Ekatiṃsatima pariccheda

Dhātunidhānaṃ

1.

Dhātugabbhamhi kammāni, niṭṭhāpetvā arindamo;

Sannipātaṃ kārayitvā, saṅghassa idhamabravi.

2.

Dhātugabbhamhi kammāni, mayā niṭṭhāpi tāni hi;

Suve dhātuṃ nidhessāmi, bhante jānātha dhātuyo’’.

3.

Idaṃ vatvā mahārājā, nagaraṃ pāvisī tato;

Dhātu āharakaṃ bhikkhuṃ, bhikkhusaṅgho vicintiya.

4.

Soṇuttaraṃ nāmayatiṃ, pūjāpariveṇavāsi kaṃ;

Dhātāharaṇa kammamhi, chaḷabhiññaṃ niyojayi.

5.

Cārikaṃ caramānamhi, nāthe lokahitāyahi;

Nanduttaro’ti nāmena, gaṅgātīramhi māṇavo.

6.

Nimantetvā’bhisambuddhaṃ, saha saṅghaṃ abhojayi;

Satthāpayogapaṭṭhāne, sasaṅghonāvamāruhi.

7.

Tattha bhaddajithero tu, chaḷabhiñño mahiddhiko;

Jalapakkhalitaṭṭhānaṃ, disvā bhikkhū idaṃ vadī.

8.

‘‘Mahā panādabhūtena, mayā vutto suvaṇṇayo;

Pāsādo patito ettha, pañcavīsatiyojako.

9.

Taṃ pāpuṇitvā gaṅgāya, jalaṃ pakkhili taṃ idha;

Bhikkhū asaddahantā taṃ, satthuno taṃ nivedayuṃ.

10.

Satthā’ha ‘‘kaṅkhaṃ bhikkhunaṃ, vinodehī’’tisotato;

Ñāpetuṃ brahmaloke’pi, vasavattisamattha taṃ.

11.

Iddhiyā nabhamuggantvā, sattatālasame ṭhito;

Dūssathūpaṃ brahmaloke, ṭhapetvā vaḍḍhite kare.

12.

Idhā’netvā dassayitvā, janassa puna taṃ tahiṃ;

Ṭhapayitvā yathāṭhāne, iddhiyā gaṅgāmāgato.

13.

Pādaṅguṭṭhena pāsādaṃ, gahetvā thupikāyaso;

Ussāpetvāna dassetvā, janassa khipi taṃ tahiṃ.

14.

Nanduttaro māṇavako, disvā taṃ pāṭihāriyaṃ;

Parāyattamahaṃ dhātuṃ, pahuānayituṃ siyaṃ.

15.

Iti patthayi tenetaṃ, saṅgho soṇuttaraṃ yatiṃ;

Tasmiṃ kamme niyojesi, soḷasavassikaṃ api.

16.

‘‘Āharāmi kuto dhātuṃ’’, iti saṅghamapucchiso;

Kathesi saṅgho therassa, tassa tā dhātuyo iti.

17.

‘‘Parinibbāna mañcamhi, nipanno loka nāyako;

Dhātūhipilokahi taṃ, kātuṃ devinda mabruvi.

18.

Devinda’ṭṭhasu doṇesu, mama sāriradhāthusu;

Ekaṃ doṇaṃ rāmagāme, koḷiyehi ca sakkataṃ.

19.

Nāgalokaṃ tato nitaṃ, tato nāgehi sakkataṃ;

Laṃkādipe mahāthūpe, nidhānāya bhavissati.

20.

Mahākassapattheropi, dīghadassī mahāyati;

Dhammāsoka narindena, dhātuvitthārakārako.

21.

Rājagahassa sāmante, raññā ajātasattunā;

Kārāpento mahādhātuṃ, nidhānaṃ sādhu saṅkhataṃ.

22.

Satta doṇāni dhātūnaṃ, āharitvāna kārayi;

Rāmagāmamhi doṇantu, sattucittaññuna’ggahi.

23.

Mahādhātunidhānaṃ taṃ, dhammāsokopi bhūpati;

Passitvā aṭṭhamaṃ doṇaṃ, āṇāpetuṃmakiṃ akā.

24.

Mahāthūpe nidhānatthaṃ, vihitaṃ taṃ jineni’ti;

Dhammāsokaṃ nivāresuṃ, tattha khiṇāsavāyati.

25.

Rāmagāmamhi thūpotu, gaṅgātīre kato tato;

Bhijjigaṅgāya oghena, sotu dhātu karaṇḍako.

26.

Samuddaṃ pavisitvāna, dvidhā bhinne jale tahiṃ;

Nānāratanapiṭṭhamhi, aṭṭhārasmiṃ samākulo.

27.

Nāgā disvā karaṇḍaṃ taṃ, kāḷanāgassa rājino;

Mañjerikanāgabhavanaṃ, upagamma nivedayuṃ.

28.

Dasakoṭisahassehi, gantvā nāgehi so tahiṃ;

Dhātū tā abhipūjento, netvāna bhavanaṃ sakaṃ.

29.

Sabbaratanamayaṃ thūpaṃ, tassoparigharaṃ tathā;

Māpetvā saha nāgehi, sadā pūjesi sādaro.

30.

Ārakkhāmahatī tattha, gantvā dhātuidhānaya;

Suve dhātunidhānañhi, bhūmipālo karissati’’.

31.

