Sattatiṃsatima pariccheda

Pañcarājako

1.

Jeṭṭhatissaccaye tassa, mahāseno kaniṭṭhako;

Sattavīsativassāni, rājā rajjamakārayi.

2.

Tassa rajjābhisekaṃ taṃ,

Kāretuṃ paratīrato;

So saṅghamittatthero tu,

Kālaṃ ñatvā idhāgato.

3.

Tassābhisekaṃ kāretvā, aññaṃ kiccañcanekadhā;

Mahāvihāra viddhaṃsaṃ, kātukāmo asaññato.

4.

Avinayavādino ete, mahāvihāravāsino;

Vinayavādī mayaṃ rāja, iti gāhiya bhūpabhiṃ.

5.

Mahāvihāravāsissa , āhāraṃ deti bhikkhuno;

Yo so sataṃ daṇḍiyo’ti, raññā daṇḍaṃ ṭhapāpayi.

6.

Upaddutā tehi bhikkhū, mahāvihāravāsino;

Mahāvihāraṃ chaḍḍetvā, malayaṃ rohaṇaṃ aguṃ.

7.

Tena mahāvihāro’yaṃ, navavassāni chaḍḍito;

Mahāvihāravāsīhi, bhikkhūhi āsi suññako.

8.

‘‘Hoti assāmikaṃ vatthu, putuvisāmino’’iti;

Rājānaṃ saññāpetvā so, thero dummati dummatiṃ.

9.

Mahāvihāraṃ nāsetuṃ, laddhānumati rājato;

Tathā kātuṃ manusse so, yojesi duṭṭhamānaso.

10.

Saṅghamittassa therassa, sevako rājavallabho;

Soṇāmacco dāraṇo ca, bhikkhavo ca alajjino.

11.

Bhinditvā lohapāsādaṃ, sattabhūmaka muttamaṃ;

Ghare nānappakāre ca, ito’bhayagiriṃ nayuṃ.

12.

Mahāvihārā nītehi, pāsādehi bahūhi ca;

Abhayagirivihāroyaṃ, bahupāsādako ahu.

13.

Saṅghamittaṃ pāpamittaṃ, theraṃ soṇañca sevakaṃ;

Āgamma subahuṃ pāpaṃ, akāsi so mahīpati.

14.

Mahāsilāpaṭimaṃ so, pācinatissapabbatā;

Ānetvā’bhayagirimhi, patiṭṭhāpesi bhūpati.

15.

Paṭimāgharaṃ bodhigharaṃ, dhātusālaṃ manoramaṃ;

Catusālañca kāresī, saṅkharī kukkuṭavhayaṃ.

16.

Saṅghamittena therena, tena dāruṇakammunā;

Vihāro so’bhayagiri, dassaneyyo ahu tadā.

17.

Meghavaṇṇābhayo nāma, rañño sabbattha sākhako;

Sakhā amacco kujjhitvā, mahāvihāranāsane.

18.

Coro hutvāna malayaṃ, gantvā laddhamahabbalo;

Khandhāvāraṃ nivesesi, duratissakavāpiyaṃ.

19.

Tatrā’gataṃ taṃ sutvā, sahāyaṃ so mahīpati;

Yuddhāha paccuggantvāna, khandhāvāraṃ nivesayi.

20.

Sādhuṃ pānañca maṃsañca, labhitvā malayāgataṃ;

‘‘Na sevissaṃ sahāyena, vinā raññā’’ti cintiya.

21.

Ādāya taṃ sayaṃyeva, rattiṃ nikkhamma ekako;

Rañño santikamāgamma, tamatthaṃ paṭivedayi.

22.

Tenā’bhataṃ tena saha, vissattho paribhuñjiya;

‘‘Kasmā coro ahu me tvaṃ, ‘‘iti rājā apucchitaṃ.

23.

‘‘Tayā mahāvihārassa, nāsitattā’’ti abruvi;

‘‘Vihāraṃ vāsayissāmi, khemametaṃ mamaccayaṃ.

24.

Iccheva mabravī rājā, rājānaṃ so khamāpayi;

Tena saññāpito rājā, nagaraṃyeva āgami.

25.

Rājānaṃ saññapetvā so, meghavaṇṇābhayo pana;

Raññā saha na āgañchi, dabbasambhārakāraṇā.

26.

Valabhā bhariyā rañño, ekaṃ lekhakadhītikā;

Mahāvihāranāsamhi, dukkhitaṃ taṃ vināsakaṃ.

27.

Theraṃ mārāpayi kuddhā, saṃgahetvāna vaḍḍhakiṃ;

Thūpārāmaṃ vināsetuṃ, āgataṃ duṭṭhamānasaṃ.

28.

Mārāpetvā saṅghamitta-ttheraṃ dāruṇakārakaṃ;

Soṇāmaccadāraṇañca, ghātayiṃsu asaññakā.

29.

Ānetvā dabbasambhāraṃ, meghavaṇṇābhayo tu so;

Mahāvihārenekāni, pariveṇāni kārayi.

30.

Abhayenabhayo tasmiṃ, vūpasante tu bhikkhavo;

Mahāvihāraṃ vāsesuṃ, āgantvāna tato tato.

31.

