Aṭṭhatiṃsatima pariccheda

Dasarājako

1.

Mahānāma suto āsi, damiḷī kucchisambhavo;

Sotthiseno, tathāsaṅgho-dhītā cā’si mahesiyā.

2.

Sotthiseno tadā rajjaṃ, patvā saṅghayanāsito;

Tasmiṃyeva dine bheriṃ, carāpetvā tadā tu sā.

3.

Attano sāmikassadā, chattaggāhakajantuno;

Chattaggāhakavāpiṃ so, katvā saṃvacchare mato.

4.

Atha macco mahāpañño, sahāyo tassa taṃ mataṃ;

Antovatthumhi jhāpetvā, vīhicoraṃ mahābalaṃ.

5.

Rajjayoggoti cintetvā, katvā taṃ bhūpatiṃ raho;

Antoyeva nivāsetvā, rājā rogāturo iti.

6.

Yasaṃ rajjaṃ vicāresi, chaṇe patte mahājanā;

Rājā ce atthi amhehi, saddhiṃ metūti ghosayuṃ.

7.

Taṃ sutvā narapālo so, sabbalaṅkāramaṇḍito;

Samānaṃte mahānāge, nesayoggā mamā’tiso.

8.

Dāṭṭhādhātugharaṭhāne, suvā nāgaṃ samādisi;

Rañño āṇāti vutte so, agā āruyha taṃ puraṃ.

9.

Katvā padakkhiṇaṃ gantvā, pācinadvārato bahi;

Paṭhame cetiyaṭhāne, dhātunāgaṃ samappayi.

10.

Mahācetittaye hatthi-pākāre’kāsi toraṇaṃ;

Mittaseno bahuṃ puññaṃ, katvā vassena so cuto.

11.

Mittasenaṃ raṇe hantvā, damiḷo paṇḍunāmako;

Āgato paratīramhā, laṅkārajjamakārayi.

12.

Janā kulīnā sabbepi, rohaṇaṃ samupāgatā;

Oragaṅgāya isseraṃ, damiḷā eva kappayuṃ.

13.

Ye subhassa balaṭṭhassa, bhītāmoriyavaṃsajā;

Balāyitvā narāvāsaṃ, kappayiṃsu tahiṃ tahiṃ.

14.

Tesamaññatamo nandi-vāpi gāme kuṭimbako;

Dhātusenavhayo āsi, dāṭhānāmo ca taṃ suto.

15.

Gāme ambilayāgumhi, vasaṃ putte duve labhi;

Dhātusenaṃ silātissa-bodhiṃca sampajātike.

16.

Mātuso dariyo tesaṃ, saddho pabbajja vattati;

Dīghasandakatāvāse, dhātusenāpi māṇavo.

17.

Santike tassa pabbajja-rukkhamūlamhi ekadā;

Sajjhāyati pavissittha, megho nāgotupassiya.

18.

Parikkhipitvā bhogehi, chādayitvā phaṇena ca;

Potthakañca kumārañca, rakkhitaṃ passi mātulo.

19.

Sīse ākiri saṅkāraṃ, tassa ruṭṭho paroyati;

Tasmiṃ cittaṃ na dūsesi, tampi disvāna mātulo.

20.

Uttamo vata’yaṃ satto, rājā hessati nicchayaṃ;

Rakkhitabbo’ti ādāya, taṃ vihāramupāgato.

21.

Goṇisādi vihāre’yaṃ, kattabbo nītimā iti;

Sikkhāpesi kumāraṃ taṃ, paṇḍuko taṃ vijāniya.

22.

Gaṇhathetantipesesi, sevake tassārattiyaṃ;

Disvāna supinaṃ thero, nīharittha kumārakaṃ.

23.

Tasmiṃ nikkhantamattamhi, sevakaṃ parivāriya;

Pariveṇe na passiṃsu, tato nikkhamma te ubho.

24.