Iccevaṃ saṅghavacanaṃ, sutvā sādhūti so pana;

Pattabbakālaṃ pekkhanto, pariveṇa magāsakaṃ.

32.

Bhavissati suve dhātu, nidhānanti mahīpati;

Cāresi nagare bheriṃ, sabba kiccaṃ vidhāya taṃ.

33.

Nagaraṃ sakalañceva, idhāgāmiñca añjasaṃ;

Alaṅkārayi sakkaccaṃ, nagare ca vibhūsayi.

34.

Sakko devānamindo ca, laṃkādīpamasesakaṃ;

Āmantetvā vissakammaṃ, alaṅkārayinekadhā.

35.

Nagarassa catudvāre, vattabhattaṃhi nekadhā;

Mahājanopabhogatthaṃ, ṭhapāpesi narādhipo.

36.

Uposathe pannarase, aparanhe sumānaso;

Paṇḍito rājakiccesu, sabbālaṅkāra maṇḍito.

37.

Sabbāhi nāṭakatthīhi, yodhehi sāyudhehi ca;

Mahatā ca baloghena, hatthivā jirathehi ca.

38.

Nānāvidhavibhūsehi, sabbato parivārito;

Āruyha surathaṃ aṭṭhā, suseta ca susindhavaṃ.

39.

Bhūsitaṃ kaṇḍūlaṃ hatthiṃ, kāretvā puratosubhaṃ;

Suvaṇṇacaṅgoṭadharo, sotacchattassa heṭṭhāto.

40.

Aṭṭhuttara sahassāni, nāgaranāriyo subhā;

Supuṇṇaghaṭabhūsāyo, taṃ raṭṭhaṃ parivārayuṃ.

41.

Nānāpupphasamuggāni, tatheva daṇḍadīpikā;

Tattakā tattakā eva, dhārayitvāna itthiyo.

42.

Aṭṭhuttara sahassāni, dārakā samalaṅkatā;

Gahetvā parivāresuṃ, nānāvaṇṇadhaje subhe.

43.

Nānātūriyaghosehi, anekehi tahiṃ tahiṃ;

Hatthasarathasaddehi, bhijjante viya bhūtale.

44.

Yanto mahāmeghavanaṃ, siriyā so mahāyaso;

Yante’va nandanavanaṃ, devarājā asobhatha.

45.

Rañño niggamanārambhe, mahātūriya ravaṃpure;

Pariveṇe nisinno’va, sutvā soṇuttaro yati.

46.

Nimujjitvā puthuviyā, gantvāna nāgamandiraṃ;

Nāgarājassa purato, tattha pātūrahulahuṃ.

47.

Vuṭṭhāya abhivādetvā, pallaṅke taṃ nivesīla;

Sakkaritvāna nāgindo, pucchi āgata desakaṃ.

48.

Tasmiṃ vutte athopucchi, therāgamanakāraṇaṃ;

Patvā’dhikāraṃ sabbaṃ so, saṅgha sandesa mabruvi.

49.

Mahāthūpe nidhānatthaṃ, buddhena vihitā idha;

Tava hatthagatā dhātu, dehitā kira me tuvaṃ.

50.

Taṃ sutvā nāgarājāso, atīva domanassi to;

‘‘Pahū ayañhi samaṇo, balakkārena gaṇhituṃ.

51.

Tasmā aññattha netabbā, dhātuyo’’iti cintiya;

Tattha ṭhitaṃ bhāgineyyaṃ, ākārena nivedayi.

52.

Nāmena vāsuladatto, jānitvā tassa iṅgitaṃ;

Gantvā taṃ cetiyagharaṃ, gilitvāna karaṇḍakaṃ.

53.

Sinerupādaṃ gantvāna, kuṇḍalāvaṭṭakosayi;

Tiyojanasataṃ dīgho, bhogoyojanavaṭṭavā.

54.

Anekāni sahassāni, māpetvāna phaṇāni ca;

Dhūpāyati pajjalati, sayitvā so mahiddhiko.

55.

Anekāni sahassāni, attanā sadise ahi;

Māpayitvā sayāpesi, samantā parivārite.

56.

Bahū devā ca nāgā ca, osariṃsu tahiṃ tadā;

‘‘Yuddhaṃ ubhinnaṃ nāgānaṃ, pasissāma mayaṃ’’iti.

57.

Mātulo bhāgineyyena, haṭātā dhātuyo iti;

Ñatvā’naha theraṃ taṃ, dhātunatthi me santike iti.

58.

Āditoppabhutithero, tāsaṃ dhātūnamāgamaṃ;

Vatvāna nāgarājaṃ taṃ, ‘‘dehi dhātū’’ti abruvi.

59.

Aññathā saññāpetuṃ taṃ, theraṃ so uragādhipo;

Ādāya cetiya gharaṃ, gantvā taṃ tassa vaṇṇayi.

60.

Anekadhā anekehi, ratanehi susaṅkhataṃ;

Cetiyaṃ cetiyagharaṃ, passa bhikkhu sunimmitaṃ.

61.

Laṃkādīpamhi sakale, sabbāni ratanānipi;

Sopānante pāṭikampi, nāgghanta’ññesu kā kathā.

62.

Mahāsakkāraṭhānamhā, appasakkāraṭhāna kaṃ;

Dhātūnaṃ nayanaṃ nāma, nayuttaṃ bhikkhuvo idaṃ.

63.

‘‘Saccābhisamayo nāma, tumhākaṃ hīna vijjati;

Saccābhisamayaṭhānaṃ, netuṃ yuttañhi dhātuyo’’.