Rājā mahābodhighare, pacchimāya disāya tu;

Kāretvā loharūpāni, ṭhapāpesi duve tu so.

32.

Dakkhiṇārāmavāsimhi, kuhake jimhamānase;

Pasīditvā pāpamitte, tissatthere asaññate.

33.

Mahāvihārasīmante , uyyāne jotināmake;

Jetavanavihāraṃ so, vārayantopi kārayi.

34.

Tato sīmaṃ samugghātuṃ, bhikkhusaṅghamayāciso;

Adātukāmā taṃ bhikkhū, vihāramhā apakkamuṃ.

35.

Idha sīmāsamugghātaṃ, parehi kariyamānakaṃ;

Kopetuṃ bhikkhavo keci, nilīyiṃsu tahiṃ tahiṃ.

36.

Mahāvihāro navamāse, evaṃ bhikkhūhi vajjito;

‘‘Samugghātaṃ karimhā’’ti-pare bhikkhū amaññisuṃ.

37.

Tato sīmāsamugghāte, byāpāre pariniṭṭhite;

Mahāvihāraṃ vāsesuṃ, idhāgantvāna bhikkhavo.

38.

Tassa vihāragāhissa, tissattherassa codanā;

Antimavatthunā āsi, bhūtatthaṃ saṅghamajjhagā.

39.

Vinicchiya mahāmacco, tathā dhammikasammato;

Uppabbājesi dhammena, taṃ anicchāya rājino.

40.

Soyeva rājā kāresi, vihāraṃ maṇihīrakaṃ;

Tayo vihāre kāresi, devālayaṃ vināsiya.

41.

Gokaṇṇaṃ erakāpillaṃ, kalandabrāhmaṇagāmake;

Migagāmavihārañca, gaṅgasenakapabbataṃ.

42.

Pacchimāya disāyātha, dhātusenañca pabbataṃ;

Rājā mahāvihārañca, kokavātamhi kārayi.

43.

Rūpārammavihārañca, cūḷaviṭṭañca kārayi;

Uttarābhayasavhe ca, duve bhikkhūnupassaye.

44.

Kālaveḷakayakkhassa, ṭhāne thūpañca kārayi;

Dīpamhi jiṇṇakāvāse, bahū ca paṭisaṅkhari.

45.

Saṅghattherasahassassa, sahassagghamadāsi so;

Theradānañca sabbesaṃ, anuvassañca cīvaraṃ.

46.

Annapānādidānassa, paricchedo na vijjati;

Subhikkhatthāya kāresi, so’va soḷasa vāpiyo.

47.

Maṇihīramahāvāpiṃ , jalluraṃ khāṇunāmakaṃ;

Mahāmaṇiṃ kokavātaṃ, morakaparakavāpikaṃ.

48.

Kubbāhakaṃ vāhakañca, rattamālakaṇḍakampi ca;

Tissavaḍḍhamānakañca, veḷaṅgaviṭṭhikampi ca.

49.

Mahāgallacīravāpiṃ, mahādāragallakampi ca;

Kāḷapāsāṇavāpiñca, imā soḷasa vāpiyo.

50.

Gaṅgāya pabbavavhaṃso, mahāmātiñca kārayi;

Evaṃ puññamapuññañca, subahuṃ so upācinīti.

51.

Asādhusaṅgamenevaṃ, yāvajīvaṃ subhāsubhaṃ;

Katvā gato yathākammaṃ, so mahāsenabhūpati.

52.

Tasmā asādhusaṃsaggaṃ, ārakā parivajjiya;

Ahiṃ vā’si visaṃ khippaṃ, kareyya’tthahitaṃ budho.

53.

Ahu rājā sirimegha-vaṇṇo tassa suto tato;

Vandhātā viya lokassa, sabbasampattidāyako.

54.

Mahāsenena pāpānaṃ, vasagena vināsite;

Mahāvihāre sabbepi, sannipātiya bhikkhavo.

55.

Upasaṅkamma vanditvā, nisinno pucchi sādaro;

‘‘Pitarā saṅghamittassa, sahāyena vināsitaṃ.

56.

Kiṃ kimevā’’ti āhaṃsu, bhikkhavo taṃ narissaraṃ;

‘‘Sīmāyugghāṭanaṃ kātuṃ, vāyamitvāpi te pitā.

57.

Nāsakkhi antosīmāyaṃ, bhikkhūnaṃ vijjamānato;

Bhūmigabbhanilīnāhi, sattāsuṃ ettha bhikkhavo.

58.

Amacco soṇāmacco ca, saṅghamitto ca pāpiyo;

Rājānaṃ saññāpetvāna, apuññaṃ tena kārayuṃ.

59.

Bhinditvā lohapāsādaṃ, sattabhūmakamuttamaṃ;

Ghare nānappakāre ca, ito’bhayagiriṃ nayuṃ.

60.

Māsake catubuddhehi, nivutthe cetiyaṅgaṇe;

Vapāpesuñca duppaññā, passa bālasamāgamaṃ’’.

61.

Taṃ sutvā pitukammaṃ so, nibbinno bālasaṅgame;

Pitarā nāsitaṃ tattha, sabbaṃ pākatikaṃ akā.

62.

Lohapāsādamagado’va, kāsi pāsādamuttamaṃ;

Rañño mahāpanādassa, dassento viya bhūtale.