Dakkhiṇasmiṃ disābhāge, goṇa nāmaṃ mahānadiṃ;

Patvā sampuṇṇamaṭṭhaṃsu, gantukāmāpi vegasā.

25.

Yathā nadiyaṃ vāreti, amhe taṃ tvampi vāraya;

Vāpiṃgahetvā etthe’ti, vatvā thero tadā nadiṃ.

26.

Otaritthakumārena, saddhiṃ disvāna te ubho;

Nāgarājā tadā eko, piṭṭhiṃ pādāsi tena so.

27.

Uttaritvā kumāraṃ taṃ, netvā paccantamāvasaṃ;

Laddhā khīrodanaṃ sutvā, sesaṃ pattena tassa’dā.

28.

Cittakārena theramhi, bhattaṃ pakkhippa bhūmiyaṃ;

Bhuñji theropi taṃ jāni, bhuñja te yaṃ mahiṃ iti.

29.

Paṇḍurājāpi katvāna, rajjaṃ vassamhi pañcame;

Cuto putto pipārindo, tatiyo tassa bhātuko.

30.

Kaṇiṭṭho khuddapārindo, kubbaṃ rajjaṃ mahāmahiṃ;

Dhātusenānuge sabbe, viheṭhesi mahājane.

31.

Saṅgahetvā jane sādhu-seno yujjittha rājinā;

So soḷasahi vassehi, puññapāpakaromato.

32.

Niritaro tato āsi, rājāmāsadvayena taṃ;

Dhātuseno vināsesi, tena katvā mahāhavaṃ.

33.

Hate tasmiṃ mahīpāle, dāṭhiyo damiḷo tato;

Rājā vassattha ye hutvā, dhātusenahatotato.

34.

Piṭṭhiyo damiḷo satta-māsena nidhanaṃ gato;

Dhātusenena yujjhitvā, vaṃso pacchijji dāmiḷo.

35.

Athā’si rājālaṅkāyaṃ, dhātuseno irādhipo;

Bhātarā saha dīpamhi, damiḷe dīpaghātake.

36.

Upāyehi anekeyi, ekavīsappamāṇake;

Khandhavāre nivesetvā, katvā yuddhamasesato.

37.

Sodhetvā mediniṃ sādhu, katvā ca sukhitaṃjanaṃ;

Sāsanañca yathāṭhāne, ṭhapesi paranāsitaṃ.

38.

Damiḷe ye’nuvattiṃsu, kulīnā kulagāmavā;

Te maṃ vā sāsanaṃ vā no, rakkhiṃsū’ti pakuppiya.

39.

Tesaṃ gāme gahetvāna, gāme svākāsirakkhake;

Rohaṇā’gamma te sabbe, kulīnā tamupaṭṭhahuṃ.

40.

Tesaṃ sakkārasammānaṃ, yathāyogamakāsi so;

Amacce attano dukkha-sahāyecā’bhi tosayi.

41.

Bandhāpetvā mahāgaṅgaṃ, kedāre’kā thirodake;

Mahāpāḷamhi bhikkhūnaṃ, sālibhattañca dāpayi.

42.

Paṅgurogā turaṭṭānaṃ, sālāyokāsi buddhimā;

Kāḷavāpiṃca gaṇhitvā, bandhi goṇaṃ mahānadiṃ.

43.

Mahāvihāraṃ katvāna, pantiyuttamanākulaṃ;

Tathā bodhigharañceva, dassaneyya makārayi.

44.

Bhikkhavo paritosetvā, paccayehi catūhipi;

Dhammāsoko’va sokāsi, saṅgahaṃ piṭakattaye.

45.

Aṭṭhārasavihāre ca, theriyāna makārayi;

Sampannabhoge dīpamhi, aṭṭhārasa ca vāpiyo.

46.

Kāḷavāpī vihāro ca, koṭipassāvanāmako;

Dakkhiṇa girināmo ca, vihāro vaḍḍhamānako.

47.

