Sattapaññāsatima pariccheda

Saṃgahakaraṇonāma

1.

Laṅkārakkhāya sacive, balino yodhasammate;

Paṭipāṭiṃ samuddissa, samantā sanniyojayi.

2.

Abhisekamaṅgalatthāya, pāsādādimanekataṃ;

Kiccaṃ sampādanīyanti, sacivaṃ sanniyojiya.

3.

Vandanīye’bhivandanto, padesenekaketahiṃ;

Netvā māsattayaṃ gañchi, pulatthinagaraṃ puna.

4.

Vissuto ādimalaya-nāmena balanāyako;

Ujupaccatthiko hutvā, mahīpālassa sabbaso.

5.

Gaṅgā matthayu’pāgañchi, balaṃ sabbaṃ samādiya;

Andūti vissutaṃ manda-pañño gāmaṃ purantike.

6.

Laṃkissaro tahiṃ gantvā, uddharitvā tamuddhataṃ;

Pulatthinagaraṃ gañchi, vase vattiya taṃ balaṃ.

7.

Yuvarājapadaṃyeva, sito santo likhāpayi;

So sattarasavassāni, sappañño narasattamo.

8.

Tato’nurādhanagara-mabhigamma yathāvidhiṃ;

Anubhotvā vidhānaññū, abhisekamahussavaṃ.

9.

Aṭṭhito pāpadhammesu, suṭṭhito seṭṭhakammani;

So aṭṭhārasamaṃ vassaṃ, likhāpayi susaṇṭhito.

10.

Tato āgamma nivasi, pulatthinagare vare;

So sirīsaṅghabodhī’ti, nāmadheyyena vissuto.

11.

Anujaṃ so vīrabāhu-moparajje nivesiya;

Datvāna dakkhiṇaṃ desaṃ, taṃ saṅgaṇhi yathāvidhiṃ.

12.

Kaṇiṭṭhassātha bhātussa, jayabāhussa bhūbhujo;

Ādipādapadaṃ datvā, raṭṭhaṃ cā’dāsi rohaṇaṃ.

13.

Ṭhānantarāni sabbesa-mamaccānaṃ yathārahaṃ;

Datvā rajje yathāñāyaṃ, karaṃ yojesi gaṇhituṃ.

14.

Cirassaṃ parihīnaṃ so, dayāvāso mahīpati;

Pavattesi yathādhammaṃ, ṭhitadhammo vinicchayaṃ.

15.

Evaṃ samuddhaṭāneka, ripukaṇṭakasañcaye;

Niccaṃ rajjaṃ pasāsente, laṅkaṃsammānarissare.

16.

Chattaggāhakanātho ca, dhammagehakanāyako;

Tatheva seṭṭhinātho ca, iccete bhātaro tayo.

17.

Rañño virodhitaṃ yātā, phalātā jampudīpakaṃ;

Laṅkaṃ vīsatime vasse, ekenūne samotaruṃ.

18.

Te sabbe rohaṇaṃ raṭṭhaṃ, sabbaṃ malayamaṇḍalaṃ;

Sabbaṃ dakkhiṇapassañca, sahasā parivattayuṃ.

19.

Nipuṇo rohaṇaṃ gantvā, tathā malayamaṇḍalaṃ;

Nighātento bahū tattha, tattha paccatthike jane.

20.

Sammāvupasametvā taṃ, ṭhapetvā sacive tahiṃ;

Dakkhiṇo dakkhiṇaṃ desaṃ, sayaṃ gantvā mahabbalo.

21.

Pesetvā samaṇībhātu-vaṃsajaṃ sacivaṃ tadā;

Gāhetvā samareghore, vīro te sakaverino.

22.

Samāropiyasūlamhi, laṅkaṃ vigatakaṇṭakaṃ;

Kāretvāna nirātaṅkaṃ, pulatthipuramāgami.

23.

Vasantī coḷavisaye, jagatipālarājinī;

Coḷahatthā pamuñcitvā, saddhiṃ dhītu kumāriyā.

24.

Līlāvatyābhidhānāya, nāvāmāruyha vegasā;

Laṃkādīpamhi otiṇṇā, passi laṃkissaraṃ tadā.

25.

Sutvā vaṃsakkamaṃ tassā, so ñatvā suddhavaṃsataṃ;

Līlāvatiṃ mahisitte, abhisiñci narissaro.

26.