64.

‘‘Saṃsāra dukkha mokkhāya, uppajjanti tathāgatā;

Buddhassāyamadhippāyo, tenanessāma dhātuyo.

65.

Dhātunidhānaṃ ajje’va, so hi rājā karissati;

Tasmā papañcamakaritvā, lahuṃ me dehi dhātuyo’’.

66.

Nāgoāhasace bhante, tuvaṃ passasi dhātuyo;

Gahetvā yāhi taṃ thero, tikkhattuṃ taṃ bhaṇāpiya.

67.

Sukhumaṃ karaṃ māpayitvā, thero tatraṭhito’vaso;

Bhāgineyyassa vadane, hatthaṃ pakkhippa tāvade.

68.

Dhātukaraṇḍaṃ ādāya, ‘‘tiṭṭha nāgā’’ti bhāsiya;

Nimujjitvā pathaviyaṃ, pariveṇamhi uṭṭhahi.

69.

Nāgarājā gato bhikkhu, amhehi vañcito’’iti;

Dhātu ānayanatthāya, bhāgineyyassa pāhiṇi.

70.

Bhāgineyyo’tha kucchimhi, apassitvā karaṇḍakaṃ;

Paridevamāno āgantvā, mātulassa nivedayi.

71.

Tadā so nāgarājāpi, ‘‘vañcitamha mayaṃ’’iti;

Paridevi nāgā sabbepi, parideviṃsu pīḷitā.

72.

Bhikkhu nāgassa vijaye, tuṭṭhā devā samāgatā;

Dhātuyo pūjayantātā, teneva saha āgamuṃ.

73.

Paridevamānā āgantvā, nāgā saṅghassa santike;

Bahudhā parideviṃsu, dhātāharaṇa dukkhitā.

74.

Tesaṃ saṅgho’nukampāya, thokaṃ dhātumadāpayi;

Te tena tuṭṭhā gantvāna, pūjā bhaṇḍāni āharuṃ.

75.

Sakko ratanapallaṅkaṃ, soṇṇacaṅkoṭameva ca;

Ādāya saha devehi, taṃ ṭhānaṃ samupāgato.

76.

Therassa uggataṭhāne, kārite vissakammunā;

Patiṭṭhapetvā pallaṅkaṃ, subhe ratanamaṇḍape.

77.

Mātukaraṇḍamādāya, tassa therassa hatthato;

Caṅkoṭake ṭhapetvāna, pallaṅke pavareṭhapi.

78.

Brahmā chattamadhāresi, santussito vāḷabījaniṃ;

Maṇitālavaṇṭaṃ suyāmo, sakko saṅkhaṃ tusodakaṃ.

79.

Cattāro tu mahārājā, aṭṭhaṃsu khaggapāṇino;

Samuggahatthā tettiṃsa, devaputtā mahiddhikā.

80.

Pāricchattaka pupphehi, pūjayantā tahiṃṭhitā;

Kumāriyotu dvattiṃsa, daṇḍadīpadharā ṭhitā.

81.

Palāpetvā duṭṭhayakkhe, yakkhasenāpati pana;

Aṭṭhavīsati aṭṭhaṃsu, ārakkhaṃ kurumānakā.

82.

Vīṇaṃ vādayamāno’va, aṭṭhā pañcasikho tahiṃ;

Raṅgabhūmiṃ māpayitvā, timparuturiya ghosavā.

83.

Anekadevaputtā ca, sādhugītappayojakā;

Mahākāḷo nāgarājā, thuyamāno anekadhā.

84.

Dibbatūriyāni vajjanti, dibbasaṃgīti vattati;

Dibbagandhādivassāni, vassapenti ca devatā.

85.

So indaguttatherotu, mārassa paṭibāhanaṃ;

Cakkavāḷasamaṃ katvā, lohacchattamamāpayi.

86.

Mātūnaṃ purato ceva, tattha tattha ca pañcasu;

Ṭhānesu gaṇasajjhāyaṃ, kariṃsva khilabhikkhavo.

87.

Tatthā’gamā mahārājā, pahaṭṭho duṭṭhagāmaṇi;

Sīsenā’dāya ānīte, caṅkoṭamhi suvaṇṇaye.

88.

Ṭhapetvā dhātu caṅkoṭaṃ, patiṭṭhāpiya āsane;

Dhātuṃ pūjīya vanditvā, ṭhito pañcalīko tahiṃ.

89.

Dibbacchattādikānettha, dibbagandhādikāni ca;

Passitvā dibbatūriyādi-sadde sutvā ca khattiyo.

90.

Apassitvā brahmadevo, tuṭṭho acchariyabbhuto;

Dhātuchattena pūjesi, laṃkārajje’bhisiñci ca.

91.

‘‘Dibbacchattaṃ mānusañca, vimutticchattameva ca;

Iti ticchittadhārissa, lokanāthassa satthuno.

92.

Tikkhattumeva me rajjaṃ, dammī’ti haṭṭhamānaso;

Tikkhattumeva dhātūnaṃ, laṃkārajjamadāsiso.

93.

Pūjayanto dhātuyotā, devehi mānusehi ca;

Saha caṅkoṭakeheva, sīsenādāya khattiyo.

94.

Bhikkhusaṅgha paribyuḷho, katvā thūpaṃ padakkhiṇaṃ;

Pācinato āharitvā, dhātugabbhamhi otari.