63.

Pariveṇāni sabbāni, nāsitāni nivesayi;

Bhoge ārāmikānañca, yathāṭhāne ṭhapesi so.

64.

Pitarā paccayānañca, pacchinnattā vibuddhinā;

Chiddāvāsaṃ ghanāvāsaṃ, vihāraṃ’kāsi buddhimā.

65.

Kārite pitarā joti vanece’so vihārake;

Kammaṃ vippakataṃ sabbaṃ, niṭṭhāpesi narissaro.

66.

Therassā’tha mahindassa, samaṇindassa sununo;

Sutvāna manujindo so, pavattiṃ sabbamādito.

67.

Pasīditvā guṇe tassa, rājā dippapasādake;

‘‘Issaro vata dīpassa, thero’’ iti vicintiya.

68.

Paṭibimbaṃ suvaṇṇassa, katvā tammāṇa nissitaṃ;

Pubbakattikamāsassa, pabbapakkhe tu sattame.

69.

Dine netvā cetiyamba-thale therambasaññite;

Tatraṭṭhame nivāsetvā, tato tu navame pana.

70.

Mahāsenaṃ gahetvā so, devasenā samūpamaṃ;

Orodhe nagare ceva, geharakkhaṇake vinā.

71.

Laṃkādīpe ca sakale, sabbe ādāya bhikkhavo;

Vissajjetvā manusse ca, nagare cārakaṭṭhite.

72.

Paṭṭhapetvā mahādānaṃ, ayañcākhilapāṇinaṃ;

Pūjaṃ sabbopahārehi, karonto ca anūpamaṃ.

73.

Paccuggamanametassa, dīpasatthussa satthuno;

Varaputtassa so katvā, devarājā’va satthuno.

74.

Cetiyambathalā yāva, nagaraṃ sādhusajjayi;

Maggaṃ vesālito yāva, sāvatthinagaraṃ yathā.

75.

Vissajjetvā tahiṃ bhogaṃ, sabbaṃ therassa so pitā;

Rājā moggaliputtassa, therassā’gamane viya.

76.

Datvā tattha mahādānaṃ, kapaṇaddhivanibbake;

Bhikkhavopi ca tosetvā, paccayehi catūhi’pi.

77.

Therassā’gamane evaṃ, passatūti mahājane;

Gahetvā taṃmahantena, sakkārena mahāyaso.

78.

Tamhā oruyha so mahā, sayaṃ hutvā purecaro;

Bhikkhavo cāpi katvāna, parivāre samantato.

79.

Therassa bimbaṃ sovaṇṇaṃ, khirasāgaramajjhago;

Sañjhā ghanaparikkhitto, hemameru’va sobhatha.

80.

Vesālinagaraṃ suttaṃ, desetuṃ lokanāyako;

Agamā evamevāti, dassesi ca mahājanaṃ.

81.

Evaṃ karonto sakkāra-sammānaṃ so narāsabho;

Nagarassa’ssa pācina-dvārapasse sayaṃkataṃ.

82.

Upasaṅkamma sāyaṇhe, vihāraṃ sotthiyā karaṃ;

Tīhaṃ tatthāpi vāsesi, bimbaṃ taṃ jinasununo.

83.

Nagaraṃ sādhusajjetvā, tato dvādasame dine;

Satthussā’dippavesamhi, puraṃ rājagahaṃ yathā.

84.

Paṭimaṃ nīharitvā taṃ, vihāraṃ sotthiyā karaṃ;

Nagare sāgarākāre, vattamāne mahāmahe.

85.

Mahāvihāraṃ netvāna, temāsaṃ bodhiyaṅgaṇe;

Nivāsetvā pavesetvā, teneva vidhinā puraṃ.

86.

Rājagehasamīpamhi, pubbadakkhiṇakoṇake;

Paṭibimbassa kāresi, tassa sādhunivesanaṃ.

87.

Kāretvā iddhiyādīnaṃ, paṭimāyo visārado;

Therena saha tatthe’va, nivesesi mahāpati.

88.

Ārakkhaṃ paṭṭhapetvā, pūjāya ca paribbayaṃ;

Anusaṃvaccharaṃ kātuṃ, evameva niyojayi.

89.

Tassāṇamanurakkhantā , rājā tabbaṃsikā idha;

Yāva’jjaparirakkhanti, taṃ vidhiṃ na vināsiya.

90.

Pavāraṇādine netvā, vihāraṃ nagarā tato;

Kātuṃ terasiyaṃ pūjaṃ, anuvassaṃ niyojayi.

91.

Vihāre abhaye tissa-vasabhe bodhipādape;

Silāvediñca kāresi, pākārañca manoharaṃ.

92.

Navame tassa vassamhi, dāṭhādhātuṃ mahesino;

Brāhmaṇīkāci ādiya, kāliṅgamhā idhānayi.

93.

Dāṭhādhātussa vaṃsamhi, vuttena vidhasanaṃ;

Gahetvā bahumānena, katvā sammā na muttamaṃ.

94.

Pakkhiptvā karaṇḍamhi, visuddhaphalikumbhavhe;

Devānaṃpiyatissena, rājavatthumhi kārite.

95.

