Sattacattālīsatima paiccheda

Pañcarājako

1.

Accaye pituno rājā, uparājā ahosi so;

Samattho sakkumittānaṃ, kātuṃ niggaha saṃgahe.

2.

Senā nāmasi sappaññā, mahesī tassa rājino;

Khuddaputtā pīyā’tīva, rañño kalyāṇadassanā.

3.

Adāsi yuvarājattaṃ, jeṭṭhaputtassa attano;

Ādipāde’parekāsi, rājinīpi ca dhītaro.

4.

Datvā ṭhānantaraṃ rājā, tesaṃ tesaṃ yathārahaṃ;

Janaṃ saṅgahavatthūhi, saṅgahesi catūhipi.

5.

Atha kenāpi so gantvā, hetunā maṇihīrakaṃ;

Vasanto kira assosi, paccanto kupito iti.

6.

Tato senāpatiñceva, jeṭṭhaputtañca attano;

Gantvā sādhetha taṃ desa-mīti pesesi sajjukaṃ.

7.

Tesu tatthopayātesu, pisunā bhedacintakā;

Vatvā yaṃkiñci bhindiṃsu, te ubhopi narādhipe.

8.

Tato dve verino hutvā, desaṃ gaṇhitumārabhuṃ;

Rājā sutvā khaṇeneva, duratissa mupāgami.

9.

Te ubho tattha ghātetvā, tesaṃ sabbaṃ samādiya;

Hantvā taṃ pakkhiye sabbe, puḷatthinagaraṃ gami.

10.

Tadā rohaṇadesamhi, bhogādhipatino suto;

Dāṭhāsivādipādassa, mahindo nāma khattiyo.

11.

Pituno so’parijjhitvā, rañño santikamāgamā;

Disvā rājāpi santuṭṭho, taṃ saṅgaṇhi yathārahaṃ.

12.

Tena mettiṃ thiraṃ kātuṃ, dhītaraṃ deva nāmikaṃ;

Tassa datvāna pāhesi, balaṃ rohaṇamevaso.

13.

So gantvā rājasenāya, maddāpetvāna rohaṇaṃ;

Jambudīpaṃ palāpetvā, pitaraṃ rohaṇaṃ labhi.

14.

Mahāvihāre kāresi, salākaggaṃ thiraṃ subhaṃ;

Kholakkhiyamunindassa, parihārāya dāpayi.

15.

Mahānāmavhayaṃ gāmaṃ, pūjayitvā yathābalaṃ;

Vaḍḍhamānadumindassa, jiṇṇaṃ gehañca kāriya.

16.

Rukkhaṇatthāya tassā;dā, koṭṭhāgāmaṃ bahudayaṃ;

Nīlārāmassa pādāsi, kāḷussaṃ nāma gāmakaṃ.

17.

Loharūpassa pādāsi, ārāmassa ca gāmakaṃ;

Jiṇṇañca paṭisaṅkhāsi, paṭimāyo ca kārayi.

18.

Pāsāde cetiyo ceva, vihāre ca anappake;

Puḷatthinagare’kāsi, vejjasālaṃ mahādayo.

19.

Tathā paṇḍā viyañceva, bhogagāmasamāyutaṃ;

Piṭṭhasappinamandhānaṃ, sālāyo ca tahiṃ tahiṃ.

20.

Potthakesu likhāpetvā, aṭṭe sammā vinicchite;

Rājagehe ṭhapāpesi, ukkoṭanabhayena so.

21.

Nāgavaḍḍhananāmassa, bhogagāme bahū adā;

Lekhe’pubbe na vāretvā, pāletvā pubbasāsanaṃ.

22.

Pitarā ca mahādānaṃ, puññamaññampi vā kataṃ;

Sabbaṃ tamavināsetvā, niccaṃ so rakkhi sādaro.

23.

Mahesī ca mahārañño, puññāni bahukārayi;

Kaṇṭakaṃ cetiyaṃ kāsi, devī cetiyapabbate.

24.

Kāretvā jayasenañca, pabbataṃ gāmikassadā;

Bhikkhusaṅghassa sā gāmaṃ, mahummārañca tassa dā.