95.

Arahanto channavuti-koṭiyo thūpamuttamaṃ;

Samantā parivāretvā, aṭṭhaṃsu katapañjalī.

96.

Otaritvā dhātugabbhaṃ, mahagghe sayanesubhe;

Ṭhapessāmiti cintente, pītipuṇṇanarissare.

97.

Sadhātu dhātucaṅkoṭo, uggantvā tassa sīsato;

Sattatālappamāṇamhi, ākāsamhi ṭhito tato.

98.

Sayaṃ karaṇḍo vivari, uggantvā dhātuyo tato;

Buddhavesaṃ gahetvāna, lakkhaṇebyañjanujjalaṃ.

99.

Gaṇḍambamūle buddho’va, yamakaṃ pāṭihāriyaṃ;

Akaṃsu dharamānena, sugatena adhiṭṭhitaṃ.

100.

Taṃ pāṭihāriyaṃ disvā, pasannekaggamānasā;

Devāmanussā arahattaṃ, pattā dvādasa koṭiyo.

101.

Sesā phalattayaṃ pattā, atītā gaṇanāpathaṃ;

Hitvā’tha buddhavesaṃ tā, karaṇḍamhi patiṭṭhayuṃ.

102.

Tato oruyha caṅkoṭo, rañño sīse patiṭṭhahi;

Sahindaguttatherena, nāṭakīhi ca so pana.

103.

Dhātugabbhaṃpariharaṃ, patvāna sayanaṃ subhaṃ;

Caṅkoṭaṃ ratanapallaṅke, ṭhapayitvā jutindharo.

104.

Dhovitvāna punohatthe, gandhavāsita vārinā;

Catujjātiyagandhena, ubbatetvā sagāravo.

105.

Karaṇḍaṃ vivaritvāna, tāgahetvāna dhātuyo;

Iti cintayi bhūmindo, mahājanahitatthiko.

106.

Anākulaṃ kehicipi, yadi hessanti dhātuyo;

Janassa saraṇaṃ hutvā, yadi ṭhassanti dhātuyo.

107.

Satthunipannākārena, parinibbānamañcake;

Nipajjantu supaññatte, sayanamhi mahārahe.

108.

Iti cintiya so dhātū, ṭhapesi sayanuttame;

Tadā kārā dhātuyo ca, sahiṃsu sayanuttame.

109.

Āsaḷhīsukkapakkhassa, pannarasauposathe;

Uttarāsaḷhanakkhatte, evaṃ dhātupatiṭṭhitā.

110.

Saha dhātupatiṭṭhānā, akkhampittha mahāmahī;

Pāṭihīrāninekāni, pavattiṃsu anekadhā.

111.

Rājā pasannodhātutā, setacchattena pūjayi;

Laṃkāya rajjaṃ sakalaṃ, sattāhāni adāsi ca.

112.

Kāye ca sabbālaṅkāraṃ, dhātugabbhamhi pūjayi;

Tathānāṭakiyo’macchā, parisā devatāpi ca.

113.

Vatthaguḷaghatādīni, datvā saṅghassa bhūpati;

Bhikkhūhi gaṇasajjhāyaṃ, kāretvā’khilarattiyaṃ.

114.

Punāhani purebheriṃ, cāresi ‘‘sakalā janā;

Vindantu dhātusattāhaṃ, imaṃ’’ti janatāhito.

115.

Indagutto mahāthero, adiṭṭhāsi mahiddhiko;

‘‘Dhātu vanditukāmāye, laṃkādīpamhi mānusā.

116.

Taṅkhaṇaṃyeva āgantvā, vanditvā dhātuyo idha;

Yathā sakaṃ gharaṃ yantu’’, taṃ yathādhiṭṭhitaṃ ahu.

117.

So mahābhikkhusaṅghassa, mahārājā mahāyaso;

Mahādānaṃ pavattetvā, taṃ sattāhaṃ nirantaraṃ.

118.

Ācikkhidhātugabbhamhi, kiccaṃ niṭhāpitaṃ mayā;

Dhātugabbhapidhānaṃtu, saṅgho jānitumarahati.

119.

Saṅgho te dve sāmaṇere, tasmiṃ kamme niyojayi;

Pidahiṃsu dhātugabbhaṃ, pāsāṇenā’haṭena te.

120.

‘‘Mālettha mā milāyantu, gandhāsussantumā ime;

Mā nibbāyantu dīpāva, mā kiñcāpi vivajjatu.

121.

Medavaṇṇa cha pāsāṇā, sandhiyantunirantarā’’;

Iti ghīṇāsavā ettha, sabbametaṃ adhiṭṭhayuṃ.

122.

Āṇāpesi mahārājā, ‘‘yathāsattiṃ mahājano;

Dhātunidhānakāne’ttha, karotū’’ti hitatthiko.

123.

Mahādhātunidhānassa, piṭṭhimhi ca mahājano;

Akā sahassa dhātunaṃ, nidhānāni yathābalaṃ.

124.

Pidahāpiyataṃ sabbaṃ, rājāthūpaṃ samāpayi;

Caturassa ca yañcettha, cetiyamhi samāpayi.

125.

Puññāni evamamalāni sayañcasanto,

Kubbanti sabbavibhavuttamapatti hetu;

Kārenti cāpihi’khilā parisuddhacittā,

Nānāvisesajānatā parivārahetū’’ti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Dhātunidhānaṃ nāma

Ekatiṃsatimo paricchedo.