Dhammacakkavhaye gehe, vaḍḍhayittha mahīpati;

Tato paṭṭhāya taṃ gehaṃ, dāṭhādhātugharaṃ ahu.

96.

Rājā satasahassānaṃ, navakaṃ puṇnamānaso;

Vissajjetvā tato’kāsi, dāṭhādhātu mahāmahaṃ.

97.

Anusaṃvaccharaṃ netvā, vihāramabhayuttaraṃ;

Tassa pūjāvidhiṃ kātu, meva rūpaṃ niyojayi.

98.

Aṭṭhārasa vihāre ca, kārāpesi mahīpati;

Anukampāya pāṇīnaṃ, vāpiyo ca thirodikā.

99.

Bodhi pūjādi puññāni, appameyyāni kāriya;

Aṭṭhavīsatime vasse, gabho so tassa yā gati.

100.

Kumāro jeṭṭhatiso’tha, bhātā tassa kaniṭṭhako;

Chattaṃ laṅghesi saṃkāyaṃ, dantasippamhi kovido.

101.

Katvā kammāni catrāni, dukkarāni mahīpati;

Sippāyatana metaṃ so, tikkhāpesi bahūjane.

102.

Aṇatto pitunā’kāsi, iddhihi viya nimmitaṃ;

Bodhisatta sarūpañca, rūpaṃ sādhu manoharaṃ.

103.

Apasayañca pallaṅkaṃ, chattaṃ ratanamaṇḍapaṃ;

Citradantamayaṃ kiñci, tassa kammaṃ tahiṃ tahiṃ.

104.

Katvā so navavassāni, laṃkādīpānusāsanaṃ;

Anekāni ca puññāni, yathākammamupāgami.

105.

Buddhadāso tato tassa, putto āsi mahīpati;

Guṇānaṃ ākaro sabba-ratanānaṃ’va sāgaro.

106.

Sukhaṃ sabbapayogehi, karonto dīpavāsinaṃ;

Rakkhamālakamandaṃ’va, puraṃ vassavaṇo dhanī.

107.

Paññā puññaguṇūpeto, visuddhkaruṇālayo;

Tathā dasahi rājūnaṃ, dhammehi samugāgato.

108.

Catasso agati hitvā, kārayanto vinicchayaṃ;

Janaṃ saṅgahavatthūhi, saṅgahesi catūhipi.

109.

Cariyaṃ bodhisattānaṃ, dassento sakkhipāṇinaṃ;

Pitā’va putte so satte, anukampittha bhūpati.

110.

Daḷidde dhanadānenā-kāsi puṇṇamanorathe;

Sukhite sabbabhogānaṃ, jīvitassa ca guttiyā.

111.

Sādhavo saṅgahenā’tha, niggahena asādhavo;

Gilāne vejjakammena, saṅgahesi mahāpati.

112.

Atheka divasaṃ rājā, hatthikkhandhavaraṃ gato;

Tissavāpiṃ nahānattaṃ, gacchamāno mahāpathe.

113.

Addase’kaṃ mahānāgaṃ, kucchiroga samappitaṃ;

Puttabhāga vihārassa, passe vammikamatthake.

114.

Uttāna mudare rogaṃ, dassetuṃ gaṇḍasaññitaṃ;

Nipannaṃso’tha cintesi, tato rogīti nicchayaṃ.

115.

Atho’ruyha mahānāgaṃ, mahānāga samīpago;

Evamāha mahānāgo, mahānāgamanāgavā.

116.

‘‘Kāraṇaṃ te mahānāga, ñātamāgamane mayā;

Kumhe khalu mahātejā, khippaṃ kuppitasīlino.

117.

Tasmā phusitvā taṃ kammaṃ, kātuṃ sakkā na te mayā;

Aphusitvāpi no sakkā, kinnukātabbametthī’ti.

118.

Evaṃ putte phaṇindo so, kevalaṃ phaṇamattano;

Bilassa’nto pavesetvā, nippajjittha samāhito.

119.

Athe’na mupasaṅkamma, ucchaṅgagatamattano

Satthaṃ gahetvā phāletvā, udaraṃ tassa bhogino.

120.

Nīharitvā tato dosaṃ, katvā bhesajja muttamaṃ;

Sappaṃ taṃ taṅkhaṇeneva, akāsi sukhitaṃ tadā.

121.

Attāna mevaṃ thomesi, ‘‘mahākāruññataṃ mama;

Tiracchānāpi jāniṃsu, sādhu rajjanti me kataṃ.

122.

Disvā sukhitamattānaṃ, pannagoso mahīpatiṃ;

Pūjetuṃ tassa pādāsi, mahagghaṃ maṇimattano.

123.

Silāmayāya sambuddha-paṭimāya akārayi;

Miṇiṃ taṃ nayanaṃ rājā, vihāre abhayuttare.

124.

Ekopi bhikkhu bhikkhanto, gāmamhi thusavitthike;

Sukkhaṃ bhikkhaṃ labhitvāna, khīrabhikkhāya sañcaraṃ.

125.

Khīraṃ sappāṇakaṃ laddhā, paribhuñjittha kucchiyaṃ;

Pāṇakā balavo hutvā, udaraṃ tassa khādisuṃ.

126.

Tato so upasaṅkamma, taṃ nivedesi rājino;

Rāha ‘‘jāto sulo’yaṃ, kadā hāresi kīdisaṃ.