25.

Silāmeghavhayaṃ katvā, bhikkhunīnamupassayaṃ;

Silāmeghavhaye dāsi, bhikkhunīnañca paccaye.

26.

Gāmāye’suṃ purākītā, vihāro tattha sādhanaṃ;

Datvā te me cayitvāna, vihārasseva dāpayi.

27.

Chādayitvā mahārukkhe, sabbe cetiyapabbate;

Nānārāge dhaje ceva, paṭākāyo ca pūjayi.

28.

Pubbārāmakabhāgampi, pāsādaṃ paṭisaṅkhari;

Ussānaviṭṭhiṃ dubbhogaṃ, subhogaṃ tassa kārayi.

29.

Vihāraṃ giribhaṇḍañca, naṭṭhaṃ pākatikaṃ kari;

Bhogagāme ca dāpesi, bhikkhūnaṃ tannivāsinaṃ.

30.

Ambuyyānamhi āvāsaṃ, katvā dappuḷapabbataṃ;

Bhikkhūnaṃ tisatassā’dā, sampannacatupaccayaṃ.

31.

Kāretvā nīlagallañca, ārāmaṃ so manoramaṃ;

Dakavāraṃ bahuppādaṃ, tassa dāpesi kāriya.

32.

Arikāri vihāre ca, paṭisaṅkhāsi jiṇṇakaṃ;

Salākaggañca pāsādaṃ, apubbaṃyeva kārayi.

33.

Vāhadīpe sakāresi, senaggabodhipabbataṃ;

Dhammaṃ tīsu nikāyesu, vācayittha bahussute.

34.

Gaṇhāpesi ca bhikkhūnaṃ, ayopattesu gaṇṭhike;

Puññanti vuttaṃ sabbaṃ so, na kiñci parivajjayi.

35.

Kulīnānamanāthānaṃ, itthīnaṃ’dā piḷandhanaṃ;

Bhojanaṃ bhojanatthīnaṃ, bahu so dāsi rattiyaṃ.

36.

Gunnaṃ sassāni pādāsi, kākādīnañca bhattakaṃ;

Taṇḍulañca kumārānaṃ, madhuphāṇitasaṃyuttaṃ.

37.

Evaṃ puññāni katvāna, narindo so sapāriso;

Bhutvā pañcasu vassesu, mediniṃ sampariccaji.

38.

Tato tassa suto āsi, sīhaḷānaṃ rathesato;

Sabbarūpaguṇopeto, mahindo nāma khattiyo.

39.

So dhammikasīlāmegho, iccāsi dharaṇītale;

Dhammadīpo dhammadhajo, suddhadhammaparāyano.

40.

Pubbakehi narindehi, kataṃ dhammapathānugaṃ;

Sabbaṃ kāsi ahāpetvā, adhammaṃ tu vivajjayi.

41.

Rājāratanapāsāde, kātuṃ so navakammakaṃ;

Sabbakālesu dāpesi, geṭṭhumbadakavārakaṃ.

42.

Jiṇṇañca paṭisaṅkhāsi, puññakammamakāsi ca;

Rajjaṃ katvāna catūsu, vassesu nidhanaṃ gato.

43.

Aggabodhi tato rājā, chattaṃ ussāpayi pure;

Kārento sabbasattānaṃ, hitaṃ sukhamasesato.

44.

Dhātupūjaṃ sakāresi, satthusabbaguṇārahaṃ;

Pitāmahakatassā’pi, sambuddhassa mahāmahaṃ.

45.

Udayaggādibodhiñca, pariveṇaṃ sakārayi;

Nāmaṃ gahetvā pituno, attano ca narādhipo.

46.

Sabhogaṃ pariveṇañca, katvā taṃ bhūtanāmakaṃ;

Sakācariyakassā’dā, bhikkhūnaṃ tisatassa ca.

47.

Rājasālāya dāpesi, cūḷavāpiyagāmakaṃ;

Gāmadvayañca dāpesi, kāḷūlamallavātake.

48.

Pavesaṃ vinivāresi, uposathadinesu so;

Macchamaṃsasurādīnaṃ, antonagaramattano.

