Tisaṭṭhima pariccheda

Senāpativadho

1.

Nijāyudhadutiyassa , nikkhamantassa tassa hi;

Taṃ khaṇaṃ purato ko’pi, saṅkhasaddo samuggato.

2.

Tato nekanimittaññū, kumāro taṃ suṇi tva so;

Nipphajjissati saṅkappo, khippaṃ yeveti modavā.

3.

Tattha tattha niyuttānaṃ, rakkhakānamajānataṃ;

Nikkhamitvā purāvīta-bhayo sīhaparakkamo.

4.

Vegena maggaṃ gantvāna, pañcagāvutamattakaṃ;

Badalatthalagāmassa, padesenāti dūrake.

5.

Gāma mekamupāgañci, piliṃ vatthūti saññitaṃ;

Janānaṃ sannipātāya, nijānaṃ so katāvadhi.

6.

Nijāgamanato pubbaṃ, paṭimagge nisīdituṃ;

Paṭiladdhaniyogānaṃ, yeci devāgate tadā.

7.

Tahiṃ ṭhite so passitvā, ettakā kinnu āgatā;

Iti pucchi kumārotha, tepi taṃ ida mabravuṃ.

8.

Lokappavattiṃ sakalaṃ, jānantenāpi sāminā;

Kimeva muccate maccu-bhayaṃ kesaṃ na vijjati.

9.

Bālātānugato sāmi, ṭhito vayasi īdise;

Ajjāpi hi mukhe tuyhaṃ, khīragandho pavāyati.

10.

Na hevatthi visuṃ vitta-jātaṃ saṅgahitaṃ tava;

Tadaññā copakaraṇa-sāmaggī neva vijjate.

11.

Ciramparicitattehi, daḷhaṃ sāruḷabhattihi;

Vinā’mhehi visuṃ kevā’nugantāro janātuvaṃ.

12.

Kiñcāgatānamamhākaṃ, pitā tuyhaṃ narissaro;

Kāressati idaṃ nāma, sabbathā neva ñāyate.

13.

Amhākamantarāmagge , saṅkho nāma camūpati;

Mahabbalo mahāvīro, rajjasīmaṃ tamāvasaṃ.

14.

Paccatthite ṭhapetvaññe, ete katipayā mayaṃ;

Aññamaññamhi niyata-māsaṅkī hadayā bhusaṃ.

15.

Aruṇuggamavelā ca, samāsannatarādhunā;

Iti bhītiṃ pakāsesuṃ, paccekaṃ hadayassitaṃ.

16.

Nisamma tesaṃ vacanaṃ, vidhāya madhuraṃ sitaṃ;

Vītasaṅko kumāro so, mukhāne’saṃ vilokiya.

17.

Caritvāpi mayā saddhi-mete’ho kālamettakaṃ;

Na jāniṃsu mamaṃ sabbe, yesañhi bhayamidisaṃ.

18.

Iti vatvā bhayaṃ tesaṃ, vinodetu mupaṭṭhitaṃ;

Sīhanādaṃ tadā’kāsi, mahantaṃ sīhavikkamo.

19.

Tiṭṭhantu mānusā sabbe, mayi hatthagatāyudhe;

Sakko devānamindopi, kupito kiṃ karissati.

20.

Bāloti maṃ cintaya taṃ, jātā vo kumatīdisī;

Parikkhīyati te jāṇā, navayo’ti na kiṃ sutaṃ.

21.

Ajjeva kātumekena, kammunā cintitena me;

Sadesapara desaṭṭhā, bhayabhattī yathāmayi.

22.

Karissanti yathā vedaṃ, bhayaṃ tumhe jahissatha;

Tathā rattiyametāya, vibhātāmaya khaṇena me.

23.

Unnate dassayissāmi, buddhi sāhasavikkame;

Anudhāvati maṃ tāta, setehi yadi vo bhayaṃ.

24.

Purato hotha tumhehi, vatvā te gahitāyudho;

Sāhasekaraso vīro, tamhā nikkhamma gāmato.

25.

Udayā’calasīsaṭṭhaṃ, jetumādiccamaṇḍalaṃ;

Aparaṃ ravi bimbaṃva, pacchimā sā mukhoditaṃ.

26.

Tejasā pasarantena, janānaṃ pavikāsayaṃ;

Netambujavanaṃ pāto, badalatthalimāgami.

27.

Jaghasaṅkhassarenā’tha, senā nātho pabujjhiya;

Sañjātasambhamo ñatvā, rājaputtamupāgataṃ.

28.

Saddhiṃ balena mahatā, padhuggammakatādaro;

Paṇāmamucitaṃ kattu-mānato vasudhātale.

29.

Amhākamesajīvanto, kiṃ nāmatthaṃ karissati;

Māretabbo’dhuneveti, passante samukhaṃ bhaṭe.

30.

Nevā’diṭṭhāparādhassa, maraṇaṃ puriso citaṃ;

Vadho virodhe sakkā’ti, iṅgitena nivāriya.

31.

Senāpatissa so hatthaṃ, gahetvā sīhasannibho;

Bhāsanto madhuraṃ vācaṃ, tassevā’gañchi mandiraṃ.

32.

Athassa gamanaṃ rañño, bhavitabbamajānatā;

Sarūpaṃ yāva jānāmi, tāvassete sahāgatā.

33.

Yathā na sahitā honti, ṭhapetabbā visuṃ visuṃ;

Kumāro’va mamāgāre, vasatū’ti vicintiya.

34.

Tathā senāpati katvā, vañcetuṃ taṃ mahāmatiṃ;

Dassetvā’ti thīsakkāraṃ, rañño dūte sa pesayi.

35.

Kumāro’tha viditvāna, tena taṃ vañcanaṃ kataṃ;

Kattabbametthā’katvāha, mudāsīno bhave yadi.

36.

Icchitatthassa nipphatti, na me jātu bhavissati;

Ayaṃ tāvā’dhunāvassaṃ, māretabboti cintiya.

37.

Sahāgataṃ payojetvā, ghātāpayi camūpatiṃ;

Hato senādhinātho’ti, mahantaṃ khubhitaṃ ahu.

38.

Senānāthabhaṭo eko, sutvā senāpatiṃ hataṃ;

Māraṇaṃ sāmino mayhaṃ, kiṃ nimittamīti bravi.

39.

Nettiṃ sapāṇī sahasā, kumāraṃ ṭhitamekakaṃ;

Abhidāvi sasāmissa, paricattattajīvino.

40.

Kumārassa mukhaṃ disvā, vedhamāno bhayena so;

Pure ṭhātumasakkonto, pādamūle tato sayi.

41.

Gaṇhathe’tantivacanā-kumārassa puretaraṃ;

Tasseveko sahacaro, bhaṭametaṃ vighātayi.

42.

Niyogaṃ me vinā tena, kataṃ kammaṃ na yujjati;

Iti daṇḍanametassa, kārāpesiyathocitaṃ.

43.

Atha taṃ kālayambhūta-saṅkhobhamatibhiṃsanaṃ;

Bhamukkhipanamattena, rājaputto samaṃ nayi.

44.

Vīro yasodharadhano dhitimā kumāro;

Vīropakāracaturo varakittisāro;

Senindasañcitamanappadhanaṃ bhaṭānaṃ;

Sabbaṃ visajjayi yathāruciyā gahetuṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Senāpativadho nāma

Tisaṭṭhimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app