Dvipaññāsatima pariccheda

Tirājakonāma

1.

Tato laṅkābhisekaṃ so, patvā seno kamāgataṃ;

Mahindassādipādassa, yuvarājapadaṃ adā.

2.

Pañño mahākavī byatto, majjhatto mittasattusu;

Yutto dayāya mettāya, rājā so sabbadā ahu.

3.

Kālaṃ devo’natikkamma, sammā dhārābhivassati;

Raṭṭhe tasmiṃ vasantā’suṃ, sukhitā nibbhayā sadā.

4.

Suttantaṃ lohapāsāde, nisinno vaṇṇayī tadā;

Nikāyattayavāsīhi, rājā so parivārito.

5.

Dāṭhadhātukaraṇḍaṃ so, nānāratanabhūsitaṃ;

Akā catuvihāresu, dhātupūjā ca’nekadhā.

6.

Pariveṇaṃ sitthagāmaṃ, kāretvā vutthamattanā;

Lokaṃ puttaṃva pāletvā, tivassena divaṅgato.

7.

Yuvarājā mahindo so, rājāsi tadanantaraṃ;

Mahāpuñño mahātejo, mahāseno mahāyaso.

8.

Ekacchattaṃ akā laṅkaṃ, ghātetvā corupaddavaṃ;

Akaṃsu tamupaṭṭhānaṃ, niccamaṇḍalanāyakaṃ.

9.

Vijjamānepi laṅkāyaṃ, khattiyānaṃ narādhipo;

Kāliṅgacakkavattissa, vaṃse jātaṃ kumārikaṃ.

10.

Āṇāpetvāna taṃ agga-mahesiṃ attano akā;

Tassā puttā duve jātā, dhītā ekā manoramā.

11.

Ādipāde akā putte, dhītaraṃ coparājiniṃ;

Iti sīhaḷavaṃsañca, paṭṭhapesi sabhūpati.

12.

Balakāyaṃ imaṃ desaṃ, maddanatthāya vallabho;

Pesesi nāgadīpaṃ so, sutvā taṃ bhūpati idha.

13.

Balaṃ datvāna senavha-rājasenāpatiṃ tadā;

Vallabhassa balene’sa, yujjhituṃ tattha pesayi.

14.

Gantvā senāpatī tattha, balene’tassa rājino;

Yujjhitvā taṃ vināsetvā, gaṇhi so yuddhamaṇḍale.

15.

Asakkento imaṃ jetuṃ, rājā naṃ vallabhādayo;

Rājāno mittasambandhaṃ, laṃkindena akaṃsu te.

16.

Icchevaṃ rājino tejo, jambudīpamavatthari;

Pattharitvāna laṃkāyaṃ, ullaṅghitvāna sāgaraṃ.

17.

Saddhammaṃ kathāyantānaṃ, katvā sammā na muttamaṃ;

Dhammaṃ sutvāna so rājā, pasanno buddhasāsane.

18.

Rājā so sannipātetvā, paṃsukūlikabhikkhavo;

Yācitvā attano gehaṃ, āṇāpetvāna sādhukaṃ.

19.

Āsanaṃ paññapetvāna, nisīdāpiya bhojanaṃ;

Dāpesi vipulaṃ suddhaṃ, sadā ekadine viya.

20.

Anekabyañjanaṃ rājā-raññakānaṃ tapassinaṃ;

Pesesi bhojanaṃ suddhaṃ, mahagghaṃ vipulaṃ sadā.

21.

Vejjeva pesayitvāna, vilānānaṃ tapassinaṃ;

Santikaṃ so dayāvāso, tikicchāpesi niccaso.

22.

Guḷāni ghanapākāni, lasuṇānaṃ rasāni ca;

Tambulamukhavāsañca, pacchabhatte adā sadā.

23.

Pattesu pūrayitvāna, lasuṇaṃ maricampi ca;

Pipphalisaṅgīverāni, guḷāni tiphalāni ca.

24.

Ghataṃ telaṃ madhuñcāya, pāpurattharaṇāni ca;

Paṃsukūlikabhikkhūnaṃ, paccekaṃ sabbadā adā.

25.