127.

So āha’’ thusavitthimhi, gāme khīrena bhojane;

Bhutte’ti rājā aññāsi, khīraṃ sappāṇakaṃ’’iti.

128.

Tadeva asso ekopi, sirāvedha tikicchiyo;

Rājā tassa sirāvedhaṃ, katvā ādāya lohitaṃ.

129.

Pāyetvā samaṇaṃ āha, muhuttaṃ vītināmaya;

‘‘Assalohitamaṇa’’nti, taṃ sutvā samaṇovami.

130.

Pāṇakā lohiteneva, nikkhamiṃbhu sukhī ahu;

Bhikkhuṃ rājā nivedesi, kucchimevaṃ panattano.

131.

‘‘Ekasatthapahārena , pāṇakā samaṇo hayo;

Katā arogā sammame, vejjakamma maho’’iti.

132.

Pivanto toyameko hi,

Deḍḍubhaṇḍaṃ majāniya;

Ajjhoharitadā āsi,

Tato jāto’ti deḍḍubho.

133.

Anto tu ditthatuṇḍena, tena dukkhena pīḷito;

Rājānaṃ magamā rājā, nidānaṃ tassa pucchiya.

133.

Anto tu ditthatuṇḍena, tena dukkhena pīḷito;

Rājānaṃ magamā rājā, nidānaṃ tassa pucchiya.

134.

Aentā sappo’ti viññāya, sattāhamupavāsiya;

Sunhātasu vilittañca, sayane sādhu santhate.

135.

Sayāpesi tato so’ti, niddāya mukhamattano;

Vivaritvā tadā sutto, tato tassa mukhantike.

136.

Maṃsapesiṃ ṭhapāpesi, sarajjuṃ tassa niggato;

Gandhena taṃ ḍaṃsitvāna, anto visitumārabhi.

137.

Rajjuyā’tha gahetvāna, samākaḍḍhika pāṇiyaṃ;

Udake pātayitvāna, idaṃ vacanamabravi.

138.

‘‘Vejjo ahosi sammāsa-mbuddhassa kira jīvako;

Kammaṃ vijjati lokassa, kataṃ kiṃtena dukkaraṃ.

139.

Īdisaṃ kasirāso’pi, kammaṃ natthe’ttha saṃsayo;

Sabbādarena kubbanto, aho puñño dayo mama.

140.

Tathā helloligāmamhi, caṇḍāli muḷhagabbhiniṃ;

Jātaṃ sattasu vāresu, sagabbhaṃ sukhitaṃ akā.

141.

Vātabodhena eko’pi, bhikkhu uṭṭhāpito ahu;

Gopānasī gatetamhi, dukkhāmocesi buddhimā.

142.

Pivantassāpi maṇḍūka, jībayuttaṃ jalaṃ lahuṃ;

Nāsikā bilato gantvā, bījamāruyha matthakaṃ.

143.

Bhijjitvā āsi maṇḍūko, so vuddho tattha gacchati;

Meghassā’gamane tena, so’nibbajjati māṇavo.

144.

Phāletvā matthakaṃ rājā, maṇḍūkamapanīya so;

Kapālāni ghaṭetvāna-kāsi pākatikaṃ khaṇe.

145.

Hitatthaṃ dīpāvāsinaṃ, gāme gāme mahīpati;

Kāretvā vejjasālāyo, vajje tattha niyojayi.

146.

Sabbesaṃ vajjasatthānaṃ, katvā sāratthasaṅgahaṃ;

Ṭhapesi vejje dīpassa, tikicchatthamanāgate;

Yojesi vejja mekekaṃ, rājā gāma dvipañcake.

147.

Adā visaddha khettānaṃ, vejjānamupajīvanaṃ;

Vejjehatthīnamassānaṃ, balassa ca niyojayi.

148.

Piṭṭhasappinamanvānaṃ, sālāyo ca tahiṃ tahiṃ;

Kāresi saha bhogena, sālāyo ca mahāpathe.

149.

Niccamassosi saddhammaṃ, sakkatvā dhammabhāṇake;

Dhammabhāṇakavaṭṭañca, paṭṭhapesi tahiṃ tahiṃ.

150.

Sāṭakantarato katvā, sattha vaṭṭiṃ mahādayo;

Diṭṭhe diṭṭhe pamocesi, dukkhamhā dukkhite jane.

151.

Atheka divasaṃ rājā, rājābharaṇa maṇḍito;

Saddhiṃ gacchati senāya, devehi viya vāsavo.

152.

Taṃ disvā sirisobhagga-maggaṃ pattaṃ mahī patiṃ;

Rājiddhihi virājantaṃ, baddhavero bhavantare.

153.

Kuṭṭhi eko pakuppitvā, haṭṭhenāhaniyā’vatiṃ;

Pothento tañca pothento, bhūmiṃ kattarayaṭṭhiyā.

154.

Akkosesi anekehi, akkosavacanehi ca;

Vippakāraṃmimaṃ disvā, dūrato’va mahīpati.

155.

‘‘Nāhaṃ sarāmi sattassa, kassā’pi katamappiyaṃ;

Pubbaverī ayaṃ jātu, nibbāpessāmitaṃ’’ iti.