Sā taṃ paṭicca rājānaṃ, mahesī dhītaraṃ labhi;

Nāmaṃ yasodharāti’ssā, akāsi dharaṇī pati.

27.

Merukandararaṭṭhena, saddhiṃ rājā sadhītaraṃ;

Vīravammassa pādāsi, sā labhi dhītaro duve.

28.

Samānanāmikā jeṭṭhā, sā mātā mahiyā ahu;

Sugalā nāmikā āsi, tāsu dvīsu kaṇiṭṭhikā.

29.

Kāliṅgadharaṇīpāla-vaṃsajaṃ cārudassanaṃ;

Tilokasundaraṃ nāma, sukumāraṃ kumārikaṃ.

30.

Kāliṅgaraṭṭhato rājā, āṇāpetvā ciraṭṭhitiṃ;

Nijavaṃsassa icchanto, mahesitte’bhi secayi.

31.

Subhaddā ca sumittā ca, lokanāthavhayāpi ca;

Ratanāvalī rūpavatī, itimā pañca dhītaro.

32.

Puttaṃ vikkamabāhuñca, sā labhī dhaññalakkhaṇaṃ;

Sampattā sā pajavuddhiṃ, haranti rājino mataṃ.

33.

Itthāgāresu sesesu, vītā samakulaṅganā;

Gabbho jātumahīpālaṃ, taṃ paṭicca na saṇṭhahi.

34.

Athekadivasaṃ rājā, amaccagaṇamajjhago;

Pilokiyaṭhibhā sabbā, dhītaro paṭipāṭiyā.

35.

Dhītu navamavasesānaṃ, ṭhapetvā ratanāvaliṃ;

Dhaññalakkhaṇasampanna-puttassuppattisucakaṃ.

36.

Lakkhaṇaṃ lakkhaṇaññū so, apassaṃ pemacegavā;

Ratanāvalimāhūya, tassā muddhani cumbiya.

37.

Tejoguṇehi cāgehi, dhiyā sūrattanena ca;

Bhūte ca bhāvino ceva, sabbe bhūpe’tisāyino.

38.

Niccaṃ laṅkaṃ nirāsaṅka-mekacchattakameva ca;

Pavidhātuṃ samatthassa, sammāsāsanatāyino.

39.

Sobhanānekavattassa, imissā kucchihessati;

Puttassuppattiṭhānanti, muduto so samabravi.

40.

Yāvantassāpikhocoḷa-mahīpālassa nekaso;

Kulābhimānī rājā so, adatvāna kaṇīyasiṃ.

41.

Āṇāpetvā paṇḍurājaṃ, visuddhatvayasambhavaṃ;

Anujaṃ rājiniṃ vassa, mittavhayamadāsiso.

42.

Sāmāṇabharaṇaṃ kitti, sirī meghābhidhānakaṃ;

Sirivallabhanāmañca, janesi tanaye tayo.

43.

Subhadda vīrabāhussa, sumittaṃ jayabāhuno;

Mahatā parihārena, pādāsi dharaṇī pati.

44.

Adāsi māṇābharaṇe, dhītaraṃ ratanāvaliṃ;

Lokanāthavhayaṃ kitti sirimeghassa’dāsiso.

45.

Rūpatyabhidhānāya, dhītuyo paratāyahi;

Sarīrivallabhasādā, sugalavha kumārikaṃ.

46.

Madhukaṇṇavabhīmarāja, balakkāra sanāmake;

Mahesī bandhaverāja-putte sīhapurāgate.

47.

Passitvāna pahīpālo, tadā sañjātapītiko;

Tesaṃ pādāsi paccekaṃ, vuttiṃ so anurūpakaṃ.

48.

Te sabbe laddhasakkāra sammānādharaṇīpatiṃ;

Ārādhayantā sasataṃ, nivasiṃsu yathāruciṃ.

49.

Etesaṃ rājaputtānaṃ, sundarivhaṃ kaṇiṭṭhakaṃ;

Adā vikkamabāhussa, nijavaṃsaṭhitaṭṭhiko.

50.

Bhiyyo vikkamabāhussa, tato līlāvatiṃ satiṃ;

Saha bhogena pādāsi, tadā bandhu hiterato.

51.

Vidhāya evaṃ sajane janindo;

Nissesato bhogasamappito;

Dayāparo ñātijanātamatthaṃ;

Samācarī nītipathānurūpaṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Saṃgahakaraṇo nāma

Sattapaññāsatimo paricchedo

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app