Sattama pariccheda

Vijayābhiseko

1.

Sabbalokahītaṃ katvā, patvā santikaraṃ padaṃ;

Parinibbānamañcamhi, nipanno lokanāyako.

2.

Devatāsannipātamhi, mahantamhi mahāmuni;

Sakka tatrasamīpaṭṭhaṃ, avoca vadataṃ varo.

3.

Vijayo lāḷāvisayā, sīhabāhunarindajo;

Esalaṅkādhanupatto, sattabhaccasatānugo.

4.

Patiṭṭhahissati devindaṃ, laṃkāyaṃ mama sāsanaṃ;

Tasmā saparivāraṃ taṃ, rakkhalaṃkañca sādhukaṃ.

5.

Tathāgatassa devindo, vaco sutvāva sādaro;

Devassuppalavaṇṇassa, laṃkārakkhaṃ samappayi.

6.

Sakkena vuttamattoso, laṅkāmāgammasajjukaṃ;

Paribbājaka vesena, rukkhamūla mūpavisiṃ.

7.

Vijayasammukhā sabbe,

Taṃ upacca apucchisuṃ;

Ayaṃ bho konu dīpotī,

Laṃkādīpoti so bravi.

8.

Na santi manujā hettha, na ca hessati vo bhayaṃ;

Iti vatvā kuṇḍīkāya, te jalena nisiñciya.

9.

Suttañca tesaṃ hatthesu, lagetvānabhasā’gamā;

Dassesi soṇirūpena, parivārikayakkhinī.

10.

Eko taṃ vāriyantopi, rājaputtena anvagā;

Gāmamhi vijjamānamhi, bhavanti sunakhā iti.

11.

Tassā ca sāmīnī tattha, kuveṇīnāma yakkhinī;

Nisīdi rukkhamūlamhi, kantanti tāpasī viya.

12.

Disvāna so pokkharaṇī, nisinnaṃ tañca tāpasiṃ;

Tattha nhātvā pivitvā ca, ādāya ca mulāliyo.

13.

Vāriñca pokkhareheva, vuṭṭhāsi sātamabravi;

Bhakkho’si mama tiṭṭhāti, aṭṭhā baddho vaso naro.

14.

Parittasutta tejena, bhakkhituṃ sā na sakkuṇī;

Yāciyantopi taṃ suttaṃ, nā’dāyakkhiniyā naro.

15.

Taṃ gahetvā suruṅgāyaṃ, rudantaṃ yakkhinī khipi;

Evaṃ ekekaso tattha, khipī sattasatānipi.

16.

Anāyantesu sabbesu, vijayo bhayasaṃkito;

Nantapañcāyudho gantvā, disvā pokkharaṇiṃ subhaṃ.

17.

Apassa muttiṇṇapadaṃ, passaṃ tañceva tāpasiṃ;

‘‘Imāya khalu bhaccā me, gahitānu’’ti cintiya.

18.

Kiṃ na passasi bhacce me,

Hoti tvaṃ iti āhataṃ;

‘‘Kiṃ rājaputta bhaccehi,

Piva nahāyā’’ti āhasā.

19.

Yakkhinī tāva jānāti, mama jātinti nicchito;

Saṅghaṃ sanāmaṃ sāvetvā, dhanuṃ sandhāyu’ pāgato.

20.

Yakkhiṃ ādāya gīvāya, nārā ca valayena so;

Vāmahatthena kesesu, gahetvā dakkhiṇe na tu.

21.

Ukkhipitvā asiṃāha, ‘‘bhacce me dehi dāsitaṃ;

Māremī’’ti bhayaṭṭāsā, jīvitaṃ yāci yakkhinī.

22.

Jīvitaṃ dehi me sāmi, rajjaṃ dajjāmi te ahaṃ;

Karissami’tti kiccañca, kiccaṃ aññaṃ yathicchitaṃ.

23.

Adubbhātthāya sapathaṃ, so taṃ yakkhiṃ akārayi;

‘‘Ānehi bhacce sīgha’’nti, vuttamattāva sā’nayi.

24.

‘‘Ime jātā’’ti vuttāsā,

Taṇḍulādiṃ viniddisi;

Bhakkhitānaṃ vāṇijānaṃ,

Nāvaṭṭhaṃ vivikhaṃ bahuṃ.

25.

