Pañcatiṃsatimapariccheda

Dvādasarājako

1.

Āmaṇḍagāmaṇyabhayo, mahādāṭhikaaccaye;

Navavassanaṭṭhamāse, rajjaṃ kāresi taṃ suto.

2.

Chattāti chattaṃ kāresi, mahāthūpe manorame;

Tatheva pādavediñca, muddhavediñca kārayi.

3.

Tatheva lohapāsāda, thūpavhe posathavhaye;

Kāresi kucchiājiraṃ, kucchiāḷindameva ca.

4.

Ubhayatthāpi kāresi, cāruṃ ratanapaṇḍapaṃ;

Rajataleṇa vihārañca, kārāpesi narādhipe.

5.

Mahāgāmeṇḍavāpiṃso, passe kāriya dakkhiṇe;

Dakkhiṇassa vihārassa, adāsi puññadakkhiṇo.

6.

Māghātaṃ sakale dīpe, kāresi manujādhipo;

Valliphalāni sabbāni, ropāpetvā tahiṃ tahiṃ.

7.

Maṃ sakubhaṇḍakaṃ nāma, āmaṇḍiya mahīpati;

Pattaṃ pūrāpayitvāna, kāretvā vatthacumbaṭaṃ.

8.

Dāpesi sabbasaṅghassa, vippasannena cetasā;

Patte pūrāpayitvā so, āmaṇḍa gāmaṇividū.

9.

Taṅkaniṭṭhokaṇirājā-tisso ghātiya tātaraṃ;

Tīṇi vassāni nagare, rajjaṃ kāresi khattiyo.

10.

Uposathagharaṭṭaṃ esā, nicchini cekiyavhaye;

Rājāparādhakammamhi, putte saṭṭhitu bhikkhavo.

11.

Sahoḍḍe gāhayitvāna, rājā cetiya pabbate;

Khipāpesi kaṇiravhe, pabbhāramhi asīlake.

12.

Kaṇirājā accayena, āmaṇḍagāmaṇi suto;

Cūḷābhayo vassamekaṃ, rajjaṃ kāresi khattiyo.

13.

So goṇakanadītīre, purapassamhi dakkhiṇe;

Kārāpesi mahīpālo, vihāre cūḷagallakaṃ.

14.

Cūḷābhayassa’cca yena, sīvali taṃ kaniṭṭhikā;

Āmaṇḍadhītā caturo, māse rajjamakārayi.

15.

Āmaṇḍa bhāgineyyā tu, sīvaliṃ apanīyataṃ;

Iḷanāgoti nāmena, chattaṃ ussāpayi pure.

16.

Tissavāpiṃ gate tasmiṃ, ādivasse narādhipe;

Taṃ hitvā puramāgañchuṃ, bahavolambakaṇṇakā.

17.

Tahiṃ adisvā te rājā, kuddho tehi akārayi;

Maddayaṃ vāpiyā passe, mahāthūpañjasaṃsayaṃ.

18.

Tesaṃ vicārake katvā, caṇḍāle ca ṭhapāpayi;

Tena kuddhālambakaṇṇā, sabbe hutvāna ekato.

19.

Rājānaṃ taṃ gahetvāna, rundhitvāna sake ghare;

Sayaṃ rajjaṃ vicāresuṃ, rañño devī tadā sakaṃ.

20.

Puttaṃ candamukhasivaṃ, maṇḍayitvā kumārakaṃ;

Datvāna hatthe dhātīnaṃ, maṅgalahatthi santike.

21.

Pesesi vatvā sandesaṃ, netvā taṃ dhātiyo tahiṃ;

Vadiṃsu devisandesaṃ, sabbaṃ maṅgala hatthino.

22.

‘‘Ayaṃ te sādhino putto,

Sāmiko cārake ṭhito;

Arihi ghātato seso,

Tayā ghāto imassa tu.

23.

Tvamenaṃ kira ghātehi, idaṃ devivaco’’iti;

Vatvā tu sayāpesuṃ, pādamūlamhi hatthino.

24.

Dukkhito so ruditvāna, nāgo bhetvāna āḷakaṃ;

Pavisitvā mahāvatthuṃ, dvāraṃ pātiya thāmasā.

25.