156.

Aṇāpesi samīpaṭṭhaṃ, purisaṃ ‘‘gaccha kuṭṭhino;

Amukassā’bhijānāhi, cittācāra’’nti so tato.

157.

Sahāyo viya kuṭṭhissa, samīpamhi nisīdiya;

‘‘Ruṭṭho kimatthaṃ bho tva’’nti, pucchi sabbamavoca so.

158.

‘‘Dāso me buddhadāso’yaṃ, rājāhu puññakammunā;

Avamaññāya maṃ mayhaṃ, parato to yāti hatthinā.

159.

Jānāpessāmi attānaṃ, katipāhena soyadi;

Hatthaṃ me eti kāretvā, sabbaṃ dāsāna niggahaṃ.

160.

No ce hatthaṃ mamā’yāti, māretvā galalohitaṃ;

Pivissāmi na sandeho, na cireneva passasi’’.

161.

So gantvā narapālassa, pavattiṃ taṃ nivedayi;

‘‘Pubbaveri mamāyanti, nicchinitvā mahāmati.

162.

Vino detumupāyena, puttaṃveranti verino;

‘‘Sādhu saṅgaṇutaṃ tva’’nti, purisaṃ taṃ niyejayi.

163.

So kuṭṭhimupasaṅkamma, sahāyo piya āhataṃ;

‘‘Rājānaṃ taṃ vināsetuṃ, cetetvā kālamettakaṃ.

164.

Alabhanto sahāyaṃ me, nāsakkhi tassa ghātane;

Laddhātumhe nayissāmi, matthakaṃ me manorathaṃ.

165.

Etha gehe vasitvā me, hotha me anuvattakā;

Ahameva’ssa nāsemi, katipāhena jīvitaṃ.

166.

Iti vatvāna taṃ kuṭṭhaṃ, netvā so gharamattano;

Sunhāta suvilittañca, nivatthasukhumambaraṃ.

167.

Subhuttamadhurāhāraṃ, yobbanitthikathādaraṃ;

Sayāpesi manuññamhi, sayane sādhu santhate.

168.

Ete neva niyāmena, katipāhaṃ nīvāsiya;

Ñatvā taṃ jātavissāsaṃ, sukhitaṃ piṇitindriyaṃ.

169.

‘‘Rañño dinna’’nti vatvāna, khajjabhojjādikaṃ adā;

Dvattikkhattuṃ nisedhetvā, tena’jjhiṭṭho namaggahi.

170.

Bhūpālena kamenā’si, vissattho’tiva bhūmipo;

Matoti sutvā tassā-si hadayaṃ phalitaṃ dvidhā.

171.

Evaṃ roge tikicchesi, rājā sārīramānase;

Ṭhapesi vejje dīpassa, tikacchattha manāgate.

172.

Pañcavīsatihatthena, pāsāde nopasobhitaṃ;

Mahāvihāremoravha-pariveṇamakārayi.

173.

Samaṇaṃ goḷapānuñca, adā gāmadvayaṃ tahiṃ;

Dhammaghāsaka bhikkhūnaṃ, bhoge kappiyakārake.

174.

Vihāre pariveṇe ca, sampanna catupaccaye;

Vāpiyo dānasālāyo, paṭimāyoca kārayi.

175.

Tasseva rañño rajjamhi, mahādhammakathīyati;

Suttāni parivattesi, sīhaḷāyaniruttiyā.

176.

Abhīti puttā tassā’suṃ, sūrāviraṅgarūpino;

Asītiyā sāvakānaṃ, nāmakāyipadassanā.

177.

Sāriputtādināmehi, puttehi parivārito;

Buddhadāso sasambuddha-rājāviya virocatha.

178.

Evaṃ katvā hitaṃdīpa-vīsīnaṃ tidivaṃ gato;

Vasse ekūnatiṃsamhi, buddhadāso narādhipo.

179.

Tato jeṭṭhasuto tassa, upatisso’si bhūpati;

Sabbarājaguṇopeso, niccasīlo mahādayo.

180.

Dasāpuññakriyāhitvā, dasapuññakriyā’dīyi;

Rājadhammeca pūresi, rājapāramitā dasa.

181.

Gaṇhi saṅgahavatthūhi, cathūhi ca catuddisaṃ;

Mahāpāḷimhi dāpesi, rājārājānubhojanaṃ.

182.

Uttaramhi disābhāge, cetiyamhā tu maṅgalā;

Thūpañca paṭimāgehaṃ, paṭimañcā’pi kārayi.

184.

Karonto tañca so rājā, mākhijjantu janā iti;

Kārāpesi kumārehi, dāpetvā guḷakaṇḍulaṃ.

185.

Rājuppalavhayaṃ gijjha-kūṭaṃ pokkharapāsayaṃ;

Vālāhassañca ambuṭṭhiṃ, goṇḍigomamhi vāpikaṃ.

186.

Vihāraṃ khaṇḍarājiñca, vāpiyo ca thirodikā;

Appamāṇāni puññāni, kārāpesi tahiṃ tahiṃ.

187.

Vassāmānepi so vasse, sayane sannisinnako;

Kevalaṃ pariṇāmesi, rattiṃ ‘‘khedo janassī’’ti.

188.

