Ekasaṭṭhima pariccheda

Saṅkhatthalipurābhigamano

1.

Sutvā dve bhātaro aññe, jeṭṭhasso paratiṃsadā;

Khippaṃ saraṭṭhā āgamma, kāresuṃ antimaṃ vidhiṃ.

2.

Atha kittisirimegho, raṭṭhaṃ jeṭṭhassa bhātuno;

Attādhīnaṃ karitvāna, āmantiya kaṇiṭṭhakaṃ.

3.

Datvā raṭṭhadvayaṃ aññaṃ, vatthuṃ tattheva ādisi;

So’pi jeṭṭhassa bhātussa, vacanaṃ sampaṭicchiya.

4.

Samādāya kumārañca, deviñca ratanāvaliṃ;

Dhītaro dve ca gantāna, mahā nāmahulaṃ puraṃ.

5.

Samaggā nivasaṃ tattha, kumārassa sikhāmahaṃ;

Kāretvā parihārena, vaḍḍhesi mahatā sadā.

6.

Tato so deviyā jeṭṭhaṃ-dhītaraṃ mittanāmikaṃ;

Dātukāmo saputtassa, sahāmaccehi mantayi.

7.

Kāliṅganvayasambhūtā, pāyenakhalu bhūmipā;

Sāmibhāvaṃ gatā asmiṃ, laṅkādīpamhī bhūyaso.

8.

Kāliṅgagotta sambhūta, gajabāhussa dātave;

Gūḷarūpena devī’yaṃ, yadi peseyya dhītaraṃ.

9.

Bhiyyo vivāhasambaddho, balavā so bhavissati;

Mayhaṃ eso nirālambo, putto hehīti sabbathā.

10.

Tasmā me sunūno esā, dātuṃ yuttā kumārikā;

Evaṃ sati vatamhākaṃ, vaḍḍhiye’va siyā ‘‘iti’’.

11.

Devīpi sutvā taṃ sabba-mādiccanvaya maṇḍanā;

Sabbathā tamanicchanti, idamāha mahīpatiṃ.

12.

Ghātetvā sakale yakkhe, kumāro vijayavhayo;

Laṃkādīpamimaṃ’kāsi, manussāvāsakaṃ sadā.

13.

Tato pabhuti amhākaṃ, ghaṭesuṃ vijayanvayaṃ;

Kāliṅgavaṃsajeheva, sambandhaṃ katva pubbakaṃ.

14.

Aññabhūpāla sambandho, sutapubbo pinatthino;

Somavaṃsa samumbhūte, ṭhapetvā dharaṇissare.

15.

Tuyhaṃ jātoti amhākaṃ, sambandho so kathaṃ siyā;

Ariyanvaya sambhūta, kumārena sahāmunā.

16.

Evaṃ so deviyā tāya, nekaso vārayantiyā;

Pasayhasaka putthassa, taṃ kumārimadāpayi.

17.

So anekaguṇodāra- bhariyānugato tato;

Rañjayanto jane sabbe, janakasantike vasi.

18.

Ekavīsatiṃ vassāni, rajjaṃ vikkama bāhuso;

Anubhotvā yathākammaṃ, kāyabhedā gato paraṃ.

19.

Tato gajabhujo ṭhitaṃ, sampannabalavāhanaṃ;

Rajjaṃ hatthagataṃ katvā, pulattinagare vasī.

20.

Tato kittisirīmegha, sirīvallabha bhūmipā;

Vuttanta metaṃ viññāya, evaṃ samanucintayuṃ.

21.

Tassa vikkama bāhussa, vuddhabhāvena nekadhā;

Mūlarajjādhipaccaṃ taṃ, ammaṃ nindākaraṃ na hi.

22.

Tadatthajassa bālassa, mūlarajjaṃ pasāsano;

Upekkhaṇaṃ panamhākaṃ, nevānucchavikaṃ vata.

23.

Te soyāva sarajjamhi, baddhamūlo bhavissati;

Pasayha tāva taṃ rajjaṃ, vaṭṭati gaṇhituṃ iti.

24.

Velakkāra balaṃ sabbaṃ, bhindiṃsu dhana dānato;

Ṭhapetvā sevake keci, tassabbhantarike tadā.

25.

Gajabāhu mahīpāle, virattā raṭṭhavāsino;

Ubhinnaṃ rājūnaṃ dūte, pesayuṃ nekaso tato.

26.

Rajjaṃ sādhetvā dassāma, ekībhūtā mayaṃ pana;

Upatthambhakabhāvo’va, kātabbo kevalaṃ iti.