Rañño nisinnaṅgaṇamhi, ugghāṭetvā kavāṭakaṃ;

Nisīdāpiya taṃ khandhe, mahātitthamupāgami.

26.

Nāvaṃ āro payitvāna, rājānaṃ tattha kuñjaro;

Pacchimo dadhitīrena, sayaṃ malaya māruhī.

27.

Paratīre vasitvā so, tīṇivassāni khattiyo;

Balakāyaṃ gahetvāna, āgā nāvāti rohaṇaṃ.

28.

Titthe sakkharasobbhamhi, otaritvāna bhūpati;

Akāsi rohaṇe tattha, mahantaṃ balasaṅgahaṃ.

29.

Rañño maṅgalahatthiso, dakkhiṇaṃ malayaṃ tato;

Rohaṇaṃye’vupāgañchi, tassa kammāni kātave.

30.

Mahāpadumanāmassa, tattha jātakabhāṇino;

Tulādhāravhavāsissa, mahātherassa santike.

31.

Kapijātakaṃ sutvāna, bodhisatte pasādavā;

Nāgamahāvihāraṃ so, jiyāmuttadhanussataṃ.

32.

Katvā kāresi thūpañca, vaḍḍhāpesi yathāṭhitaṃ;

Tissavāpiñca kāresi, tathā duravhavāpikaṃ.

33.

So gahetvā balaṃ rājā, yuddhāya abhinikkhami;

Taṃ sutvā lambakaṇṇā ca, yuddhāya abhisaṃyutā.

34.

Papallakkhandhadvāramhi, khette hiṅkaravāpike;

Yuddhaṃ ubhinnaṃ vattittha, aññamaññavihesanaṃ.

35.

Nāvākilantadehattā, posā sīdanti rājino;

Rājā nāmaṃ sāvayitvā, sayaṃ pāvisi tena so.

36.

Tena bhītālambakaṇṇā, sayiṃsu udarena so;

Tesaṃ sīsāni chinditvā, ratanābhisamaṃkari.

37.

Tikkhattumevantukate, karuṇāya mahīpati;

‘‘Amāretvā’va gaṇhātha, jīvaggāha’nti abruvi.

38.

Tato vijitasaṅgāmo, puraṃ āgamma bhūpati;

Chattaṃ ussāpayitvāna tissavāpi chaṇaṃ agā.

39.

Jalakīḷāya uggantvā, sumaṇḍitapasādhito;

Attano sirisampattiṃ, disvā tassantarāyike.

40.

Lambakaṇṇe saritvāna, kuddho so yojayīrathe;

Yugaparamparā tesaṃ, purato pāvisī puraṃ.

41.

Mahāvatthussa ummāre, ṭhatvā rājāṇapesi so;

‘‘Imesaṃ sīsamummāre, asmiṃ chindatha bho’’iti.

42.

Goṇā eterathe yuttā, tava honti rathesabha;

Siṅgaṃkhurañca etesaṃ, chedāpayata bho’’iti.

43.

Mātuyā atha saññatto, sīsacchedaṃ nivāriya;

Nāsañca pādaṅguṭṭhañca, tesaṃ rājā achedayi.

44.

Hatthivutthaṃ janapadaṃ, adā hatthissa khattiyo;

Hatthibhogo janapado, iti tenāsi nāmato.

45.

Evaṃ anurādhapure, iḷānāgo mahīpati;

Chabbassāni anunāni, rajjaṃ kāresi khattiyo.

46.

Iḷanāgaccaye tassa, putto candamukhosivo;

Aṭṭhavassaṃ sattamāsaṃ, rājā rajjamakārayi.

47.

Maṇikāragāme vāpi, kārāpetvā mahīpati;

Issarasamaṇavhassa, vihārassa adāsi so.

48.

Tassa rañño mahesī ca, saṅgāme pattimattano;

Tassevā’dā vihārassa, damiḷadevīti vissutā.

49.

Taṃ tissavāpī kīḷāya, hantvā candamukhaṃ sivaṃ;

Yasaḷālakatisso’ti, vissuto taṅkaniṭṭhako.

50.

Anurādhapure ramme, laṅkābhuvadane subhe;

Sattavassānaṭṭhamāse, rājā rajjamakārayi.

51.

Dovirikassa dattassa, puttho dovāriko sayaṃ;

Rañño sadisarūpena, ahosi subhanāmavā.

