Dvādasama pariccheda

Nānādesapasādo

1.

Thero moggaliputto so, jinasāsana jotako;

Niṭṭhāpetvāna saṃgītiṃ, pekkhamāno anāgataṃ.

2.

Sāsanassa patiṭṭhānaṃ, paccantesu avekkhiya;

Pesesi kattike māse, tete there tahiṃ tahiṃ.

3.

Theraṃ kasmīragandhāraṃ, majjhantikamapesayi;

Apesayī mahādeva-ttheraṃ mahisamaṇḍalaṃ.

4.

Vanavāsiṃ apesayi, theraṃ rakkhitanāmakaṃ;

Tathā’parantakaṃ yona-dhammarakkhitanāmakaṃ.

5.

Mahāraṭṭhaṃ mahādhamma-rakkhitatthera nāmakaṃ;

Mahārakkhita theraṃ taṃ, yona lokamapesayi.

6.

Pesesi majjhimaṃ theraṃ, himavantapadesakaṃ;

Suvaṇṇabhūmiṃ there dve, soṇamuttara meva ca.

7.

Mahāmahindattheraṃ taṃ, thera iṭṭiyamuttiyaṃ;

Sambalaṃ bhaddasālañca, sake saddhivihārike.

8.

Laṃkādīpe manuññamhi, manuññaṃ jinasāsanaṃ;

Patiṭṭhāpetha tumhe’ti, pañca there apesayi.

9.

Tadā kasmīragandhāre, pakkaṃ sassaṃ mahiddhiko;

Aravālo nāgarājā, vassaṃ karakasaññitaṃ.

10.

Vassā petvā samuddasmiṃ, sabbaṃ khipatidāruṇo;

Tatra majjhantikatthero, khippaṃ gantvā vihāyasā.

11.

Aravāladahevāri-piṭṭhe caṅkamanādike;

Akāsi disvā taṃnāgā, ruṭṭhārañño nivedayuṃ.

12.

Nāgarājā’tharuṭṭho so, vividhā bhisikā’kari;

Vātā mahantā vāyanti, megho gajjati vassati.

13.

Phalantya’saniyo vijju, niccharanti tato tato;

Mahiruhā pabbatānaṃ, kūṭāni papatanti ca.

14.

Virūparūpā nāgā ca, bhiṃsāpenti samantato;

Sayaṃ dhupāyati jalati, akkosanto anekadhā.

15.

Sabbaṃ taṃ iddhiyā thero, paṭibāhiya bhiṃsanaṃ;

Avoca nāgarājaṃ taṃ, dassento balamuttamaṃ.

16.

Sadeva kopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

17.

Sace’pi tvaṃ mahiṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamo’pari.

18.

Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tave‘va’ssa, vighāto uragādhipa.

19.

Taṃsutvā nimmadassa’ssa, thero dhammamadesayi;

Tato saraṇasīlesu, nāgarājā patiṭṭhahi.

20.

Tatheva caturāsīti-sahassāni bhujaṅgamā;

Himavanteva gandhabbā, yakkhā kumbhaṇḍakā bahū.

21.

Paṇḍako nāma yakkho tu, saddhiṃhārita yakkhiyā;

Pañcasatehi puttehi, phalaṃ pāpuṇi ādikaṃ.

22.

‘‘Mā’’dāni kodhaṃ janiyittha, ito uddhaṃ yathāpure;

Sasaghātañca mā’kattha, sukhakāmāhi pāṇino.

23.

Karotha mettaṃ sattesu, vasantu manujā sukhaṃ;

Iti tenā’nusiṭṭhā te, tatheva paṭipajjisuṃ.

24.

Tato ratanapallaṅke, theraṃ so uragādhipo;

Nisīdāpiya aṭṭhāsi, bījamāno tadantike.

25.

Tadā kasmīragandhāra-vāsino manujā’gatā;

Nāgarājassa pūjatthaṃ, mantvā theraṃ mahiddhikaṃ.

26.

Theramevā’bhi vādetvā, ekamantaṃ nisīdisuṃ;

Tesaṃ dhammamadesesi, thero āsivisopamaṃ.

27.

Asītiyā sahassānaṃ, dhammābhisamayo ahu;

Satasahassa purisā, pabbajuṃ therasantike.

28.

Tatoppabhupati kasmira-gandhāraṃ te idānipi;

Āsuṃ kāsāva pajjotā, vatthuttayaparāyanā.

29.

Gantvā mahādevatthero, desaṃ mahisamaṇḍalaṃ;

Suttantaṃ devadūtaṃ so, kathesi janamajjhago.

