Dutiyapariccheda

Mahāsammatavaṃsa

1.

Mahāsammata rājassa, vaṃsajo hi mahāmuni;

Kappassādimhi rājā’si, mahāsammatanāmako.

2.

Rojo ca vararojo ca, tathā kalyāṇakā duve;

Uposatho ca mandhātā, carako’pacarā duve.

3.

Cetīyo mucalo ceva, mahāmūcalanāmako;

Mucalindo sāgaro ceva, sāgaro deva vanāmako.

4.

Bharato bhagīratho ceva, ruci ca suruci pica;

Patāpo mahāpatāpo, panādā ca tathā duve.

5.

Sudassano ca neru ca, tathā eva duve duve;

Pacchimā cā’ti rājāno, tassa puttapaputtakā.

6.

Asaṃkhiyāyukā ete, aṭṭhavīsati bhūmipā;

Kusāvatiṃ rājagahaṃ, mithilañcāpi āvasuṃ.

7.

Tato satañca rājano, chappaññāsa ca saṭṭhi ca;

Caturāsīti sahassāni, chattiṃsā ca tato pare.

8.

Dvattiṃsa aṭṭhavīsā ca, dvāvīsati tato pare;

Aṭṭhārasa sattarasa, pañcadasa catuddasa.

9.

Nava satta dvādasa ca, pañcavīsa tatopare;

Pañcavīsaṃ dvādasa ca, dvādasañca navā pica.

10.

Caturāsītisahassāni, makhādevādikāpi ca;

Caturāsītisahassāni, kaḷārājanakādayo.

11.

Soḷasa yāva okkātaṃ, paputtā rāsito ime;

Visuṃ visuṃ pure rajjaṃ, kamato anusāsisuṃ.

12.

Okkāmukho jeṭṭhaputto, okkākasā’si bhūpati;

Nipuro candīmā candaṃ-mukho ca sivi sañjayo.

13.

Vessantara mahārājā, jālī ca sīhavāhano;

Sīhassaro ca iccete, tassa putta pa puttakā.

14.

Dveasīti sahassāni, sīhassarassa rājino;

Putta pa putta rājāno, jayaseno tadantimo.

15.

Ete kapilavatthusmiṃ, sakyarājāti vissutā;

Sīhahanu mahārājā, jayasenassa atrajo.

16.

Jayasenassa dhītā ca, nāmenā’si yasodharā;

Devadaye devadaha-sakko nāmā’si bhūpati.

17.

Añjano cā’tha kaccānā, āsuṃ tassa sutā duve;

Mahesīcā’si kaccānā, rañño sīhahanussa sā.

18.

Āsī añjanasakkassa, mahesī sā yasodharā;

Añjanassa duve dhītā, māyā cātha pajāpati.

19.

Puttā duve daṇḍapāṇī, suppabuddho ca sākiyo;

Pañca puttā duve dhītā, āsuṃ sīhahanussare.

20.

Suddhodano dhotodano, sakkasukkamitodano;

Amitā pamitācā’ti, ime pañca imā duve.

21.

Suppabuddhassa sakkassa, mahesī amitā ahu;

Tassā’suṃ bhaddakaccānā, devadatto duve sutā.

22.

Māyā mahāpajāpati ceva, suddhodana mahesīyo;

Suddhodana mahārañño, putto māyāya so jino.

23.

Mahā sammatavaṃsamhi, asambhinne mahāmuni;

Evaṃ pavatte sañjāto, sabba khatthiya muddhani.

24.

Siddhatthassa kumārassa, bodhisattassa sā ahu;

Mahesī bhaddakaccānā, putto tassā’si rāhulo.

25.

Bimbisāro ca siddhattha-kumāro ca sahāyakā;

Ubhinnaṃ pitaro cāpi, sahāyāeva te ahuṃ.

26.

Bodhisatto bimbisārā, pañcavassādhiko ahu;

Ekūnatiṃso vayasā, bodhisatto’bhinikkhami.

27.

Padahitvāna chabbassaṃ, bodhiṃ patvā kamena ca;

Pañcatiṃso tha vayasā, bimbisāramupāgami.

28.

Bimbisāro pannarasa-vasso’tha pītaraṃ sayaṃ;

Abhisitto mahāpañño, patto rajjassa tassa tu.

29.

Patte soḷasame vasse, satthā dhammamadesayi;

Dvāpaññāseva vassāni, rajjaṃ kāresi so pana.

30.

Rajje samā pannarasa, pubbe jinasamāgamā;

Sattatiṃsa samā tassa, dharamāne tathāgate.

31.

Bimbisārasuto’jāta-sattutaṃ ghātīyā’mati;

Rajjaṃ dvattiṃsavassāni, mahāmittaddukārayī.

32.

Ajātasattuno vasse, aṭṭhame muni nibbuto;

Pacchā so kārayī rajjaṃ, vassāni catuvīsati.

33.

Tathāgato sakalalokaggataṃ gato;

Aniccatāva samavaso upāgato;

Iti’dha yo bhayajananiṃ aniccataṃ,

Avekkhate sa bhavati dukkhapāragūti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Mahāsammatavaṃso nāma

Dutiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app