Bhaccā te sādhayitvāna, bhattāni byañjanānica;

Rājā puttaṃ bhojayitvā, sabbecāpi abhuñjisuṃ.

26.

Dāpitaṃ vijayena’ggaṃ, yakkhī bhuñjiya pīṇitā;

Soḷasavassikaṃ rūpaṃ, māpayitvā manoharaṃ.

27.

Rājaputta mupagañchi, sabbābharaṇabhūsitā;

Māpesi rukkhamūlasmiṃ, sayanañca mahārahaṃ.

28.

Sāṇiyā suparikkhittaṃ, vitānasamalaṅkataṃ;

Taṃ disvā rājatanayo, pekkhaṃ atthamanāgataṃ.

29.

Katvāna tāyanāvāyaṃ, nipajja sayane sukhaṃ;

Sāṇī parikkhipitvāna, sabbe bhaccā nipajjisuṃ.

30.

Rattiṃ tūriyasaddañca, sutvā gītaravañca so;

Apucchi sahasemānaṃ, kiṃ saddo iti yakkhiniṃ.

31.

Rajjañca sāmino deyyaṃ, sabbe yakkhe ca ghātiya;

Manussā vāsakaraṇā, yakkhā maṃ ghātayantihi.

32.

Iti cintiya yakkhī sā, abravi rājanandanaṃ;

Sīrīsavatthunā metaṃ, sāmi yakkhapuraṃ idha.

33.

Tattha jeṭṭhassa yakkhassa, laṃkānagaravāsinī;

Kumārikā idhā’nītā, tassā mātā ca āgatā.

34.

Āvāha maṅgale tattha, idhāpi ussave mahā;

Vattate tattha saddoyaṃ, mahāhesa samāgamo.

35.

Ajjeva yakkhe ghātehi,

Na hi sakkhā ito paraṃ;

So āhā’dissa mānete,

Ghātessāmi kathaṃ ahaṃ.

36.

Yattha saddaṃ karissāma, tena saddena ghātaya;

Āyudhaṃ me’nubhāvena, tesaṃ kāye patissati.

37.

Tassā sutvā tathā katvā, sabbe yakkhe aghātayi;

Sayampi laddhavijayo, yakkharāja pasādhanaṃ.

38.

Pasādhanehi sesehi, taṃtaṃ bhaccaṃ pasādhayi;

Katipahaṃ vasitve’ttha, tambapaṇṇimupāgami.

39.

Māpayitvā tampapaṇṇi-nagaraṃ vijayo tahiṃ;

Vasī yakkhiniyā saddhiṃ, amacca parivārito.

40.

Nāvāya bhūmimotiṇṇā, vijayapamukhā tadā;

Kilantā pāṇinābhūmiṃ, ālambiya nisīdisuṃ.

41.

Tambabhūmirajophuṭṭho, tambopāṇi yato ahuṃ;

So desoceva dīpo ca, tena tannāmako ahu.

42.

Sīhabāhu narindo so, sīhamādinnavā iti;

Sīhaḷo tena sambandhā, ete sabbepi sīhaḷā.

43.

Tattha tattha ca gāme te, tassā’maccā nivesayuṃ;

Anurādhagāmaṃ tannāmo, kadamba nadīyantike.

44.

Gambhīranadīyā tīre, upatisso purohito;

Upatissagāmaṃ māpesi, anurādhassa uttare.

45.

Aññe tayo amaccā te, māpayiṃsu visuṃ visuṃ;

Ujjeniṃ uruvelañca, vijitaṃ nagaraṃ tathā.

46.

Nivāsetvā janapadaṃ, sabbe’maccā samaccataṃ;

Avocuṃ rājatanayā, sāmi rajjebhisecaya.

47.

Iti vutto rājaputto, na icchi abhisecanaṃ;

Vinā khattiyakaññāya, abhisekaṃ mahesiyā.

48.

Athāmaccā sāmino he, abhiseka katā darā;

Dukkaresupi kiccesu, tadatthabhirutā tigā.

49.

Paṇṇākāre mahāsāre, maṇimuttādike bahū;

Gāhāpayitvā pāhesuṃ, dakkhiṇaṃ madhuraṃ puraṃ.

50.

Paṇḍurājassa dhītatthaṃ, sāmino sāmibhattino;

Aññesaṃ cāpi dhītatthaṃ, amaccānaṃ janassa ca.