52.

Subhaṃ balatthaṃ taṃ rājā, rājabhūsāya bhūsiya;

Nisidāpiya pallaṅke, hāsatthaṃ yasaḷālako.

53.

Sīsacoḷaṃ balatthassa, sasīse paṭimuñciya;

Yaṭṭhiṃ gahetvā hatthena, dvāramūle ṭhito sayaṃ.

54.

Vandantesu amaccesu, nisinnaṃ āsanamhi taṃ;

Rājā hasati evaṃ so, kurute antarantarā.

55.

‘‘Balattho ekadivasaṃ, rājānaṃ hasamānakaṃ;

Ayaṃ balattho kasmā me, sammukhāhasatī’’ti so.

56.

Mārāpayitvā rājānaṃ, balattho so subho idha;

Rajjaṃ kāresi chabbassaṃ, subharājāti vissuto.

57.

Dvisu mahāvihāresu, subharājā manoramaṃ;

Pariveṇapantiṃ subha-nāmakaṃyeva kārayi.

58.

Uruvelasamīpamhi, tathā vellivihārakaṃ;

Puratthime ekadvāraṃ, gaṅgante nandigāmakaṃ.

59.

Lambakaṇṇasuto eko, uttarapassavāsiko;

Senāpatimupaṭṭhāsi, vasabho nāma mātulaṃ.

60.

Hessati vasabho nāma, rājā’ti sutiyāsadā;

Ghāteti rājādīpamhi, sabbe vasabhanāmake.

61.

‘‘Rañño dassāma vasataṃ, ima’’nti bhariyāya so;

Senāpatimantayitvā, pāto rājakulaṃ agā.

62.

Gacchato tena sahasā, tambulaṃ cuṇṇavajjitaṃ;

Hatthamhi vasabhassā’dā, taṃ sādhu parirakkhituṃ.

63.

Rājagehassa dvāramhi, tambulaṃ cuṇṇavajjitaṃ;

Senāpati udikkhitvā, taṃ cuṇṇatthaṃ visajjayi.

64.

Senāpatissa bhariyā, cuṇṇatthaṃ vasabhaṃ gataṃ;

Vatvā rahassaṃ datvā ca, sahassaṃ taṃ palāpayi.

65.

Mahāvihāraṭhānaṃ so, gantvāna vasabho pana;

Tattha therehi khiranna-vatthehi katasaṅgaho.

66.

Tato paraṃ kuṭṭhino ca, rājabhāvāya nicchitaṃ;

Sutvāna vacanaṃhaṭṭho, ‘‘coro hessa’’nti nicchito.

67.

Laddhasamatthapurise, gāmaghātaṃ tato paraṃ;

Karonto rohaṇaṃ gantvā, kapallapuvopadesato.

68.

Kamena raṭṭhaṃ kaṇhantho, sampattabalavāhano;

So rājā dvīhi vassehi, āgamma purasantikaṃ.

69.

Subharājaṃ raṇe hantvā, vasabho so mahabbalo;

Ussāpayi purebhattaṃ, mātulo’pi raṇe pati.

70.

Taṃ mātulassa sariraṃ, pubbabhūtopakārikaṃ;

Akāsi vasabho rājā, mahesiṃ mettanāmikaṃ.

71.

Sohorapāṭhakaṃ pucchi, āyuppamāṇamattano;

‘‘Āha dvādasavassāni’’, rahoyevassa sopi ca.

72.

Rahassaṃ rakkhaṇatthāya, sahassaṃ tassā dāpiya;

Saṅghaṃ so sannipātetvā, vanditvā pucchi bhūpati.

73.

‘‘Siyānu bhante āyussa, vaḍḍhanakāraṇaṃ’’iti;

‘‘Atthī’’ti saṅgho ācikkhi, antarāyavimocanaṃ.

74.

Parissāvanadānañca, āvāsadāna meva ca;

Gilānavattadānañca, dātabbaṃ manujādhipa.

75.

‘‘Kātabbaṃ jiṇṇakāvāsa-paṭisaṅkharaṇaṃ tathā;

Pañcasīlasamādānaṃ, katvā taṃ sādhurakkhiyaṃ.

76.

Uposathūpavāso ca, kattabbo’ posathe’’iti;

Rājā sādhūti gantvāna, tathā sabbaṃ makāsi so.

