Aṭṭhārasama pariccheda

Mahābodhiggahaṇo

1.

Mahābodhiñca theriñca, āṇāpetuṃ mahīpati;

Therena vuttavacanaṃ, saramāno sake ghare.

2.

Antovasse’ka divasaṃ, nisinno therasantike;

Sahā’maccehi mantetvā, bhāgineyyaṃ sayaṃ sakaṃ.

3.

Ariṭṭhanāmakā’maccaṃ , tasmiṃ kamme niyojituṃ;

Mantvā āmantayitvāna, idaṃ vacanamabravi.

4.

Tā sakkhissasi….., dhammāsokassa santikā;

Mahābodhiṃ saṅghamittaṃ, theriṃ ānayituṃ idha.

5.

Sakkhissāmi ahaṃ deva, ānetuṃ taṃ duve tato;

Idhā’gato pabbajituṃ, sace lacchāmi mānada.

6.

Evaṃ hotūti vatvāna, rājā taṃ tattha pesayi;

So therassa ca rañño ca, sāsanaṃ gayha vandiya.

7.

Assayujasukkapakkhe, nikkhanto dutiye’hani;

Sānuyutto jambukole, nāvamāruyha paṭṭane.

8.

Mahodamiṃ karitvāna, therādhiṭṭhānayogato;

Nikkhantadivaseyeva, rammaṃ pupphapuraṃ agā.

9.

Tadā tu anulādevī, pañcakaññāsatehi ca;

Antepurikaitthīnaṃ, saddhiṃ pañcasatehi ca.

10.

Dasasīlaṃ samādāya, kāsāya vasanā suci;

Pabbajjāpekkhi nisekhā, pekkhanti theriyā’gamaṃ.

11.

Nagarasse’kadesamhi, ramme bhikkhunupassaye;

Kārāpite narindena, vāsaṃ kappesi subbatā.

12.

Upāsikāhi tāhe’sa, vutto bhikkhunupassayo;

Upāsikā vihāroti, tena laṃkāya vissuto.

13.

Bhāgineyyo mahā’riṭṭho, dhammāsokassa rājino;

Appetvā rājasandesaṃ, therasandesa’mabravi.

14.

Bhātujayā sahāyassa, rañño te rājakuñjara;

Ākaṅkhamānā pabbajjaṃ, niccaṃ vasati saññatā.

15.

Saṅghamittaṃ bhikkhuniṃ taṃ, pabbājetuṃ visajjaya;

Tāya saddhiṃ mahābodhi-dakkhiṇasākhameva ca.

16.

Theriyā ca tamevatthaṃ, abravi therabhāsitaṃ;

Gantvā pitusamīpaṃ sā, therī theramataṃ bravī.

17.

Āha rājā tuvaṃ amma, apassanto kathaṃ ahaṃ;

Sokaṃ vinodayissāmi, puttanattaviyogajaṃ.

18.

Āha sā me mahārāja, bhātuno vacanaṃ garu;

Pabbājanīyā ca bahū, gantabbaṃ tattha tena me.

19.

‘‘Satthaghātamanārahā, mahābodhimahīruhā;

Kathannu sākhaṃ gaṇissaṃ’’, iti rājā vicintayī.

20.

Amaccassa mahādeva-nāmakassa matena so;

Bhikkhusaṅghaṃ nimantetvā, bhojetvā pucchi bhūpatiṃ.

21.

Bhante laṃkaṃ mahābodhi, pesetabbā nu kho iti;

Thero moggaliputto so, pesetabbāti bhāsiya.

22.

Kataṃ mahāadhiṭṭhāna-pañcakaṃ pañcacakkhunā;

Ābhāsi rañño taṃ sutvā, tussitvā dharaṇīpati.

23.

Sattayojanikaṃ maggaṃ, so mahābodhigāminaṃ;

Sodhāpetvāna sakkaccaṃ, bhūsāpeti anekadhā.

24.