Ekatiṃsatima pariccheda

Dhātunidhānaṃ

1.

Dhātugabbhamhi kammāni, niṭṭhāpetvā arindamo;

Sannipātaṃ kārayitvā, saṅghassa idhamabravi.

2.

Dhātugabbhamhi kammāni, mayā niṭṭhāpi tāni hi;

Suve dhātuṃ nidhessāmi, bhante jānātha dhātuyo’’.

3.

Idaṃ vatvā mahārājā, nagaraṃ pāvisī tato;

Dhātu āharakaṃ bhikkhuṃ, bhikkhusaṅgho vicintiya.

4.

Soṇuttaraṃ nāmayatiṃ, pūjāpariveṇavāsi kaṃ;

Dhātāharaṇa kammamhi, chaḷabhiññaṃ niyojayi.

5.

Cārikaṃ caramānamhi, nāthe lokahitāyahi;

Nanduttaro’ti nāmena, gaṅgātīramhi māṇavo.

6.

Nimantetvā’bhisambuddhaṃ, saha saṅghaṃ abhojayi;

Satthāpayogapaṭṭhāne, sasaṅghonāvamāruhi.

7.

Tattha bhaddajithero tu, chaḷabhiñño mahiddhiko;

Jalapakkhalitaṭṭhānaṃ, disvā bhikkhū idaṃ vadī.

8.

‘‘Mahā panādabhūtena, mayā vutto suvaṇṇayo;

Pāsādo patito ettha, pañcavīsatiyojako.

9.

Taṃ pāpuṇitvā gaṅgāya, jalaṃ pakkhili taṃ idha;

Bhikkhū asaddahantā taṃ, satthuno taṃ nivedayuṃ.

10.

Satthā’ha ‘‘kaṅkhaṃ bhikkhunaṃ, vinodehī’’tisotato;

Ñāpetuṃ brahmaloke’pi, vasavattisamattha taṃ.

11.

Iddhiyā nabhamuggantvā, sattatālasame ṭhito;

Dūssathūpaṃ brahmaloke, ṭhapetvā vaḍḍhite kare.

12.

Idhā’netvā dassayitvā, janassa puna taṃ tahiṃ;

Ṭhapayitvā yathāṭhāne, iddhiyā gaṅgāmāgato.

13.

Pādaṅguṭṭhena pāsādaṃ, gahetvā thupikāyaso;

Ussāpetvāna dassetvā, janassa khipi taṃ tahiṃ.

14.

Nanduttaro māṇavako, disvā taṃ pāṭihāriyaṃ;

Parāyattamahaṃ dhātuṃ, pahuānayituṃ siyaṃ.

15.

Iti patthayi tenetaṃ, saṅgho soṇuttaraṃ yatiṃ;

Tasmiṃ kamme niyojesi, soḷasavassikaṃ api.

16.

‘‘Āharāmi kuto dhātuṃ’’, iti saṅghamapucchiso;

Kathesi saṅgho therassa, tassa tā dhātuyo iti.

17.

‘‘Parinibbāna mañcamhi, nipanno loka nāyako;

Dhātūhipilokahi taṃ, kātuṃ devinda mabruvi.

18.

Devinda’ṭṭhasu doṇesu, mama sāriradhāthusu;

Ekaṃ doṇaṃ rāmagāme, koḷiyehi ca sakkataṃ.

19.

Nāgalokaṃ tato nitaṃ, tato nāgehi sakkataṃ;

Laṃkādipe mahāthūpe, nidhānāya bhavissati.

20.

Mahākassapattheropi, dīghadassī mahāyati;

Dhammāsoka narindena, dhātuvitthārakārako.

21.

Rājagahassa sāmante, raññā ajātasattunā;

Kārāpento mahādhātuṃ, nidhānaṃ sādhu saṅkhataṃ.

22.

Satta doṇāni dhātūnaṃ, āharitvāna kārayi;

Rāmagāmamhi doṇantu, sattucittaññuna’ggahi.

23.

Mahādhātunidhānaṃ taṃ, dhammāsokopi bhūpati;

Passitvā aṭṭhamaṃ doṇaṃ, āṇāpetuṃmakiṃ akā.

24.

Mahāthūpe nidhānatthaṃ, vihitaṃ taṃ jineni’ti;

Dhammāsokaṃ nivāresuṃ, tattha khiṇāsavāyati.

25.

Rāmagāmamhi thūpotu, gaṅgātīre kato tato;

Bhijjigaṅgāya oghena, sotu dhātu karaṇḍako.

26.

Samuddaṃ pavisitvāna, dvidhā bhinne jale tahiṃ;

Nānāratanapiṭṭhamhi, aṭṭhārasmiṃ samākulo.

27.

Nāgā disvā karaṇḍaṃ taṃ, kāḷanāgassa rājino;

Mañjerikanāgabhavanaṃ, upagamma nivedayuṃ.

28.

Dasakoṭisahassehi, gantvā nāgehi so tahiṃ;

Dhātū tā abhipūjento, netvāna bhavanaṃ sakaṃ.

29.

Sabbaratanamayaṃ thūpaṃ, tassoparigharaṃ tathā;

Māpetvā saha nāgehi, sadā pūjesi sādaro.

30.

Ārakkhāmahatī tattha, gantvā dhātuidhānaya;

Suve dhātunidhānañhi, bhūmipālo karissati’’.

31.