77.

Tiṇṇaṃ tiṇṇañca vassānaṃ, accayena mahīpati;

Dīpamhi sabbasaṅghassa, ticīvaramadāpayi.

78.

Anāgatānaṃ therānaṃ, pesayitvāna dāpayi;

Dvattiṃsāyahi ṭhānesu, dāpesi madhupāyasaṃ.

79.

Catusaṭṭhiyā ca ṭhānesu, mahādānaṃtu missakaṃ;

Sahassavaṭṭi catusu, ṭhānesu ca jalāpayi.

80.

Cetiyapabbate ceva, thūpārāme ca cetiye;

Mahāthūpe mahābodhi-ghare iti imesu hi.

81.

Cittalakūṭe kāresi, dasathūpe manorame;

Dīpe’khilamhi āvāse, jiṇṇe ca paṭisaṅkhari.

82.

Valliyeravihāre ca, therassa so pasīdiya;

Mahāvalligottaṃ nāma, vihārañca akārayi.

83.

Kāresi anurārāmaṃ, mahāgāmassa santike;

Heḷigāmaṭṭhakarisa, sahassaṃ tassa dāpayi.

84.

Mucelavihāraṃ kāretvā, so tissavaḍḍhamānake;

Āḷisārodakabhāgaṃ, vihārassa adāpayi.

85.

Kalambatitthe thūpamhi, kāresiṭṭhikakañcukaṃ;

Kāresuposathā gāraṃ, vaṭṭitelattha massatu.

86.

Sahassakarīsavāpiṃso , kārāpetvā adāsi ca;

Kāresuposathāgāraṃ, vihāre kumbhigallake.

87.

Soye’vu posathāgāraṃ, issarasamaṇake idha;

Thūpārāmethūpagharaṃ, kārāpesi mahīpati.

88.

Mahāvihāre pariveṇa, pantiṃ pacchimapekkhiniṃ;

Kāresi ca catusālañca, jiṇṇakaṃ paṭisaṅkhari.

89.

Catubuddhapaṭimārammaṃ, paṭimānaṃgharaṃtathā;

Mahābodhiṅgaṇe ramme, rājā soyeva kārayi.

90.

Tassa rañño mahesī sā, vuttanāmā manoramaṃ;

Thūpaṃ thūpagharañceva, rammaṃ tatheva kārayi.

91.

Thūpārāme thūpagharaṃ, niṭṭhāpetvā mahīpati;

Tassa niṭṭhāpitamahe, mahādānamadāsi ca.

92.

Yuttānaṃ buddhavacane, bhikkhūnaṃ paccayampi ca;

Bhikkhūnaṃ dhammakathikānaṃ, sappiphāṇitameva ca.

93.

Nagarassa catudvāre, kapaṇavaṭṭañca dāpayi;

Gilānānañca bhikkhūnaṃ, gilānavaṭṭameva ca.

94.

Mayettiṃ rājuppalavāpiṃ, vahakolambagāmakaṃ;

Mahānika vittavāpiṃ, mahārāmotti meva ca.

95.

Kehālaṃ kāḷivāpiñca, cambuṭṭhiṃ vātamaṅganaṃ;

Abhivaḍḍhamānakañca, iccekādasa vāpiyo.

96.

Dvādasa mātikā ceva, subhikkhatthamakārayi;

Guttattha purapākāraṃ, ceva muccamakārayi.

97.

Gopurañca catudvāre, mahāvatthuñca kārayi;

Saraṃ kāresi uyyāne, haṃsetatthavisajjayi.

98.

Pure bahū pokkharaṇī, kārāpetvā tahiṃ tahiṃ;

Ummaggena jalaṃ tattha, pavesesi mahīpati.

99.

Evaṃ nānāvidhaṃ puññaṃ, katvā vasabhabhūpati;

Hatantarāyo so hutvā, puññakamme sadādaro.

100.

Catuttāsīsavassāni, pure rajjamakārayi;

Catuttālīsavesākha, pūjā yo ca akārayi.

101.

Subharājā dharanto so, attano ekadhītaraṃ;

Vasabhena bhayāsaṃkī, appesi’ṭhika vaḍḍhakiṃ.

102.