Suvaṇṇaṃ nīharāpesi, kaṭāhakaraṇāya ca;

Vissakammo ca āgantvā, satulādhārarūpavā.

25.

‘‘Kaṭāhaṃ kiṃ pamāṇaṃ nu, karomī’ti apucchitaṃ;

‘‘Ñatvā pamāṇaṃ tvaṃyeva, karohi’’ iti bhāsiya.

26.

Suvaṇṇā gahetvāna, hatthena parimajjiya;

Kaṭāhaṃ taṅkhaṇaṃyeva, nimminitvāna pakkami.

27.

Navahatthaparikkhepaṃ, pañcahatthaṃ gabhīrato;

Tihatthavikkhambhayutaṃ, aṭṭhaṅgulaghanaṃ subhaṃ.

28.

Yuvassa hatthino soṇḍa-pamāṇamukhavaṭṭikaṃ;

Gāhā petvāna taṃ rājā, bālasurasamappakaṃ.

29.

Sattayojanadīghāya, vitthatāyati yojanaṃ;

Senāya caturaṅginyā, mahābhikkhugaṇena ca.

30.

Upagamma mahābodhiṃ, nānālaṅkārabhūsitaṃ;

Nānāratanacittaṃ taṃ, vividhaddhajamāliniṃ.

31.

Nānākusumasaṃkiṇṇaṃ , nānāturiyaghositaṃ;

Senāya parivāretvā, parikkhipiya sāṇiyā.

32.

Mahātherasahassena, pamukhena mahāgaṇe;

Raññaṃ pattābhisekānaṃ, sahassenā’dhikena ca.

33.

Attānaṃ parivāretvā, mahābodhiñca sādhukaṃ;

Olokesi mahābodhiṃ, paggahetvāna añjaliṃ.

34.

Tassā dakkhiṇasākhāya, catuhatthapamāṇakaṃ;

Ṭhānaṃ khandhañca vajjetvā, sākhā antaradhāyisuṃ.

35.

Taṃ pāṭihāriyaṃ disvā, patīto puthavīpati;

‘‘Pūjema’haṃ mahābodhiṃ, rajjenā’hi udīriya.

36.

Abhisiñci mahābodhīṃ, mahārajje mahīpati;

Pupphādīhi mahābodhiṃ, pūjetvāna padakkhiṇaṃ.

37.

Katvā aṭṭhasu ṭhānesu, vanditvāna katañjalī;

Suvaṇṇakhacite pīṭhe, nānāratanamaṇḍite.

38.

Svārohe yāva sāucce, taṃ suvaṇṇakaṭāhakaṃ;

Ṭhapāpetvāna āruyha, gahetuṃ sākhamuttamaṃ.

39.

Ādiyitvāna sovaṇṇa tulikāya manosilaṃ;

Lekhaṃ datvāna sākhāya, saccakriyamakā iti.

40.

‘‘Laṃkādīpaṃ yadi ito, gantabbaṃ urubodhiyā;

Nibbematiko buddhassa, sāsanamhi sace ahaṃ.

41.

Sayaṃyeva mahābodhi-sākhāyaṃ dakkhiṇā subhā;

Chijjitvāna patiṭṭhātu, idha hemakaṭāhake.

42.

Lekhaṭhāne mahābodhi, chijjitvā sayameva sā;

Gandhakaddamapūrassa, kaṭāhasso’pariṭṭhitā.

43.

Mūlalekhāya upari, tiyaṅgulatiyaṅgule;

Dadaṃ manosilā lekhā, parikkhipi narissaro.

44.

Ādiyā thūlamūlāni, khuddakāni’tarāhi tu;

Nikkhamitvā dasa dasa, jālībhūtā niotaruṃ.

45.

Taṃ pāṭihāriyaṃ disvā, rājā’tīva pamodito;

Tatthevā’kāsi ukkuṭṭhiṃ, samantā parisāpi ca.

46.

