Catupaññāsatima pariccheda

Cha rājakonāma

1.

Katvā vikkamma bāhū’ti, nāma bhūpālasūnuto;

Tassāṇāya pavattiṃsu, sādaraṃ sīhaḷā khilā.

2.

So rājā damiḷe hantuṃ, dhanaṃ sañciya’nekādhā;

Saṅgahaṃ sevakānañca, kurumāno yathocitaṃ.

3.

Alaṅkārakirīṭāni, chattasīhāsanāni ca;

Kārayitvā’bhisekatthaṃ, sacivehā’bhiyācito.

4.

Na yāva rājaraṭṭhassa, gahaṇaṃ hoti tāva me;

Chattussāpanakammena, kiṃ tenā’ti vivāriya.

5.

Sataṃ narasahassānaṃ, saṅkaletvā mahabbalo;

Saṅgāmārabbha kālamhi, vātarogābhipīḷito.

6.

Yujjhituṃ samayo neti, dvādase vacchare lahuṃ;

Upecca devanagaraṃ, gañchidevasahabyataṃ.

7.

Kittināmo ca sacivo, senāpaccamadhiṭṭhito;

Rajjatthiko dinānaṭṭha, nijāṇaṃ sampavattayi.

8.

Ghātetvā taṃ mahālāna-kittināmo mahabbalo;

Patvā’bhisekaṃ bhuñjanto, desaṃ taṃ rohaṇavhayaṃ.

9.

Saṃvaccharamhi tatiye, coḷayuddhe parājito;

Sahatthena sakaṃ sīsaṃ, chinditvā sahasā mari.

10.

Tadāpite kirīṭādi-dhanasāraṃ samādiya;

Pesesuṃ damiḷā coḷa-mahīpālassa santikaṃ.

11.

Bhayā saraṭṭhaṃ hitvā’tha, duṭṭhadese vasaṃ tadā;

Eko vikkamapaṇḍūti, vissuto patthivattajo.

12.

Viññātalaṅkāvuttanto, desamāgamma rohaṇaṃ;

Kāḷatitthe vasaṃ vassa-mekaṃ rajjamakārayi.

13.

Rāmanvayasamubbhūto , tadāyujjha purāgato;

Jagatī pālanāmena, vissuto bhūbhujattajo.

14.

Raṇe vikkamapaṇḍutaṃ, ghātāpetvā mahabbalo;

Tato cattāri vassāni, rajjaṃ kāresi rohaṇe.

15.

Tampi coḷāraṇe hantvā, mahesiṃ dhītarā saha;

Vittasārañca sākalaṃ, coḷaraṭṭhamapesayuṃ.

16.

Rājā parakkamo nāma, paṇḍurājasuto tato;

Akā vassadvayaṃ coḷā, ghātesuṃ tampi yujjhiya.

17.

Ime bhusaṃ lobhabalābhibhūtā,

Gatā asesā vivasā vināsaṃ;

Iccevamaññāya sadā sapañño,

Taṇhakkhayeyeva ratiṃ kareyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Cha rājako nāma

Catupaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app