Paṇṇavallakabhūto ca, bhallātakasanāmako;

Pāsāṇasinne desamhi, dhātuseno ca pabbato.

48.

Maṃ gano thūpaviṭṭhi ca, dhātusenopi uttare;

Pācina kambaviṭṭhi ca, tathā antarame giri.

49.

Antāḷi dhātuseno ca, kassapiṭṭhika pubbako;

Rohaṇedāyagāmo ca, sālavāṇo vibhīsano.

50.

Vihāro bhallivāṇo ca, aṭṭhārasanaruttamo;

Pādūlakaṃ hambalaṭṭhi, mahādatthādivāpi yo.

51.

Khuddake ca vihāreso, aṭṭhārasanaruttamo;

Vāpīyo ca tathākatvā, tesameva tu dāpayi.

52.

Pañcavīsati hatthañca, mayūrapariveṇakaṃ;

Haritvā’kāsipāsāda-mekavīsati hatthakaṃ.

53.

Kumārasenassa’petvā, pubbabhogaṃ visodhayi;

Kāḷavāpimmibhāgaddhaṃ, khettānañca satadvayaṃ.

54.

Loha pāsadake jiṇṇe, navakammamakārayi;

Mahāthūpesu chattāni, tīsu jiṇṇāni kārayi.

55.

Devānaṃpiyatissena, kataṃ bodhimahaṃ viya;

Sinhānapūjaṃ bodhissa, varabodhissa kārayi.

56.

Dhāvanā lobhanāvāyo, tattha pūjesi soḷasa;

Alaṅkāraṃ munindassa, abhisekañca kārayi.

57.

Mahābodhi patiṭṭhānā, oraṃ laṅkāya bhūmipā;

Yāva dvādasamaṃ vassaṃ, bodhipūjamakārayuṃ.

58.

Mahāmahindattherassa , kāretvā paṭibimbakaṃ;

Therassā’lāhanaṃ netvā, kātuṃ pūjaṃ mahārahaṃ.

59.

Datvā sahassaṃ dīpetuṃ, dīpavaṃsaṃ samādisi;

Ṭhitānaṃ tattha bhikkhūnaṃ, dātuñcāṇāpayiguḷaṃ.

60.

Bhikkhussa attano sīse, saṅkārokiraṇaṃ saraṃ;

Lābhaṃ nādāsi vutthassa, pariveṇassa attano.

61.

Phātikammaṃ bahuṃ’kāsi, vihāre abhayuttare;

Silāsatthussa kāresi, mandirañca samaṇḍapaṃ.

62.

Buddha dāsakatenette, naṭṭhe’nagghamaṇi dvayaṃ;

Akāsi nettaṃ satthussa, raṃsi cūḷāmaṇiṃtathā.

63.

Maṇihi ghananīlehi, kesā vattaṃ sumuttamaṃ;

Hemapaṭṭaṃ tathevuṇṇa-lomaṃ sovaṇṇa cīvaraṃ.

64.

Pādajālaṃ suvaṇṇassa, padumaṃ dīpamuttamaṃ;

Nānārāgambaraṃ tattha, pūjayittha asaṃkhiyaṃ.

65.

Akāsi paṭimā gehe, bahumaṅgalacetiye;

Bodhisatte tathā’kāsi, kāḷaselassa satthuno.

66.

Upasumbhavhayassāpi, lokanāthassa kārayi;

Raṃsīcūḷāmaṇiñceva, abhisekavhayassa ca.

67.

Buddhabimbassa kāresi, pubbe vuttaṃ piḷandhanaṃ;

Vāmapassamhi bodhissa, bodhisattagharaṃ tathā.

68.

Metteyyassa ca kāresi, sabbaṃ rājapiḷandhanaṃ;

Samantā yojane tassa, tadā rakkhañca yojayi.

69.

Kārāpesi vihāresu, dhāturājavhapantiyo;

Tathā satasahassena, mahābodhigharaṃ varaṃ.

70.