Ñatvā amacco taṃ netvā, uyyānaṃ jādayīgharaṃ;

Evaṃ paṭicca attānaṃ, dukkhaṃ nākāsi pāṇinaṃ.

189.

Kāle tassā’sī dukkhitta-rogadukkhehi pīḷito;

Dīpo dīpo pamopāpa-tamaso so sumānaso.

190.

Bhikkhū pucchittha’’kiṃbhante, dubbhikkhādibhayaddite;

Loke lokahitaṃ natthi, kataṃ kiñci mahesīnā.

191.

Gahghārohaṇasuttassa, uppattiṃtassa niddisuṃ;

Sutvā taṃ sabbasovaṇṇaṃ, bimbaṃ sambuddhadhātuno.

192.

Katvā satthusilāpattaṃ, sodakaṃ pāṇisampuṭe;

Ṭhapetvā tassa te rūpa-māropetvā mahārathaṃ.

193.

Sayaṃ sīlaṃ samādāya, samādetvā mahājanaṃ;

Mahādānaṃ pavattetvā, abhayaṃ tambapāṇinaṃ.

194.

Alaṅkatvā ca nagaraṃ, devalokamanoharaṃ;

Dīpavāsīhi sabbehi, bhikkhūhi parivārito.

195.

Otarittha mahāvīthiṃ, bhikkhū tattha samāgatā;

Bhaṇantā ratanaṃ suttaṃ, siñcamānā jalaṃ tathā.

196.

Rājagehantike vīti-magge pākārasantike;

Vicariṃsu tiyāmante, kurumānā padakkhiṇaṃ.

197.

Bhijjamāne’ruṇe vassi, mahāmegho mahītale;

Rogāturāca sabbepi, sukhitākaṃsu ussavaṃ.

198.

‘‘Yadā dubbhikkharogādi-bhayaṃ dīpamhi hessati;

Evameva karontū’’ti, niyojesi narādhipo.

199.

Āruḷho cetiyaṃ kunta-kipillādimavekkhiya;

Pucchitvā morapiñcena, ‘‘saṇikaṃ yantuvanaṃti ca.

200.

Saṅkhaṃ sodakamādāya, caratā’sanadhovane;

Dakkhiṇaparitoṇamhi, kāretvā rājagehato.

201.

Uposathagharaṃ buddha-paṭimāgeha meva ca;

Pākārena parikkhittaṃ, uyyānañca manoramaṃ.

202.

Cātuddasiṃpañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasamupāgataṃ.

203.

Uposathaṃsamādāya, sāpadānaṃ tahaṃ vasī;

Yāvajīvañca so bhuñji, mahāpāḷimhi bhojanaṃ.

204.

Carantocakalandāna muyyāne bhattamattano;

Katvā nivāpaṃ dāpesi, tadajjāpi ca vattati.

205.

Coraṃ vajjamupanītaṃ, disvā saṃviggamānaso;

Chavaṃ susānaṃ ānetvā, khipitvā lohakumbhiyaṃ.

206.

Datvā dhamaṃ palāpetvā, coraṃ rattiyamuggate;

Sūriye kujjhito coraṃ-viyajhāpayi taṃ chavaṃ.

207.

Akā dīpamhi sabbesaṃ, cetiyānaṃ mahāmahaṃ;

Thūpārāme ca thūpassa, hemacumbaṭakañcukaṃ.

208.

Dvācattālīsavassāni, katvā vañcuṃkhaṇampiso;

Katvā puññamupāgañchi, devarājasahabyataṃ.

209.

Rañño tassa kaniṭṭhena, mahānāmena vallabhā;

Devī satthaṃ nipātetvā, tamaṭhānamhi mārayi.

210.

Pabbajitkā kaniṭṭho so, jīvamānamhi bhātari;

Hate rājini bhītāya, āvattitvā’si bhūpati.

211.

Mahesiṃattano’kāsi, mahesiṃ bhātughātiniṃ;

Gilānasālā kāresi, mahāpāḷiñca vaḍḍhayi.

212.

Lohadvāra ralaggāma-koṭipassavanavhaye;

Tayo vihāre katvā’dā, bhikkhūnamabhayuttare.

213.

Vihāraṃ kārayitvāna, dhumarakkhamhi pabbate;

Mahesiyā nayenā’dā, bhikkhūnaṃ theravādīnaṃ.

214.

Navakammañca jiṇṇesu, vihāresu sakārayi;

Dānasīlarato vatthu-pūjako ca ahu sadā.

215.

Bodhimaṇḍasamīpamhi, jāto brohmaṇamāṇavo;

Vijjāsippakalāvedī, tīsu vedesu pārago.

216.

Sammāviññātasamayo, sabbavādavisārado;

Vādatthi jambudīpamhi, āhiṇḍanto pavādiko.

217.

Vihāramekaṃ āgamma, rattiṃ pātañjalaṃ mataṃ;

Parivattesi sampuṇṇa-padaṃ suparimaṇḍalaṃ.

218.

Tattheko revatonāma, mahāthero vijāniya;

‘‘Mahāpañño ayaṃ sattho, dametuṃ vaṭṭatī’’ti so.

219.

‘‘Ko nu gadrabharāvena, viravanto’’ti abravi;

‘‘Gadrabhānaṃ rave atthaṃ, kiṃ jānāsī’’ti āhataṃ.