Iccevaṃ saṅghavacanaṃ, sutvā sādhūti so pana;

Pattabbakālaṃ pekkhanto, pariveṇa magāsakaṃ.

32.

Bhavissati suve dhātu, nidhānanti mahīpati;

Cāresi nagare bheriṃ, sabba kiccaṃ vidhāya taṃ.

33.

Nagaraṃ sakalañceva, idhāgāmiñca añjasaṃ;

Alaṅkārayi sakkaccaṃ, nagare ca vibhūsayi.

34.

Sakko devānamindo ca, laṃkādīpamasesakaṃ;

Āmantetvā vissakammaṃ, alaṅkārayinekadhā.

35.

Nagarassa catudvāre, vattabhattaṃhi nekadhā;

Mahājanopabhogatthaṃ, ṭhapāpesi narādhipo.

36.

Uposathe pannarase, aparanhe sumānaso;

Paṇḍito rājakiccesu, sabbālaṅkāra maṇḍito.

37.

Sabbāhi nāṭakatthīhi, yodhehi sāyudhehi ca;

Mahatā ca baloghena, hatthivā jirathehi ca.

38.

Nānāvidhavibhūsehi, sabbato parivārito;

Āruyha surathaṃ aṭṭhā, suseta ca susindhavaṃ.

39.

Bhūsitaṃ kaṇḍūlaṃ hatthiṃ, kāretvā puratosubhaṃ;

Suvaṇṇacaṅgoṭadharo, sotacchattassa heṭṭhāto.

40.

Aṭṭhuttara sahassāni, nāgaranāriyo subhā;

Supuṇṇaghaṭabhūsāyo, taṃ raṭṭhaṃ parivārayuṃ.

41.

Nānāpupphasamuggāni, tatheva daṇḍadīpikā;

Tattakā tattakā eva, dhārayitvāna itthiyo.

42.

Aṭṭhuttara sahassāni, dārakā samalaṅkatā;

Gahetvā parivāresuṃ, nānāvaṇṇadhaje subhe.

43.

Nānātūriyaghosehi, anekehi tahiṃ tahiṃ;

Hatthasarathasaddehi, bhijjante viya bhūtale.

44.

Yanto mahāmeghavanaṃ, siriyā so mahāyaso;

Yante’va nandanavanaṃ, devarājā asobhatha.

45.

Rañño niggamanārambhe, mahātūriya ravaṃpure;

Pariveṇe nisinno’va, sutvā soṇuttaro yati.

46.

Nimujjitvā puthuviyā, gantvāna nāgamandiraṃ;

Nāgarājassa purato, tattha pātūrahulahuṃ.

47.

Vuṭṭhāya abhivādetvā, pallaṅke taṃ nivesīla;

Sakkaritvāna nāgindo, pucchi āgata desakaṃ.

48.

Tasmiṃ vutte athopucchi, therāgamanakāraṇaṃ;

Patvā’dhikāraṃ sabbaṃ so, saṅgha sandesa mabruvi.

49.

Mahāthūpe nidhānatthaṃ, buddhena vihitā idha;

Tava hatthagatā dhātu, dehitā kira me tuvaṃ.

50.

Taṃ sutvā nāgarājāso, atīva domanassi to;

‘‘Pahū ayañhi samaṇo, balakkārena gaṇhituṃ.

51.

Tasmā aññattha netabbā, dhātuyo’’iti cintiya;

Tattha ṭhitaṃ bhāgineyyaṃ, ākārena nivedayi.

52.

Nāmena vāsuladatto, jānitvā tassa iṅgitaṃ;

Gantvā taṃ cetiyagharaṃ, gilitvāna karaṇḍakaṃ.

53.

Sinerupādaṃ gantvāna, kuṇḍalāvaṭṭakosayi;

Tiyojanasataṃ dīgho, bhogoyojanavaṭṭavā.

54.

Anekāni sahassāni, māpetvāna phaṇāni ca;

Dhūpāyati pajjalati, sayitvā so mahiddhiko.

55.

Anekāni sahassāni, attanā sadise ahi;

Māpayitvā sayāpesi, samantā parivārite.

56.

Bahū devā ca nāgā ca, osariṃsu tahiṃ tadā;

‘‘Yuddhaṃ ubhinnaṃ nāgānaṃ, pasissāma mayaṃ’’iti.

57.

Mātulo bhāgineyyena, haṭātā dhātuyo iti;

Ñatvā’naha theraṃ taṃ, dhātunatthi me santike iti.

58.

Āditoppabhutithero, tāsaṃ dhātūnamāgamaṃ;

Vatvāna nāgarājaṃ taṃ, ‘‘dehi dhātū’’ti abruvi.

59.

Aññathā saññāpetuṃ taṃ, theraṃ so uragādhipo;

Ādāya cetiya gharaṃ, gantvā taṃ tassa vaṇṇayi.

60.

Anekadhā anekehi, ratanehi susaṅkhataṃ;

Cetiyaṃ cetiyagharaṃ, passa bhikkhu sunimmitaṃ.

61.

Laṃkādīpamhi sakale, sabbāni ratanānipi;

Sopānante pāṭikampi, nāgghanta’ññesu kā kathā.

62.

Mahāsakkāraṭhānamhā, appasakkāraṭhāna kaṃ;

Dhātūnaṃ nayanaṃ nāma, nayuttaṃ bhikkhuvo idaṃ.

63.