Thūpāramamhi thūpassa, pūjaṃ jiṇṇavisodhanaṃ;

Dāṭhā dhātugharecāpi, jiṇṇassa paṭisaṅkharaṃ.

71.

Dāṭhādhātukaruṇḍañca, raṃsiñca ghanakoṭṭimaṃ;

Mahagghamanisaṃkiṇṇaṃ, suvaṇṇa padumāni ca.

72.

Dāṭhādhātumhi pūjesi, pūjācākā asaṅkhiyā;

Cīvarādīni dāpesi, bhikkhūnaṃ dīpavāsinaṃ.

73.

Kārāpetvā vihāresu, navakammaṃ tahiṃ tahiṃ;

Pākāre ca gharetvā’kā, sudhākammaṃ manoharaṃ.

74.

Mahācetittaye katvā, sudhākammaṃ mahārahaṃ;

Suvaṇṇachattaṃ kāresi, tathā vajiracumbaṭaṃ.

75.

Mahāvihāre pāpena, mahāsenena nāsite;

Vasisuṃ dhammarucikā, bhikkhū cetiyapabbate.

76.

Katvā ambatthalaṃ thera-vādānaṃ dātu kāmako;

Yācito tehi tesaṃ’va, adāsi dharaṇī pati.

77.

Dātu paṭhānanāvañca, kāretvā kaṃsalohajaṃ;

Dānavaṭṭaṃ pavattesi, ambaṇebhi dvipañcahi.

78.

Anto bahi ca kāretvā, nagarassa jinālaye;

Paṭimāyo ca pūjesi, dhammāsokasamo’samo.

79.

Tassa puññāni sabbāni, vatthu paṭipadaṃ naro;

Ko hi nāma samatthoti, mukhamattaṃ nidassitaṃ.

80.

Tassa puttaduve āsuṃ, kassapo bhinnamātiko;

Samānamātiko ceva, moggallāno mahabbalo.

81.

Tathā pāṇasamā ekā, duhitā ca manoramā;

Bhāgineyyassa pādāsi, senāpaccañca tañca so.

82.

Vinā dosena tāḷesi, kasāyūrusu so’pitaṃ;

Rājā disvāna duhitu-vatthaṃ lohitamakkhitaṃ.

83.

Ñatvā taṃ mātaraṃ tassa, naggaṃ jhapesi kujjhiya;

Tatoppabhutiso baddha-vero saṅgamma kassapaṃ.

84.

Rajje netaṃ palobhetvā, bhinditvā pituantare;

Saṅgahetvā janaṃ java-gāhaṃ gāhāpayī patiṃ.

85.

Ussāpesi tato chattaṃ, kassapo pitupakkhiye;

Vināsetvā jane laddha-sabbapāpasahāyako.

86.

Moggallāno tato tena,

Kātukāmo mahāhavaṃ;

Aladdha balatāya’gā,

Jambudīpa balatthiko.

87.

Mahārajja vināsena, viyogena ca sūnuno;

Baddhanāgāravāsena, dukkhitampi durādhipaṃ.

88.

Dukkhāpetumapaññoso, āha kassaparājakaṃ;

Nidhi rājakulerāja-gutta te pitarā iti.

89.

Ne’ti gutte na jānāsi, cittametassa bhūmipa;

Moggallānassa kāpeti, nidhiṃsoti tadabrūvi.

90.

Sutvā taṃ kupito dūte, pāhesī pitusantikaṃ;

Ācikkhatu nidhiṭhāna-miti vatvā narādhamo.

91.

Māretu amhe pāpassa, tassupāyo’ti cintiya;

Tuṇhī ahosi te gantvā, rājakassa nivedayuṃ.

92.

Tato’tīva pakuppitvā, pesayittha punappunaṃ;

Sādhu disvā sahāyamme, nhatvāna kāḷavāpiyaṃ.

93.

Parissāmīti cintetvā, āha dūte sace mamaṃ;

Kāḷavāpiṃsamāpeti, sakkā ñātunti te gatā.