Cīvarādīni sabbāni, parikkhārāni bhūpati;

Kārāpetvāna dāpesi, bhikkhūnaṃ paṃsukulinaṃ.

26.

Rājā mahāvihārasmiṃ, ekekassa hi bhikkhuno;

Paccekaṃ navavatthāni, cīvaratthāya dāpayi.

27.

Nikāyattayavāsīnaṃ, bhikkhūnaṃ lābhavāsinaṃ;

Tulābhāramadā dvīsu, vāresu samahīpati.

28.

Rājā so nāgatebhogaṃ,

Rājāno saṅghabhogato;

Na gaṇhantūni pāsāṇe,

Likhāpetvā nidhāpayi.

29.

Kathāpetvāna buddhassa, saraṇāni guṇenava;

Anāthehi ca tesañca, bhattavatthāni dāpayi.

30.

Dānasālaṃ karitvāna, hatthisālakabhūmiyaṃ;

Yācakānaṃ adā dānaṃ, tesañca sayanāsanaṃ.

31.

Vejjasālāsu sabbāsu, bhesajjaṃ mañcakañca so;

Corānaṃ bandhanāgāre, niccaṃ bhattāni dāpayi.

32.

Vānarānaṃ varahānaṃ, migānaṃ sunakhāna ca;

Bhattaṃ pūvañca dāpesi, dayāvāso yathicchakaṃ.

33.

Rājā catuvihāresu, katvā so vīhirāsayo;

Yathicchitena gaṇhantu, anāthā iti dāpayi.

34.

Nānāpūjāhi pūjetvā, katvā maṅgalamuttamaṃ;

Kathāpesi ca bhikkhūhi, byattehi vinayaṃ tadā.

35.

Therena dhammamittena-sitthagāmakavāsinā;

Pūjayitvāna kāresi, abhidhammassa vaṇṇanaṃ.

36.

Dāṭhānāgā’bhidhānena, therenā’raññavāsinā;

Laṃkālaṃkārabhūtena, abhidhammaṃ kathāpayi.

37.

Paṭṭakañcukapūjāhi, hemamālikacetiyaṃ;

Naccagītehi gandhehi, pupphehi vividhehi ca.

38.

Dīpamālāhi dhūpehi, pūjayitvāna’nekadhā;

Tassa vatthāni bhājetvā, bhikkhūnaṃ dāpayī sayaṃ.

39.

Sadā so attano rajje, uyyānesu tahiṃtahiṃ;

Āṇāpetvāna pupphāni, pūjesi ratanattayaṃ.

40.

Pāsādaṃ candanaṃ nāma, kātuṃ maricavaṭṭiyaṃ;

Akārambhañca bhikkhūnaṃ bhogagāme ca dāpayi.

41.

Kesadhātuṃ nidhāpetvā, karaṇḍaṃ ratanehi so;

Kārayitvāna pūjesi, ṭhapetvā tattha bhūpati.

42.

Soṇṇarajatapaṭṭehi , thūpārāmamhi cetiyaṃ;

Chādāpetvā yathārajjaṃ, pūjaṃ kāresi bhūpati.

43.

Tasmiṃ dhātughare rājā, soṇṇadvāramakārayi;

Pajjalantaṃ sineruṃva, raṃsīhi sūriyassa so.

44.

Jhāpitaṃ coḷarājassa, balena padalañchane;

Catunnaṃ cetiyānaṃ so, ramanīyaṃ gharaṃ akā.

45.

Jhātaṃ nagaramajjhamhi, dāṭhādhātugharaṃ akā;

Dhammasaṅgaṇīgehañca, mahāpāḷiñca bhūpati.

46.

Tambūlamaṇḍapaṃ katvā, tattha suṅkaṃ mahīpati;

Bhikkhūnaṃ theravaṃse so, bhesajjatthāya dāpayi.

47.

Upassayaṃ karitvāna, mahāmaṅgalanāmakaṃ;

Theravaṃsamhi jātānaṃ, bhikkhunīnaṃ adāpayi.

48.

Mātulodayarājena, āraddhaṃ sādhunā tadā;

Niṭṭhāpesi mahīpālo, pāsādaṃ maṇināmakaṃ.

49.