27.

Tato dve bhātukā senaṃ, sakaṃ sannayha vegasā;

Ubhato mukhato tassa, raṭṭhamajjhamupāgamuṃ.

28.

Pahiṇiṃsu ca te dūte, tato gajabohuvhayo;

Bhūmipālo nijāmacce, sannipātiya mantayi.

29.

Veḷakkārabalaṃ sabba-mujupaccattikaṃ ahu;

Rājāno dve ca no raṭṭhaṃ, saṅgāmatthamupāgatā.

30.

Paṭhamaṃ tesu pakkhassa, ekassa balino bhusaṃ;

Mukhabhaṅge kate khippaṃ, tato aññe susādhiyā.

31.

Iti nicchiya senaṅgaṃ, sabbamādāya attano;

Sirivallabharājābhi-mukhaṃ yuddhā’yupāgami.

32.

Sirivallabharājāpi, saṅgāma mahibhiṃsanaṃ;

Pāto paṭṭhāya sāyanha-kālaṃ yāva pavattayaṃ.

33.

Asakkuṇanto’bhibhavaṃ, vidhātuṃ tassa kañcipi;

Tatova so nivattitvā, sakaṃ raṭṭhaṃ gato lahuṃ.

34.

Gajabāhussagokaṇṇa-sacivena parājito;

Agā raṭṭhaṃ sakaṃ kitti-sirimegho’pi bhūpati.

35.

Gajabāhunarindopi, saṅgāme tamhi kiñcipi;

Parihānimasampatto, punā’gamma purantikaṃ.

36.

Balanāthe viniggayha, sāparādhe bahū balī;

Raṭṭhaṃ vūpasametvāna, pāvekkhi nagaraṃ sakaṃ.

37.

Raṭṭhe sake sakeyeva, tato pabhūti bhūmipā;

Aññoññamitte sambandhaṃ, vidhāya vihariṃsu te.

38.

Tato parakkamabhujo, dharaṇī pālanandano;

Medhāvīnekasippesu, sikkhamāno susādhukaṃ.

39.

Vicārakkhamapaññattā , kiccā kiccesu nekaso;

Accuḷārāsayattā ca, mahābhāgattanena ca.

40.

Attano mātubhaginī, sahavāsa sukhamhi ca;

Alaggamānasoneka, balākīḷārasesu ca.

41.

Sūrabhāvādisaṃyuttā, rājaputtā tu mādisā;

Paccante īdise dese, kathaṃ nāma vasissare.

42.

Jātadesañca me dāni, yuvarājapabhogiyaṃ;

Gamissāmīti niggañchi, tamhā parijanatthito.

43.

Kamena santikaṃ saṅkha-nāyakatthalisaññino;

Gāmassāgā ahiṃ kitti-sirimegho nisamma taṃ.

44.

Abhāvā rajja dāyāda-samānassa’trajassa me;

Ekākī’hanti yo citta-santāpo santataṃ gato.

45.

Jeṭṭhaṃva bhātaraṃ mayhaṃ, taṃ dehapaṭibimbakaṃ;

Daṭṭhuṃ me sattataṃ puññaṃ, mahantamuditaṃtica.

46.

Pāmujjavegavasago, nagaraṃ taṃ manoharaṃ;

Alaṅkārā payitvāna, toraṇādīhi nekadhā.

47.

Gantvā paṭipathaṃyeva, baloghaparivārito;

Narindo tithinakkhatta-visese subhasammate.

48.

Anaññasādhāraṇataṃ, sampattehi guṇehi ca;

Lakkhaṇehi ca sabbehi, kalyāṇeyi susaṃyutaṃ.

49.

Disvā kumāraṃ santuṭṭho, āliṅgitvāna pemato;

Ure katvāna cumbitvā, matthakamhi punappunaṃ.

50.

Janassa balato tassa, passato locanehi so;

Santosa assudhārāyo, vassāpento nirantaraṃ.

51.

Manuññameka māruyha, vāhanaṃ saha sūnunā;

Bherini dena pūrento, disā dasa samantato.

52.

Pavisitvā puraṃ tattha, alaṅkāre manorame;

Dassayanto saputtassa, pāvisi rājamandiraṃ.

53.

Laddhā tato kañcukī-supakāra,

Vagādineke paricārake so;

Nānāguṇā rādhitamānasassa,

Vasīsakāse pituno sukhena.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Saṅkhatthalipurābhigamano nāma

Ekasaṭṭhimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app