Bhikkhusaṅgho sādhukāraṃ, tuṭṭhacitto pamodayi;

Celukkhepasahassāni, pavattiṃsu samantato.

47.

Evaṃ satena mūlānaṃ, tattha sā gandhakaddame;

Patiṭṭhāsi mahābodhi, pasādentī mahājanaṃ.

48.

Tassā khandho dasahattho, pañcasākhā manoramā;

Catuhatthā catuhatthā, dasaḍḍhaphalamaṇḍitā.

49.

Sahassantu pasākhānaṃ, sākhānaṃ tāsamāsi ca;

Evaṃ āsi mahābodhi, manoharasiridharā.

50.

Kaṭāhamhi mahābodhi-patiṭṭhitakkhaṇe mahī;

Akampi pāṭihīrāni, ahesuṃ vividhāni ca.

51.

Sayaṃ nādehi tūriyānaṃ, devesu mānusesu ca;

Sādhukāraninādeti, devabrahmagaṇassa ca.

52.

Meghānaṃ migapakkhinaṃ, yakkhādīnaṃ ravehi ca;

Ravehicamahīkampe, ekakolāhalaṃ ahu.

53.

Bodhiyā phalapattehi, chabbaṇṇarasmiyo subhā;

Nikkhamitvā cakkavāḷaṃ, sakalā sobhayiṃsu ca.

54.

Sakaṭāhā mahābodhi, uggantvāna tato nabhaṃ;

Aṭṭhāsi himagabbhamhi, sattāhāni adassanā.

55.

Rājā oruyha pīṭhamhā, taṃ sattāhaṃ tahiṃ vasaṃ;

Niccaṃ mahābodhipūjaṃ, akāsi ca anekadhā.

56.

Atīte tamhi sattāhe, sabbe himavalāvakā;

Pavisiṃsu mahābodhiṃ, sabbākā raṃsiyopi ca.

57.

Suddhenakadisissittha, sākaṭāhe pattiṭṭhitā;

Mahājanassa sabbassa, mahābodhi manoramā.

58.

Pavattamhi mahābodhi, vividhe pāṭihāriye;

Vimhāpayanti janataṃ, pathavītalamoruhi.

59.

Pāṭihirehi’nekehi , tehi so pīṇito puna;

Mahārājā mahābodhiṃ, mahārajjena pūjayi.

60.

Mahābodhiṃ mahārajje-nābhisiñciya pūjayaṃ;

Nānāpūjāhi sattāhaṃ, puna tattheva so vasi.

61.

Assayujasukkapakkhe, pannarasauposathe;

Aggahesi mahābodhiṃ, dvisattāhamaccaye tato.

62.

Assayujakāḷapakkhe, catuddasauposathe;

Rathe subhe ṭhapetvāna, mahābodhiṃ rathesabho.

63.

Pūjento taṃ dinaṃyeva, upanetvā sakaṃ puraṃ;

Alaṅkaritvā bahudhā, kāretvā maṇḍapaṃ subhaṃ.

64.

Kattikasukkapakkhassa, dine pāṭipade tahiṃ;

Mahābodhiṃ mahāsāla-mūle pācinate subhe.

65.

Ṭhapāpetvāna kāresi, pūjā’nekā dine dine;

Gāhato sattarasame, vivase tu navaṅkirā.

66.

Sakiṃ yevaajāyiṃsu, tassā’nekanarādhipo;

Tuṭṭhacitto mahābodhiṃ, puna rajjena pūjayi.

67.

Mahārajje’bhi siñcitvā, mahābodhiṃ mahissaro;

Kāresi ca mahābodhi-pūjā nānappakārakaṃ.

68.

Iti kusumapure saresaraṃsā,

Bahuvidhacārudhajākulāvisālā;

Surucirapavaroru bodhipūjā,

Marunaracittavikāsinī ahosīti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Mahābodhiggahaṇo nāma

Aṭṭhārasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app