Pariveṇāni cattāri, tasmiṃ jetavane tadā;

Kārāpayiṃsu cattāro, amaccā tassa rājino.

50.

Rañño kittisamādevī, kittināmā manoramā;

Pariveṇaṃ akārāmaṃ, thūpārāmassa pacchato.

51.

Sā tasmiṃ pariveṇe ca, akā kappāsagāmake;

Cīvaracetiye ceva, tisso pokkharaṇī suci.

52.

Dvādasaratanāyāmaṃ, dhajaṃ soṇṇamayañca sā;

Pūjesi puññasambhāraṃ, hemamālika cetiye.

53.

Gihīnaṃ vajjasālañca, putto tassā pureakā;

Guṇavāsakkasenānī, bhikkhūnañca purābahi.

54.

Rājā catuvihāresu, dibbapāsādasannibhe;

Maṇḍape kārayitvāna, dhātupūjā anekadhā.

55.

Vassamekamatikkamma, kārāpetvā mahīpati;

Cārittaṃ pubbarājūnaṃ, paripālesi sādhukaṃ.

56.

Evamādīni puññāni, uḷārāni anekadhā;

Katvā soḷasame vasse, rājā so tidivaṃ gato.

57.

Jāto paṭicca taṃ rājaṃ, senā dvādasavassiko;

Kāliṅgadeviyā putto, pattarajjo tadā ahu.

58.

Udayassa kaniṭṭhassa, yuvarājapadaṃ adā;

Pitu senāpati seno, tassa senāpati ahu.

59.

Paccantaṃ balamādāya, gate senāpatimhi so;

Mātarā saha vattantaṃ, kaṇiṭṭhaṃ tassa bhātaraṃ.

60.

Mārāpetvā mahāmallaṃ, akā senāpatiṃ tadā;

Amaccaṃ udayaṃ nāma, sakaṃ vacanakārakaṃ.

61.

Taṃ sutvā kupito hutvā, seno senāpati tadā;

Balamādāya āgañchi, gaṇhissāmīti sattavo.

62.

Sutvāna taṃ mahīpālo, katavantaṃ vācamattano;

Rakkhāmi taṃ amaccanti, gato nikkhamma rohaṇaṃ.

63.

Tassa māyā nivattitvā, yuvarājañca rājiniṃ;

Ādāya kupitā tena āṇāpesi camūpatiṃ.

64.

Tāya so saṅgahītova, damiḷe sannipātiya;

Datvā janapadaṃ tesaṃ, puṭatthinagare vasī.

65.

Yujjhituṃ tena so rājā, balaṃ pesesi rohaṇā;

Senāpati vināsesi, sabbaṃ taṃ rājino balaṃ.

66.

Damiḷā te janapadaṃ, pīḷetvā rakkhasā viya;

Vilumpitvāna gaṇhanti, narānaṃ santakaṃ tadā.

67.

Khittā manussā gantvāna, rohaṇaṃ rājasantikaṃ;

Nivedesuṃ pavattiṃ taṃ, mantetvā sacīvehi so.

68.

Rakkhituṃ sāsanaṃ raṭṭhaṃ, tampahāya camūpatiṃ;

Sandhiṃ katvāna senena, puḷatthinagaraṃ agā.

69.

Mahesiṃ attajaṃ katvā, pāletuṃ vaṃsamattano;

Puttaṃ uppādayitvāna, kassapaṃ nāma uttamaṃ.

70.

Vasante tattha laṃkinde, ahitā vallabhā janā;

Alabhantā suraṃ pātu-māriyā tassa santike.

71.

Majjapāne guṇaṃ vatvā, pāyesuṃ taṃ mahīpatiṃ;

Pivitvā majjapānaṃ so, mattabyāḷo ahu tadā.

72.

Āhārānaṃ khayaṃ patvā, cajitvā dullabhaṃ padaṃ;

Mato so dasame vasse, taruṇoyeva bhūpati.

73.

Ito viditvā khalupāpamitta-

Vidheyyabhāvaṃ parihāni hetuṃ;

Sukhattitoyeva ida vā huraṃ vā;

Jahantu te ghoravisaṃ’va bālaṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃseti rājako nāma

Dvipaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app