9. Mahāraṭṭhasāsanavaṃsakathāmaggo

9. Ito paraṃ mahāraṭṭhasāsanavaṃsakathāmaggaṃ kathayissāmi yathāvuttamātikāvasena.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahādhammarakkhittheraṃ mahāraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpesīti.

Mahādhammarakkhitattheroca attapañcamo hutvā mahāraṭṭhaṃ gantvā mahānāradakassapajātakakathāya mahāraṭṭhake pasādetvā caturāsītipāṇasahassāni maggaphalesu patiṭṭhāpesi. Terasasahassāni pabbajiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

Mahāraṭṭhaṃ isi gantvā, so mahā dhammarakkhito;

Jātakaṃ kathayitvāna, pasādesi mahājananti.

Tattha kira manussā pubbe aggihutādimicchākammaṃ yebhuyyena akaṃsu. Teneva thero mahānāradakassapajātakakathaṃ desesi. Tato paṭṭhāya tattha manussā jātaka kathaṃ yebhuyyena sotuṃ ativiya icchanti. Bhikkhūca yebhuyyena gahaṭṭhānaṃ jātakakathaṃyeva desenti. Visesato pana vassantarajātakakathaṃ te manussā bahūhi dātabbavatthūhi pūjetvā suṇanti.

Tañca mahāraṭṭhaṃ nāma syāmaraṭṭhasamīpe ṭhitaṃ, teneva syāmaraṭṭhavāsinopi bhikkhū gahaṭṭhāca yebhuyyena sotuṃ icchantīti. Mahādhammarakkhitattheropi mahāraṭṭhavāsīhi saddhiṃ sakalasyāmaraṭṭhavāsīnaṃ dhammaṃ desesi, amatarasaṃ pāyesi, yathā yonakadhammarakkhitatthero aparantaraṭṭhaṃ gantvā sakalamarammaraṭṭhavāsīnanti.

Yaṃ pana yonakaraṭṭhasāsanavaṃsakathāyaṃ vuttaṃ, tampi sabbaṃ etthāpi daṭṭhabbaṃyeva, tehi tassa ekasadisattena ṭhitattāti. Tathā hi nāgasenattheropi yonakaraṭṭhe vasitvā syāmaraṭṭhādīsupi sāsanaṃ patiṭṭhāpesi. Yonakaraṭṭhavāsino mahādhammagambhīrattheramahāmedhaṅkarattherāca saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ gantvā tato punāgantvā syāmaraṭṭhe sokkatayanagaraṃ patvā tattha nisīditvā sāsanaṃ paggaṇhitvā pacchā lakunnanagare nisīditvā sāsanaṃ paggaṇhi. Evaṃ yonakaraṭṭhe sāsanaṃ ṭhitaṃ syāmādīsupi ṭhitaṃyevāti daṭṭhabbaṃ.

Buddhassa bhagavato parinibbānato dvisatādhikānaṃ dvinnaṃ vassasahassānaṃ upari navutime vassa sīhaḷadīpe rajjaṃ pattassa kittissirirājasīhamahārājassa abhisekato tatiye vasse teneva kittissirirājasīhamahāraññā pahitapaṇṇākārasāsanaṃ āgamma sarāmādhipatidhammikamahārājādhirājenāṇattehi laṅkādīpaṃ āgatehi upālitthe rādīhi patiṭṭhāpito vaṃso upālivaṃsoti pākaṭo. Soca duvidho pubbārāmavihāravāsīabhayagirivihāravāsīvasenāti. Evaṃ mahānagarayonakalyāmaraṭṭhesu sāsanaṃ thiraṃ hutvā tiṭṭhatīti veditabbanti.

Iti sāsanavaṃse mahāraṭṭhasāsanavaṃsakathāmaggo nāma

Navamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app