94.

Rañño āhaṃsu rājāpi, tuṭṭhahaṭṭho dhanatthiko;

Pesesi dūte datvāna, rathaṃ jiṇṇena vājinā.

95.

Evaṃ gacchati bhūpāle, pājento rathiko rathaṃ;

Khādanto lājamassāpi, kiñci mattaṃ adāsi so.

96.

Taṃ khāditvā pasīditvā, tasmiṃ pāṇamadā tadā;

Moggallānassa taṃ kātuṃ, saṅgahaṃ dvāranāyakaṃ.

97.

Evaṃ sampattiyo nāma, calā vijjullatopamā;

Tasmā tāsu pamajjeyya, ko hi nāma sacetano.

98.

Rājā etītisutvāna, thero so tassa soha do;

Laddhā māsodanaṃ maṃsaṃ, sāṇuṇañca varaṃ saraṃ.

99.

Rājā roceti etanti, gopayitvā upāvisi;

Gantvā rājāpi vanditvā, ekamantamupāvisī.

100.

Evaṃ nisinnā sampatta-rajjā viya ubhopi te;

Aññamaññā’bhilāpena, nibbāpesuṃ mahādaraṃ.

101.

Bhojayitvāna taṃ thero, ovaditvā anekadhā;

Appamāde niyojesi, dassetvā lokadhammataṃ.

102.

Tato vāpī mupagamma, oggayhitvā yathā sukhaṃ;

Nhayitvā pivitvā ca, āhevaṃ rājasevake.

103.

Ettakaṃ me dhanaṃ bho’ti, sutvā taṃ rājasevakā;

Āparitvā puraṃrañño, nivedesuṃ nirissaro.

104.

Dhanaṃ rakkhati puttassa, dīpe bhindati mānuse;

Jīvanto’yaṃtī kujjhitvā, āṇāpesi camūpatiṃ.

105.

Mārehi pitaraṃ meti, diṭṭhā piṭṭhīti verino;

Haṭṭhatuṭṭho tiruṭṭhoso, sabbālaṅkaramaṇḍito.

106.

Rājānamupasaṅkamma, purato ca’ssa caṅkami;

Rājādisvā ca cintesi, pāpiyo’yaṃ mataṃ mama.

107.

Kāyaṃ viya dukkhāpetvā, narakaṃ hetu micchati;

Rosuppādena tasseva, kiṃpuremi manorathaṃ.

108.

Iti mettāyamāno taṃ, āha senāpatiṃ pati;

Moggallāne tvayiceva, ekacitto ahaṃ iti.

109.

Hasaṃcālesi sīsaṃso, disvā taṃ jānibhūpati;

‘‘Nūna māreti ajjā’’ti, tadā sāhasikopi so.

110.

Naggaṃ katvāna rājānaṃ, sasaṅkhalika bandhanaṃ;

Puratthābhimukhaṃ katvā, antobandhiya bhittiyaṃ.

111.

Mattikāya vilimpesi, evaṃ disvāpi paṇḍito;

Ko hi rajjeyya bhogesu, jīvitepi yasepi vā.

112.

Dhātuseno narindo so, evaṃ puttahato gato;

Aṭṭhārasahi vassehi, devarājassa santikaṃ.

113.

Kāḷavāpī mayaṃ rājā, kārāpento samāhitaṃ;

Passitvā bhikkhumetantu, vuṭṭhāpetuṃ samādhito.

114.

Asakkonto khipāpesi, paṃsuṃ bhikkhussa matthake;

Sandhiṭṭhiko vipākoyaṃ, tassa kammassa dīpito.

115.

Dasāpite rājavarā sabhogā,

Upāgamuṃ maccumukhaṃ sabhovā;

Aniccataṃ bhogavato dhane ca,

Disvā sapañño vibhavaṃ icche.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dasarājako nāma

Aṭṭhatiṃsatiemā paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app