220.

‘‘Ahaṃ jāne’’ti vuttoso, otāresi sakaṃ mataṃ;

Vuttaṃ vuttaṃ viyākāsi, virodhampi ca dassayi.

221.

‘‘Tenahi tvaṃ sakavāda-motārehī’’ti codito;

Pāḷimāhā’bhidhammassa, atthamassa na so’migā.

222.

Āha kasse’samanto’ti, buddhamanto’ti sobravi;

‘‘Dehi me ta’’nti vuttehi, ‘‘gaṇhu pabbajjataṃ’’iti.

223.

Mantatthī pabbajitvāso, uggaṇhi piṭakattayaṃ;

‘‘Ekāyano ayaṃ maggo’’, iti pacchā tamaggahi.

224.

Buddhassa viya gambhīra-ghosattātaṃ viyākaruṃ;

‘‘Buddhaghoso’’ti ghosohi, buddho viya mahītale.

225.

Tattha ñāṇodayaṃ nāma, katvā makaraṇaṃ tadā;

Dhammasaṅgaṇīyā’kāsi, kacchaṃ so aṭṭhasāliniṃ.

226.

Patittaṭṭhakathañceva , kārāmārabhibuddhimā;

Taṃ disvā revato thero, idaṃ vacanamabruvi.

227.

Pāḷimattaidhānitaṃ, natthi aṭṭhakathā idha;

Tathācariyavādā ca, bhinnarūpā na vijjare.

228.

Sīhaḷāṭṭhakathā suddhā, mahindena matīmatā;

Saṃgītittayamāruḷaṃ, sammāsambuddhadesitaṃ.

229.

Sāriputtādigītañca, kathāmaggaṃ samekkhiya;

Ekā sīhaḷabhāsāya, sīhaḷesu pavattati.

230.

Taṃ tattha gantvā sutvā taṃ, māgadhānaṃ niruttiyā;

Parivattesi sā hoti, sabbalokahitā vahā.

231.

Evaṃ vutto pasanno so, nikkhamitvā tatoimaṃ;

Dīpamāgā imasseva, raññokāle mahāmati.

232.

Mahāvihāraṃ sampatto, vihāraṃ sabbasādhūnaṃ;

Mahāpadhānagharaṃ gantvā, saṅghapālassa santikā.

233.

Sīhaḷaṭṭhakathā suddhā, theravādañca sabbaso;

‘‘Dhammasāmissa esova, adhippāyo’’ti nicchiya.

234.

Tattha saṅghaṃ samānetvā, ‘‘kātumaṭṭhakathāmama;

Potthake detha sabbe’’ti, āha vīmaṃsituṃ sataṃ.

235.

Saṅgho gāthādvayaṃ tassā-dāsi ‘‘sāmattiyaṃ tava;

Ettha dassehi taṃ disvā, sabbe demā’’ti potthake.

236.

Piṭakattayamettheva, saddhimaṭṭhakathāya so;

Visuddhimagga nāmākā, saṅgahetvā samāsato.

237.

Tato saṅghaṃ samuhetvā, sambuddhamatakovidaṃ;

Mahābodhisamīpamhi, so taṃ vācetumārabhi.

238.

Devatā tassa nepuññaṃ, pakāsetuṃ mahājane;

Chādesuṃ potthakaṃso’yi, dvattikkhattumpi taṃ akā.

239.

Vācetuṃ tatiye vāre, potthake samudāhaṭe;

Potthakadvayamaññampi, saṇṭhāpesuṃ tahiṃ marū.

240.

Vācayiṃsu tadābhikkhū, potthakattaya mekato;

Ganthato atthato cāpi, pubbāparavasena vā.

241.

Theravādehi pāḷihi, padehi byañjanehi ca;

Aññatthattamahūneva, potthatthakesupi tīsupi.

242.

Atha ugghosayi saṅgho, tuṭṭhahaṭṭho tisesato;

‘‘Nissaṃsayā’yaṃ metteyyo’’, iti vatvā punappunaṃ.

243.

Saddhimaṭṭhakathāyā’dā, potthake piṭakattaye;

Ganthakāre vasanto so, vihāre durasaṅkare.

244.

Parivattesi sabbāpi, sīhaḷaṭṭhakathā tadā;

Sabbesaṃ mūlabhāsāya, māgadhāya niruttiyā.

245.

‘‘Sattānaṃ sabbabhāsānaṃ, sā ahosi hitāvahā;

Theriyā cariyāsabbe, pāḷiṃviya tamaggayhaṃ.

246.

Atha kattabbakiccesu, gahetu pariniṭṭhitiṃ;

Vandituṃ so mahābodhiṃ, jambudīpamupāgami.

247.

Sutvā dvāvīsavassāni, mahānāmo mahāmahiṃ;

Katvā puññāni citrāni, yathā kammamugāgami.

248.

Sabbe’pe te dharaṇīpatayo maccumaccetumante,

No sakkhiṃ sūpacitasukhabalāsādhu sampannabhogo;

Evaṃ sabbe nidhanavasagā honti sattā’ti niccaṃ,

Rāgaṃ sammā vinayatudhane jīvite cāpi dhīmā.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Pañcarājako nāma

Sattatiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app