49.

Bhikkhū vā cetiye vā so, vanditvā nikkhamaṃ tato;

Vālukā hā vinassantu, iti pādesu vodhayī.

50.

Yaṃ yaṃ sovaggiyaṃ kammaṃ, kammaṃ nissaraṇavahaṃ;

Vatthuttaye pasanno so, kammaṃ taṃ sabbamācari.

51.

Mātupaṭṭhānanirato, rattindivamahosiso;

Gantvā tassā upaṭṭhānaṃ, pātova kira bhūpati.

52.

Sīsaṃ telena makkhetvā, ubbaṭṭetvāna jallikaṃ;

Nakhe visuddhe katvāna, nahāpetvāna sādaraṃ.

53.

Acchādetvā navaṃ vatthaṃ, sukhasamphassamattano;

Vatthaṃ chaḍḍitamādāya, pelletvā sayameva taṃ.

54.

Tassa toyena siñcitvā, sīsaṃ samakuṭaṃ sakaṃ;

Gandhamālāhi taṃ sammā, cetiyaṃ viha pūjiya.

55.

Namassitvāna tikkhattuṃ, katvā taṃ so padakkhiṇaṃ;

Dāpetvā parisāya’ssā, vatthādīni yathāruciṃ.

56.

Sahattheneva bhojetvā, bhojanaṃ taṃ mahārahaṃ;

Bhutthāvasesaṃ bhuñjitvā, samākiriyamatthake.

57.

Bhojetvā parisaṃ tassā, rājabhojanamuttamaṃ;

Sajjetvā vāsagehañca, sugandhaparivāsitaṃ.

58.

Sahatthā paññapetvāna, sayanaṃ tattha sādhukaṃ;

Pāde dhoviya makkhetvā, gandhatelena saṇhakaṃ.

59.

Sambāhento nisīditvā, katvā niddamupetakaṃ;

Katvā padakkhiṇaṃ mañcaṃ, tikkhattuṃ sādhuvandiya.

60.

Ārakkhake niyojetvā, dāsekammakarepi ca;

Tassā piṭṭhimakatvāna, apakkameva piṭṭhito.

61.

Ṭhatvā adassane ṭhāne, tikkhattuṃ puna vandiya;

Santuṭṭho tena kammena, saranto taṃ punappunaṃ.

62.

Gehaṃ yāti sajīvantaṃ, evameva upaṭṭhahi;

Ekadā dāsavādena, vanditvā dāsamattano.

63.

Tenattano kathāpesi, khamāpetuṃ sayaṃ vaco;

Attānaṃ bhikkhusaṅghassa, dāpayitvāna mātarā.

64.

Dhanamatthagghanaṃ ñatvā, bhujisso āsi buddhimā;

Evaṃ puññaparo hutvā, katvā dīpassa saṅgahaṃ.

65.

Ekādasahi vassehi, devalokamupāgami;

Tassānujo dappuḷo’tha, rājā hosi tadaccaye.

66.

Sabbaṃ pubbakarājūnaṃ, cariyaṃ so samācari;

Tadā mahindanāmassa, puttārohaṇasāmino.

67.

Pitarā nihaṭā’gañchuṃ, rājānaṃ mātulaṃ sakaṃ;

So te disvā pavattiṃ taṃ, sutvā datvā mahābalaṃ.

68.

Pāhesi pitarā yuddhaṃ, kātuṃ bandhu hite rate;

Mahindopi tathābhāvaṃ, viditvā rohaṇādhipo.

69.

Yuddhaṃ paṭipadeyeva, tesaṃ’kāsi mahābalo;

Te ubhopi palāyiṃsu, datvā senāya nāyakaṃ.

70.

Punāgantvā mahīpālaṃ, sevamānā idhā’vasuṃ;

Pitāpi tena santuṭṭho, aññena sakabandhunā.

71.

Yujjhanto maraṇaṃ gañchi, ñātisopi mato kira;

Tadā’dā bhāgineyyassa, rājā kittaggabodhino.

72.