30.

Cattālīsa sahassāni, dhammacakkhuṃ visodhayuṃ;

Cattālīsa sahassāni, pabbajiṃsu tadantike.

31.

Gantvā’tha rakkhitatthero, vanavāsiṃ nabhe ṭhito;

Saṃyuttamanamataggaṃ, kathesi janamajjhago.

32.

Saṭṭhi narasahassānaṃ, dhammābhisamayo ahu;

Sattatiṃsa sahassāni, pabbajiṃsu tadantike.

33.

Vihārānaṃ pañcasataṃ, tasmiṃdese patiṭṭhahi;

Patiṭṭhāpesi tatthevaṃ, thero so jinasāsanaṃ.

34.

Gantvā’parantakaṃ thero, yonako dhammarakkhito;

Aggikkhandhopamaṃ suttaṃ, kathetvā janamajjhago.

35.

Sattatiṃsa sahassāni, pāṇe tattha samāgate;

Dhammāmatamapāyesi, dhammā dhammesu kovido.

36.

Purisānañca sahassañca, itthiyo ca tato’dhikā;

Khattiyānaṃ kulāyeva, nikkhamitvāna pabbajuṃ.

37.

Mahāraṭṭhamisī gantvā, so mahādhammarakkhito;

Mahānāradakassapavhaṃ, jātakaṃ kathayī tahiṃ.

38.

Maggaphalaṃ pāpuṇiṃsu, caturāsīti sahassakā;

Terasantu sahassāni, pabbajiṃsu tadantike.

39.

Gantvāna yonavisayaṃ, so mahādhammarakkhito isi;

Kāḷakārāma suttantaṃ, kathesi janamajjhago.

40.

Pāṇasata sahassāni, sahassāni ca sattati;

Maggaphalaṃ pāpuṇiṃsu, dasa sahassāni pabbajuṃ.

41.

Gantvā catūhi therehi, desesi majjhimo isi;

Himavantapadesasmiṃ, dhammacakkapavattanaṃ.

42.

Maggaphalapāpuṇiṃsu, asītipāṇa koṭiyo;

Visuṃ te pañcaraṭṭhāni, pañcatherā pasādayuṃ.

43.

Purisasatasahassāni, ekekasseva santike;

Pabbajiṃsu pasādena, sammāsambuddha sāsane.

44.

Saddhiṃ uttaratherena, soṇatthero mahiddhiko;

Suvaṇṇabhūmiṃ agamā, tasmiṃ tu samaye pana.

45.

Jāte jāte rājagehe, dārake ruddarakkhasī;

Samuddato nikkhamitvā, bhakkhitvā pana gacchati.

46.

Tasmiṃ khaṇe rājagehe,

Jāto hoti kumārako;

There manussā passitvā,

Rakkhasānaṃ sahāyakā.

47.

Iti cintiya māretuṃ, sā yuvā upasaṅkamuṃ;

‘‘Kimetanti’’ca pucchitvā, theraṃ te eva māhute.

48.

Samaṇā mayaṃ himavantā, na rakkhasi sahāyakā;

Rakkhasī sā saparisā, nikkhantā hoti sāgarā.

49.

Taṃ disvāna mahārāvaṃ, viraviṃsu mahājanā;

Diguṇe rakkhase thero, māpayitvā bhayānake.

50.

Taṃ rakkhasiṃ saparisaṃ, parikkhipi samantato;

Idaṃ imehi uddhanti, mantvā bhītā palāyisā.

51.

Tassa desassa ārakkhaṃ, ṭhapetvāna samantato;

Tasmiṃ samāgame thero, brahmajālamadesayi.

52.

Saraṇesu ca sīlesu, aṭṭhaṃsu bahavo janā;

Saṭṭhiyā tu sahassānaṃ, dhammābhisamayo ahu.

53.

Aḍḍhuḍḍhāni sahassāni, pabbajuṃ kuladārakā;

Pabbajiṃsu diyaḍḍhantu, sahassaṃ kuladhītaro.

54.

Tatoppabhuti sañjāte, rājagehe kumārake;

Nāmaṃ kariṃsu rājāno, soṇuttara sanāmake.

55.

Mahājanassāpi jinassa kaḍḍhanaṃ;

Vihāya pattaṃ amataṃ sukhampite;

Kariṃsu lokassa hitaṃ tahiṃ tahiṃ;

Bhaveyya yo lokahite pamādavāti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Nānādesapasādo nāma dvādasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app