Vīsatigāthāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇī-mūlaṭīkā Vīsatigāthāvaṇṇanā 1. Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme

ĐỌC BÀI VIẾT

Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā Idāni paṭiññātakathaṃ kātuṃ ‘‘idāni iti me…pe… kathanokāso sampatto’’tiādimāha. Ito paṭṭhāyāti kusaladhammapadato paṭṭhāya. 1.Sabbapadehi laddhanāmoti tīsupi padesu vedanāsaddassa vijjamānattā tena

ĐỌC BÀI VIẾT

Dukamātikāpadavaṇṇanā

Dukamātikāpadavaṇṇanā 1-6.Mūlaṭṭhenāti suppatiṭṭhitabhāvasādhanena mūlabhāvena, na paccayamattaṭṭhena hetudhammā hetū dhammāti samāsāsamāsaniddesabhāvo dvinnaṃ pāṭhānaṃ viseso. Tathevāti sampayogatova. Sahetukānaṃ hetusampayuttabhāvato ‘‘sampayogato’’ti vuttanti veditabbaṃ,

ĐỌC BÀI VIẾT

Kāmāvacarakusalapadabhājanīyavaṇṇanā

Kāmāvacarakusalapadabhājanīyavaṇṇanā 1. ‘‘Ye vā pana…pe… arūpino dhammā’’ti idaṃ ‘‘phasso hotī’’ti evamādikaṃ viya na visuṃ ‘‘tepi hontī’’ti hoti-saddena sambandhaṃ katvā vuttaṃ,

ĐỌC BÀI VIẾT

Kāmāvacarakusalaṃ

Kāmāvacarakusalaṃ Niddesavārakathāvaṇṇanā 2.Phusanakavasenāti sante asantepi visaye āpāthagate cittassa sannipatanavasena ‘‘cittaṃ mano’’tiādīsu (dha. sa. 6, 17) viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu (dha. sa.

ĐỌC BÀI VIẾT

2. Rūpakaṇḍaṃ

2. Rūpakaṇḍaṃ Uddesavaṇṇanā Idāni rūpamabyākataṃ bhājetabbaṃ, tañca kenaci samayavavatthānaṃ katvā na sakkā bhājetuṃ. Na hi rūpassa cittuppādena samayavavatthānaṃ sakkā kātuṃ

ĐỌC BÀI VIẾT

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepakathāvaṇṇanā 985.Sabbesanti cittuppādavasena rūpāsaṅkhatavasena ca bhinnānaṃ sabbesaṃ phassādicakkhādipadabhājananayena vitthārito. Tattha pana asaṅkhatassa bhedābhāvato asaṅkhatā dhātūtveva padabhājanaṃ daṭṭhabbaṃ. Yevāpanakānaṃ

ĐỌC BÀI VIẾT

4. Aṭṭhakathākaṇḍaṃ

4. Aṭṭhakathākaṇḍaṃ Tikaatthuddhāravaṇṇanā 1384.Nayamagganti suttantabhājanīyādinayagamanaṃ anulomādinayagamanañca. Tampi hi ettha atthesu nicchitesu sukhaṃ samānenti. Pañhuddhāranti ekūnapaññāsāya ekūnapaññāsāya navasu navasu ca pañhesu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app