Sabbarūpaguṇopetaṃ, dhitaraṃ deva nāmikaṃ;

So dappuḷaṃ ṭhapetvāna, sevatthaṃ tassa rājino.

73.

Sayaṃ senaṅgamādāya, rohaṇaṃ samupāgami;

Rohaṇādhipati hutvā, sabbākārasamappito.

74.

Puttadhītāhi vaḍḍhento, vāsaṃ tattheva kappayi;

Rājākāsi dumindassa, gharaṃ jiṇṇaṃ navaṃ thiraṃ.

75.

Sovaṇṇakhacitaṃ kammaṃ, maṅgalena ca tassa so;

Attano rājabhāvassa, satthupāramitāya ca.

76.

Sammānucchavikaṃ katvā, mahāpūjaṃ pavattayi;

Jiṇṇaṃ kāresi pāsādaṃ, hatthikucchivihārake.

77.

Vāhadīpassa ārāmaṃ, lāvarāvañca pabbataṃ;

Vihāre jetanāme ca, katvā sovaṇṇayaṃ muniṃ.

78.

Vaḍḍhetvā bodhigehamhi, pūjaṃkāsi acintiyaṃ;

Anusaṃvaccharaṃ dīpe, vatthadānaṃ pavattayi.

79.

Mahāpāḷiñca vaḍḍhesi, bhattaggamavalokayī;

Tulābhārañca dāpesi, jiṇṇañca paṭisaṅkhari.

80.

Cārittaṃ pubbarājūnaṃ, pālesi manavajjiyaṃ;

Tassā’si vajiro nāma, senāpati mahāpati.

81.

Kacchavālaṃ sakāresi, ārāmaṃ paṃsukūlinaṃ;

Thūpārāmamhi thūpassa, gharaṃ chādesi sādhukaṃ.

82.

Iṭṭhakāhi suvaṇṇāhi, hemadvāre ca kārayi;

Evaṃ soḷasavassāni, katvā rajjaṃ narādhipo.

83.

Agamā sabbasattānaṃ, gantabbaṃ desameva so;

Tasmiṃ rājini sampatte, devalokaṃ tadā ahu.

84.

Aggabodhisanāmo’tha, āṇābheriṃ carāpayi;

Pitā tassa sabhātussa, puttaṃ mahindanāmakaṃ.

85.

Rajjatthaṃ sakaputtānaṃ, ādipādaṃ na kārayī;

Ādaraṃ so sabandhūnaṃ, kaniṭṭhānampi kātave.

86.

Asahanto palāyittha, paratīraṃ samākulo;

Te samāgamanaṃ sutvā, pesayitvā mahābalaṃ.

87.

Kāretvā yuddhametehi, sīsaṃ tesaṃ sagaṇhayi;

Nikāyesu vicāretvā, kattabbaṃ sabbameva so.

88.

Dīpe’pi sakale kāsi, pāpācāranivāraṇaṃ;

Bhikkhū cūḷavihāresu, yāguṃ gaṇhanti sabbadā.

89.

Mahāvihāre taṃ sutvā, rājā nibbinnamānaso;

Kaṇṭhapiṭṭhimahāgāmaṃ tathā yābālagāmakaṃ.

90.

Telagāmaṃ bahudañca, dakavāraṃ padāpiya;

Yāguṃ gahetuṃ yojesi, vihāresu’pi bhikkhavo.

91.

Tato paṭṭhāya taṃ yāguṃ, sabbe gaṇhiṃsu sādarā;

Dīpe bheriṃca rāpetvā, sannipātiya yācake.

92.

Suvaṇṇaṃ sopadāpesi, yathicchaṃ divasattayaṃ;

Evamādiṃ sa katvāna, puññavaṃ vassehi tīhi ca.

93.

Vatthuttayapasādassa, phalaṃ passitumattano;

Rājā dibbena yānena, gacchanto viya so mari.

94.

Evaṃ aniccā vata sabbadehino;

Sabbaññūnopeva mupeti maccuṃ;

Pahāya tasmā bhavarāgajātaṃ;

Budho subuddhivibhave bhaveyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Pañcarājako nāma

Sattacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app