasituṃ, āgatamhā’ti bhāsiya.

9.

Tassūpanāyikaṃ thero, khandhakaṃ khandhakovido;

Kathesi rañño taṃ sutvā, bhāgineyyo ca rājino.

10.

Mahāriṭṭho mahāmacco, pañcapaññāsabhātuhi;

Saddhiṃ jeṭṭhakaniṭṭhehi, rājānamabhito ṭhito.

11.

Yācitvā tadahu ceva, pabbajuṃ therasantike;

Pattārahattaṃ sabbepi, te khuragge mahāmatī.

12.

Kantakacetiyaṭhāne, parito tadaheva so;

Kammāni ārabhāpetvā, leṇāni aṭṭhasaṭṭhiyo.

13.

Agamāsi puraṃ rājā, therā tattheva te vasuṃ;

Kāle piṇḍāya nagaraṃ, pavisantā’nukampakā.

14.

Niṭṭhite leṇakammamhi, āsaḷhipuṇṇamāsiyaṃ;

Gantvā adāsi therānaṃ, rājā vihāradakkhiṇaṃ.

15.

Dvattiṃsamāḷakānañca, vihārassa ca tassa kho;

Sīmaṃ sīmātigo thero, bandhitvā tadaheva so.

16.

Tesaṃ pabbajjāpekkhānaṃ, akāsi upasampadaṃ;

Sabbesaṃ sabbapaṭhamaṃ, baddhe tumbarumāḷake.

17.

Ete dvāsaṭṭhi arahanto, sabbe cetiyapabbate;

Tattha vassaṃ upagantvā, akaṃsu rājasaṅgahaṃ.

18.

Devamanussagaṇagaṇitaṃ taṃ,

Tañca gaṇaṃ guṇavitthatakittiṃ;

Yānamupacca ca mānayamānā,

Puññacayaṃ vipulaṃ akariṃsūti.

Sujanapasādasaṃvegatthāya kate mahāvaṃse

Cetiyapabbatavihārapaṭiggahako nāma

Soḷasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app