‘‘Saccābhisamayo nāma, tumhākaṃ hīna vijjati;

Saccābhisamayaṭhānaṃ, netuṃ yuttañhi dhātuyo’’.

64.

‘‘Saṃsāra dukkha mokkhāya, uppajjanti tathāgatā;

Buddhassāyamadhippāyo, tenanessāma dhātuyo.

65.

Dhātunidhānaṃ ajje’va, so hi rājā karissati;

Tasmā papañcamakaritvā, lahuṃ me dehi dhātuyo’’.

66.

Nāgoāhasace bhante, tuvaṃ passasi dhātuyo;

Gahetvā yāhi taṃ thero, tikkhattuṃ taṃ bhaṇāpiya.

67.

Sukhumaṃ karaṃ māpayitvā, thero tatraṭhito’vaso;

Bhāgineyyassa vadane, hatthaṃ pakkhippa tāvade.

68.

Dhātukaraṇḍaṃ ādāya, ‘‘tiṭṭha nāgā’’ti bhāsiya;

Nimujjitvā pathaviyaṃ, pariveṇamhi uṭṭhahi.

69.

Nāgarājā gato bhikkhu, amhehi vañcito’’iti;

Dhātu ānayanatthāya, bhāgineyyassa pāhiṇi.

70.

Bhāgineyyo’tha kucchimhi, apassitvā karaṇḍakaṃ;

Paridevamāno āgantvā, mātulassa nivedayi.

71.

Tadā so nāgarājāpi, ‘‘vañcitamha mayaṃ’’iti;

Paridevi nāgā sabbepi, parideviṃsu pīḷitā.

72.

Bhikkhu nāgassa vijaye, tuṭṭhā devā samāgatā;

Dhātuyo pūjayantātā, teneva saha āgamuṃ.

73.

Paridevamānā āgantvā, nāgā saṅghassa santike;

Bahudhā parideviṃsu, dhātāharaṇa dukkhitā.

74.

Tesaṃ saṅgho’nukampāya, thokaṃ dhātumadāpayi;

Te tena tuṭṭhā gantvāna, pūjā bhaṇḍāni āharuṃ.

75.

Sakko ratanapallaṅkaṃ, soṇṇacaṅkoṭameva ca;

Ādāya saha devehi, taṃ ṭhānaṃ samupāgato.

76.

Therassa uggataṭhāne, kārite vissakammunā;

Patiṭṭhapetvā pallaṅkaṃ, subhe ratanamaṇḍape.

77.

Mātukaraṇḍamādāya, tassa therassa hatthato;

Caṅkoṭake ṭhapetvāna, pallaṅke pavareṭhapi.

78.

Brahmā chattamadhāresi, santussito vāḷabījaniṃ;

Maṇitālavaṇṭaṃ suyāmo, sakko saṅkhaṃ tusodakaṃ.

79.

Cattāro tu mahārājā, aṭṭhaṃsu khaggapāṇino;

Samuggahatthā tettiṃsa, devaputtā mahiddhikā.

80.

Pāricchattaka pupphehi, pūjayantā tahiṃṭhitā;

Kumāriyotu dvattiṃsa, daṇḍadīpadharā ṭhitā.

81.

Palāpetvā duṭṭhayakkhe, yakkhasenāpati pana;

Aṭṭhavīsati aṭṭhaṃsu, ārakkhaṃ kurumānakā.

82.

Vīṇaṃ vādayamāno’va, aṭṭhā pañcasikho tahiṃ;

Raṅgabhūmiṃ māpayitvā, timparuturiya ghosavā.

83.

Anekadevaputtā ca, sādhugītappayojakā;

Mahākāḷo nāgarājā, thuyamāno anekadhā.

84.

Dibbatūriyāni vajjanti, dibbasaṃgīti vattati;

Dibbagandhādivassāni, vassapenti ca devatā.

85.

So indaguttatherotu, mārassa paṭibāhanaṃ;

Cakkavāḷasamaṃ katvā, lohacchattamamāpayi.

86.

Mātūnaṃ purato ceva, tattha tattha ca pañcasu;

Ṭhānesu gaṇasajjhāyaṃ, kariṃsva khilabhikkhavo.

87.

Tatthā’gamā mahārājā, pahaṭṭho duṭṭhagāmaṇi;

Sīsenā’dāya ānīte, caṅkoṭamhi suvaṇṇaye.

88.

Ṭhapetvā dhātu caṅkoṭaṃ, patiṭṭhāpiya āsane;

Dhātuṃ pūjīya vanditvā, ṭhito pañcalīko tahiṃ.

89.

Dibbacchattādikānettha, dibbagandhādikāni ca;

Passitvā dibbatūriyādi-sadde sutvā ca khattiyo.

90.

Apassitvā brahmadevo, tuṭṭho acchariyabbhuto;

Dhātuchattena pūjesi, laṃkārajje’bhisiñci ca.

91.

‘‘Dibbacchattaṃ mānusañca, vimutticchattameva ca;

Iti ticchittadhārissa, lokanāthassa satthuno.

92.

Tikkhattumeva me rajjaṃ, dammī’ti haṭṭhamānaso;

Tikkhattumeva dhātūnaṃ, laṃkārajjamadāsiso.

93.

Pūjayanto dhātuyotā, devehi mānusehi ca;

Saha caṅkoṭakeheva, sīsenādāya khattiyo.

94.

Bhikkhusaṅgha paribyuḷho, katvā thūpaṃ padakkhiṇaṃ;

Pācinato āharitvā, dhātugabbhamhi otari.