Attano kambalañceva, rājā bhaṇḍāni ca’ppayi;

Vasabhena hate tasmiṃ, tamādāsiṭṭhavaḍḍhakī.

103.

Dhītiṭhāne ṭhapetvāna, vaḍḍheti attano ghare;

Sakammaṃ karato tassa, bhattaṃ āhari dārikā.

104.

Sā nirodhasamāpannaṃ, tadambapuppha gumbake;

Sattame divase disvā, bhattaṃ medhāvīnī adā.

105.

Puna bhattaṃ randhayitvā, pituno bhattamāhari;

Papañcakāraṇaṃ puṭṭhā, tamatthaṃ pituno vadi.

106.

Tuṭṭho punappunañce’so, bhattaṃ therassa dāpayi;

Vissattho’nāgataṃ disvā, thero āha kumārikaṃ.

107.

‘‘Tavaissariyejāte, imaṃ ṭhānaṃ kumārike;

Sareyyāsī’ti thero tu, tadā ca parinibbuto.

108.

Sake so vasabho rājā, vayappattamhi puttake;

Vaṅkanāsikatissamhi, kaññaṃtassānurūpikaṃ.

109.

Gavesāpesi purisā, taṃ disvāna kumārikaṃ;

Iṭṭhakavaḍḍhakīgāme, itthilakkhaṇa kovidā.

110.

Rañño nivedayuṃ rājā, tamāṇāpetumārabhi;

Tassāha rājadhītattaṃ, iṭṭhakavaḍḍhakī tadā.

111.

Subharañño tu dhītattaṃ, kambalādīhi ñāpayi;

Rājā tuṭṭho sutassā’dā, taṃ sādhu katamaṅgalaṃ.

112.

Vasabhassaccaye putto, vaṅkanāsika tissako;

Anurādhapure rajjaṃ, tīṇi vassāni kārayi.

113.

So goṇanadiyā tīre, mahāmaṅgalanāmakaṃ;

Vihāraṃ kārayi rājā, vaṅkanāsikatissako.

114.

Mahāmattā tu devī sā, sarantī therabhāsitaṃ;

Vihārakāraṇatthāya, akāsi dhanasañcayaṃ.

115.

Vaṅkanāsikatissassa, accaye kārayī suto;

Rajjaṃ bāvīsavassāni, gajjabāhukagāmaṇi.

116.

Sutvā so mātuvacanaṃ, mātudatthāya kārayi;

Kadambapupphaṭhānamhi, rājamātuvihārakaṃ.

117.

Mātā satasahassaṃ sā, bhūmiatthoya paṇḍitā;

Adā mahāvihārassa, vihārañca akāra yi.

118.

Sayameva akāresi, tattha thūpaṃ silāmayaṃ;

Saṅghabhogañca pādāsi, kiṇitvāna tato tato.

119.

Abhayuttara mahāthūpaṃ, vaḍḍhāpetvā citāpayi;

Catudvāre ca tattheva, ādimukhamakārayi.

120.

Gāmaṇitissavāpiṃ so, kārāpetvā mahīpati;

Abhayagiri vihārassa, pākavaṭṭāya’dāsi ca.

121.

Maricavaṭṭikathūpamhi, kañcukañca akārayi;

Kiṇitvā satasahassena, saṅghabhogamadāsi ca.

122.

Kāresi pacchime vasse, vihāraṃ rāmakavhayaṃ;

Mahejasanasālañca, nagaramhi akārayi.

123.

Gajabāhussaccayena, sasuro tassa rājino;

Rajjaṃ mahallako nāgo, chabbassāni akārayi.

124.

Puratthime pejalakaṃ, dakkhiṇe koṭi pabbataṃ;

Pacchime dakapāsāṇe, nāgadīpe sālipabbataṃ.

125.

Bījagāme tanaveḷiṃ, rohaṇe janapade pana;

Tobbalanāgapabbatañca, antoṭṭhe girihālikaṃ.

126.

Ete satta vihāre so, mahallanāgabhūpati;

Parittenapi kālena, kārāpesi mahāmatī.

127.

Evaṃ asārehi dhanehi sāraṃ,

Puññāni katvāna bahūni paññā;

Ādenti bālā pana kāma hetu,

Bahūni pāpāni karontā mohā’ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvādasa rājako nāma

Pañcatiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app