Chabbīsatima pariccheda

Maricavaṭṭikavihāramaho

1.

Ekacchattaṃ karitvāna, laṃkārajjaṃ mahāyaso;

Nānantaraṃ saṃvidahi, yodhānaṃ so yathārahaṃ.

2.

Theraputtābhayo yodho, diyyamānaṃ na icchitaṃ;

Pucchitova kimatthanti, yuddhamatthīti abravi.

3.

Ekarajje kate yuddhaṃ, kināmattīti pucchito;

Yuddhaṃ kilesa corehi, karissāmi sudujjayaṃ.

4.

Icceva māha taṃ rājā, punappunaṃ nisedhayi;

Punappunaṃ soyācitvā, raññonuññāya pabbaji.

5.

Pabbajitvā ca kālena, arahattamapāpuṇi;

Pañcakhīṇāsavasata-parivāerā ahosi ca.

6.

Chattamaṅgala sattāhe, gate gatabhayo’ bhayo;

Rājā katā bhisekova, mahatā vibhavena so.

7.

Tissavāpi’magā kīḷa-vidhinā samalaṅka taṃ;

Kīḷituṃ abhisittānaṃ, cārittañcā nurakkhituṃ.

8.

Rañño paricchadaṃ sabbaṃ, upāyanasatāni ca;

Maricavaṭṭivihārassa, ṭhānamhi ṭhapayiṃsu ca.

9.

Tattheva thūpaṭhānamhi, sadhātuṃ kuntamuttamaṃ;

Ṭhapesuṃ kuntadharakā, ujukaṃ rājamānusā.

10.

Sahorodho mahārājā, kīḷitvā salile divā;

Sāyamāhaṃ gamissāma, kuntaṃ vaḍḍhetha bho’’iti.

11.

Cāletuṃ taṃ na sakkhiṃsu, kuntaṃ rājādhikārikā;

Gandhāmālāhi pūjesuṃ, rājasenāsamāgatā.

12.

Rājā mahantaṃ accheraṃ, disvā taṃ haṭṭhamānaso;

Vidhāya tattha ārakkhaṃ, pavisitvā puraṃ tato.

13.

Kuntaṃ parikkhipāpetvā, cetiyaṃ tattha kārayi;

Thūpaṃ parikkhipāpetvā, vihārañca akārayi.

14.

Tīhi vassehi niṭhāsi, vihāro so narissaro;

Saṅghaṃ sasannipātesi, viharamahākāraṇā.

15.

Bhikkhunaṃ satasahassāni, tadā bhikkhuniyo pana;

Navuti ca sahassāni, abhaviṃsu samāgatā.

16.

Tasmiṃ samāgame saṅghaṃ, idamāka mahīpati;

‘‘Saṅghaṃ bhante visaritvā, bhuñjiṃ maricavaṭṭikaṃ.

17.

Hasse’taṃ daṇḍakammaṃ me, bhavatūti akārayi;

Sacetiyaṃ maricavaṭṭi-vihāraṃ sumanoharaṃ.

18.

Patiggaṇhātu taṃ saṅgho, iti so dakkhiṇodakaṃ;

Pātitvā bhikkhusaṅghassa, vihāraṃ sumano adā.

19.

Vihāre taṃ samantāpi, mahantaṃ maṇḍapaṃ subhaṃ;

Kāretvā tattha saṅghassa, mahādānaṃ pavattayi.

20.

Pāde patiṭṭhāpetvāpi,

Jale abhayavāpiyā;

Kato so maṇḍapo āsi,

Seso kāse kathāvakā.

21.

Sattāhaṃ annapānādiṃ, datvāna manujādhipo;

Adā sāmaṇakaṃ sabbaṃ, parikkhāraṃ mahārahaṃ.

22.

Ahu satasahassaggho, parikkhāro sa ādiko;

Ante sahassagghanako, sabba saṅgho ca taṃlabhi.

23.

Yuddhe dāne ca sūrena, sūrinā ratanattaye;

Pasannāmalacittena, sāsanujota natthinā.

24.

Raññā kataññunā tena, thūpakārāpanādito;

Vihāra mahanantāni, pūjetuṃ ratanattayaṃ.

25.

Pariccattadhanāne’ttha, anagghāni vimuñciya;

Sesāni honti ekāya, ūnavīsatikoṭiyo.

26.

Togā dasaddhavidha dosavidūsitāpi,

Paññāvisesa sahitehi janehi pattā;

Honteva pañcaguṇayoga gahitasāraṃ,

Iccassa sāragahaṇe matimāyateyyāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Maricavaṭṭikavihāramahonāma

Chabbīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app