95.

Arahanto channavuti-koṭiyo thūpamuttamaṃ;

Samantā parivāretvā, aṭṭhaṃsu katapañjalī.

96.

Otaritvā dhātugabbhaṃ, mahagghe sayanesubhe;

Ṭhapessāmiti cintente, pītipuṇṇanarissare.

97.

Sadhātu dhātucaṅkoṭo, uggantvā tassa sīsato;

Sattatālappamāṇamhi, ākāsamhi ṭhito tato.

98.

Sayaṃ karaṇḍo vivari, uggantvā dhātuyo tato;

Buddhavesaṃ gahetvāna, lakkhaṇebyañjanujjalaṃ.

99.

Gaṇḍambamūle buddho’va, yamakaṃ pāṭihāriyaṃ;

Akaṃsu dharamānena, sugatena adhiṭṭhitaṃ.

100.

Taṃ pāṭihāriyaṃ disvā, pasannekaggamānasā;

Devāmanussā arahattaṃ, pattā dvādasa koṭiyo.

101.

Sesā phalattayaṃ pattā, atītā gaṇanāpathaṃ;

Hitvā’tha buddhavesaṃ tā, karaṇḍamhi patiṭṭhayuṃ.

102.

Tato oruyha caṅkoṭo, rañño sīse patiṭṭhahi;

Sahindaguttatherena, nāṭakīhi ca so pana.

103.

Dhātugabbhaṃpariharaṃ, patvāna sayanaṃ subhaṃ;

Caṅkoṭaṃ ratanapallaṅke, ṭhapayitvā jutindharo.

104.

Dhovitvāna punohatthe, gandhavāsita vārinā;

Catujjātiyagandhena, ubbatetvā sagāravo.

105.

Karaṇḍaṃ vivaritvāna, tāgahetvāna dhātuyo;

Iti cintayi bhūmindo, mahājanahitatthiko.

106.

Anākulaṃ kehicipi, yadi hessanti dhātuyo;

Janassa saraṇaṃ hutvā, yadi ṭhassanti dhātuyo.

107.

Satthunipannākārena, parinibbānamañcake;

Nipajjantu supaññatte, sayanamhi mahārahe.

108.

Iti cintiya so dhātū, ṭhapesi sayanuttame;

Tadā kārā dhātuyo ca, sahiṃsu sayanuttame.

109.

Āsaḷhīsukkapakkhassa, pannarasauposathe;

Uttarāsaḷhanakkhatte, evaṃ dhātupatiṭṭhitā.

110.

Saha dhātupatiṭṭhānā, akkhampittha mahāmahī;

Pāṭihīrāninekāni, pavattiṃsu anekadhā.

111.

Rājā pasannodhātutā, setacchattena pūjayi;

Laṃkāya rajjaṃ sakalaṃ, sattāhāni adāsi ca.

112.

Kāye ca sabbālaṅkāraṃ, dhātugabbhamhi pūjayi;

Tathānāṭakiyo’macchā, parisā devatāpi ca.

113.

Vatthaguḷaghatādīni, datvā saṅghassa bhūpati;

Bhikkhūhi gaṇasajjhāyaṃ, kāretvā’khilarattiyaṃ.

114.

Punāhani purebheriṃ, cāresi ‘‘sakalā janā;

Vindantu dhātusattāhaṃ, imaṃ’’ti janatāhito.

115.

Indagutto mahāthero, adiṭṭhāsi mahiddhiko;

‘‘Dhātu vanditukāmāye, laṃkādīpamhi mānusā.

116.

Taṅkhaṇaṃyeva āgantvā, vanditvā dhātuyo idha;

Yathā sakaṃ gharaṃ yantu’’, taṃ yathādhiṭṭhitaṃ ahu.

117.

So mahābhikkhusaṅghassa, mahārājā mahāyaso;

Mahādānaṃ pavattetvā, taṃ sattāhaṃ nirantaraṃ.

118.

Ācikkhidhātugabbhamhi, kiccaṃ niṭhāpitaṃ mayā;

Dhātugabbhapidhānaṃtu, saṅgho jānitumarahati.

119.

Saṅgho te dve sāmaṇere, tasmiṃ kamme niyojayi;

Pidahiṃsu dhātugabbhaṃ, pāsāṇenā’haṭena te.

120.

‘‘Mālettha mā milāyantu, gandhāsussantumā ime;

Mā nibbāyantu dīpāva, mā kiñcāpi vivajjatu.

121.

Medavaṇṇa cha pāsāṇā, sandhiyantunirantarā’’;

Iti ghīṇāsavā ettha, sabbametaṃ adhiṭṭhayuṃ.

122.

Āṇāpesi mahārājā, ‘‘yathāsattiṃ mahājano;

Dhātunidhānakāne’ttha, karotū’’ti hitatthiko.

123.

Mahādhātunidhānassa, piṭṭhimhi ca mahājano;

Akā sahassa dhātunaṃ, nidhānāni yathābalaṃ.

124.

Pidahāpiyataṃ sabbaṃ, rājāthūpaṃ samāpayi;

Caturassa ca yañcettha, cetiyamhi samāpayi.

125.

Puññāni evamamalāni sayañcasanto,

Kubbanti sabbavibhavuttamapatti hetu;

Kārenti cāpihi’khilā parisuddhacittā,

Nānāvisesajānatā parivārahetū’’ti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Dhātunidhānaṃ nāma

Ekatiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app