51.

Sīghaṃ nāvāya gantvāna, dūtā te madhuraṃ puraṃ;

Paṇṇākāre ca lekhañca, tassa rañño adassayuṃ.

52.

Tato rājāamaccehi, mantayitvā sadhītaraṃ;

Pāhetukāmo’maccānaṃ, aññesaṃ cāpi dhītaro.

53.

Laddhā ūnasataṃ kaññā, athabheriṃ carāpayi;

Laṃkāya dhītugamanaṃ, icchamānā narā idha.

54.

Nivāsayitvā diguṇaṃ, gharadvāresu dhītaro;

Ṭhapentu tena liṅgena, ādīyissāmitā iti.

55.

Evaṃ laddhā bahūkaññā, tappayitvāna taṃ kulaṃ;

Sampannasabbālaṅkāraṃ, dhītaraṃ sampaṭicchadaṃ.

56.

Sabbā tā laddhasakkārā, kaññāyo ca yathārahaṃ;

Rājārahe ca hatthassa-rathapessiya kārake.

57.

Aṭṭhārasannaṃ seṇīnaṃ, sahassañca kulāni so;

Lekhaṃ datvāna pesesi, vijayassa jitā’rino.

58.

Sabboso’tarī nāvāhi, mahātitthe mahājano;

Teneva paṭṭanaṃ tañhi, mahātitthaṃti vuccati.

59.

Vijayassa sutodhītā, tassā yakkhiniyā ahu;

Rājakaññāgamaṃ sutvā, vijayo āha yakkhiniṃ.

60.

‘‘Gaccha dāni tuvaṃ bhoti, ṭhapetvā puttake duve;

Manussā amanussehi, bhāyintīhi sadā’’ iti.

61.

Sutvā taṃ yakkhabhayato, bhītaṃ taṃ āha yakkhiniṃ;

Mā cintayi sāhassena, dāpayissāmi te baliṃ.

62.

Punappunaṃ taṃ yācitvā, ubho ādāya puttake;

Bhītāpi sā agatiyā, laṃkāpuramupāgami.

63.

Putte bihi nisīdetvā, sayaṃ pāvisi taṃ puraṃ;

Sañjānitvāna taṃ yakkhiṃ, bhītā corīti saññito.

64.

Saṃkhubhiṃsu pure yakkhā, eko sāhasiko pana;

Ekapāṇippahārena, vilayaṃ nayi yakkhiniṃ.

65.

Tassātu mātulo yakkho, nikkhamma nagarā bahi;

Disvā te dārake pucchi, tumhe kassa sutā iti.

66.

Kuveṇiyā’ti sutvā’ha, mātā vo māritā idha;

Tumhepi disvā māreyyuṃ, palāyatha lahuṃ iti.

67.

Āguṃ sumanakūṭaṃ te, palāyitvā tato lahuṃ;

Vāsaṃ kappesi jeṭṭho so, vuddho tāya kaṇiṭṭhiyā.

68.

Puttadhītāhi vaḍḍhitvā, rājānuññāya te vasuṃ;

Tattheva malaye eso, pulindānañhi sambhavo.

69.

Paṇḍurājassa dūtā te, paṇṇākāraṃ samappayuṃ;

Vijayassa kumārassa, rājādhikārikā ca tā.

70.

Katvā sakkārasammānaṃ, dūtānaṃ vijayo pana;

Adā yāthārahaṃ kaññā, amaccānaṃ janassa ca.

71.

Yathā vidhi ca vijayaṃ, sabbe maccāsamāgatā;

Rajjesamabhisiñciṃsu, kariṃsuca mahāchaṇaṃ.

72.

Tato so vijayo rājā, paṇḍurājassa dhītaraṃ;

Mahatā parihārena, mahesitte’bhisecayi.

73.

Dhanāna’dā amaccānaṃ, adāsi sasurassatu;

Anuvassaṃ saṅkhamuttaṃ, satasahassa dvayārahaṃ.

74.

Hitvā pubbācaritaṃ visamaṃ samena;

Dhammena laṃkamakhilaṃ anusāsamāno;

So tamapaṇṇinagare vijayo narindo;

Rajjaṃ akārayi samā khalu aṭṭhatiṃsā’ti.

Sujanapasādasaṃve gatthāya kate mahāvaṃse

Vijayābhiseko nāma

Sattamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app