Chapaññāsatima pariccheda

Anurādhapurābhigamano

1.

Yuvarājapade tassa, ṭhitassā’tha nayaññuno;

Ahū vijayabāhūti, nāmaṃ sabbattha pākaṭaṃ.

2.

Mahāññaṇo nijāṇāya, tattha bheriṃ carāviya;

Ṭhapento sacive’neke, patirūpe padantare.

3.

Coḷānaṃ maddanatthāya, rājaraṭṭhādhivāsinaṃ;

Caturo caturopāye, yo jayaṃ tattha so vasī.

4.

Coḷarājā suṇitvā taṃ, puḷatthinagare ṭhitaṃ;

Senāpatima pesesi, datvāna balavāhanaṃ.

5.

Senindaṃ kājaraggāma-samīpaṃ samupāgataṃ;

Duppasayhaṃ viditvāna, giriduggamagā tato.

6.

Senindo kājaraggāmaṃ, vilumpitvāna vegasā;

Tattha vatthumasakkonto, sadesaṃ puna rāgami.

7.

Tato mahādipādo’pi, āgamma malayā lahuṃ;

Mahatā balakāyena, sippatthalakamāvasi.

8.

Rājā rāmaññavisaye, rājino santikaṃ jane;

Pesesi bahukesāraṃ, dhanajātañca’nappakaṃ.

9.

Vicittavatthakappūra-candanādīhi vatthūhi;

Paripuṇṇā ca nāvāyo, nekātitthe samosaṭā.

10.

Dhanajā tehi nekehi, karonto bhaṭasaṅgahaṃ;

Tato tambalagāmamhi, nivasittha mahabbalo.

11.

Aññamaññaviruddhattā, rājāraṭṭhādhivāsino;

Upaggamma janā sabbe, karaṃ no denti sabbaso.

12.

Vipakkhācoḷarājassa, bhindantā’ṇaṃ maduddhatā;

Āyuttake vihiṃsento, yathākāmaṃ caranti ca.

13.

Taṃ sutvā coḷabhūpālo, sampakopavasīkato;

Senaṃ mahantiṃ datvāna, pesesi sacivaṃ nijaṃ.

14.

Mahātitthe’vahiṇṇo so, tattha tattha bahūjane;

Ghātento savase katvā, rājāraṭṭhādhivāsino.

15.

Anukkamena gantvāna, kharāṇo rohaṇaṃ tadā;

Ajjhotthari saseno sa, bhinno velovasāgaro.

16.

Rañño paccatthikā hutvā, ravidevacalavhayā;

Ubho damiḷaseninda-vasaṃ yātā mahabbalā.

17.

Mahāpakkhabalopete, te passiya camūpati;

Rohaṇaṃ sakalaṃ khippaṃ, maññittha sakahatthagaṃ.

18.

Ekādasamhi so vasse, rājā coḷābhibhūtiyā;

Paluṭṭhapabbate duggaṃ, pavidhāya tahiṃ vasī.

19.

Coḷasenā tadāselaṃ, samantā samparikkhipi;

Tattho’bhayesaṃ senāna-mahū bhiṃsanakaṃ raṇaṃ.

20.

Rañño bhaṭā vināsetvā, sabbaṃ taṃ damiḷaṃ balaṃ;

Palāyantaṃ mahācoḷa-sāmantañcānubandhiya.

21.

Gahetvāna siraṃ tassa, gāmasmiṃ tambaviṭṭhike

Saddhiṃ vāhanayānehi, sārabhūtadhanehi ca.

22.

Tahiṃ taṃ sakalaṃ bhaṇḍaṃ, netvā rañño padassiya;

Puḷatthinagaraṃ gantuṃ, kālo iti samabravuṃ.

23.

Mahīpālopi taṃ sutvā, sacivānaṃ vaco tadā;

Mahatā balakāyena, pulatthinagaraṃ gato.

24.

Pavattimetaṃ sakalaṃ, sutvā coḷanarissaro;

Tibbakopavasaṃyāto, bhūpālagahaṇatthiko.

25.

Sāmaṃ khippaṃ samāgamma, vīro sāgarapaṭṭanaṃ;

Bhiyyopi mahatiṃ senaṃ, laṃkādīpamapesayī.

26.

Taṃ vijāniya bhūmindo, senindaṃ pesayī sakaṃ;

Balaṃ mahantaṃ datvāna, coḷasenāya yujjhituṃ.

27.

Gacchamāno camūnātho, so’nurādhapurantike;

Saddhiṃ damiḷasenāya, vattesi tumulaṃ raṇaṃ.

28.

Patiṃsu tasmiṃ saṅgāme, bhūpālassa narā bahū;

Bhiyyopi damiḷāyattā, jātā taṃ raṭṭhavāsino.

29.

Vihāya dharaṇīpālo, pulatthinagaraṃ tadā;

Villikābāṇakaṃ raṭṭhaṃ, sampāpuṇiya vegasā.

30.

Nihaccāmaccayugalaṃ, taṃ raṭṭhādhiṭṭhitaṃ tadā;

Tahiṃ vāsamakappesi, sabhaṭe sannipātayaṃ.

31.

Attānamanubandhantaṃ, sutvā coḷacamūpatiṃ;

Gantvā vātagiriṃ nāma, samayaññū siluccayaṃ.

32.

Upaccakāya selassa, tattha duggaṃ nivesiya;

Raṇaṃ karonto temāsaṃ, damiḷe paṭibāhayi.

33.

Kesadhātukanāthassa, māritassa purāraṇe;

Bhātā kaṇiṭṭho sampatta, mahāpakkhabalo tadā.

34.

Māraṇaṃ sakabhātussa, saranto ruṭṭhamānaso;

Sakalaṃ parivattesi, guttahālakamaṇḍalaṃ.

35.

Atho laṃkissaro tattha, khippaṃ gantvā mahabbalo;

Ṭhāne maccutthale nāma, khandhāvāraṃ nibandhiya.

36.

Khadiraṅgaṇiduggamhā, palāpetvāna taṃ raṇe;

Ṭhānā kubulagallā ca, yujjhanto taṃ palāpayi.

37.

Vihāya puttadārādi-sabbaṃ nekadhanaṃ balaṃ;

Palāyamāno so raṭṭhaṃ, coḷāyatta magālahuṃ.

38.

Tadā narissaro tata, tassa sabbaṃ samādiya;

Gantvā tambalagāmamhi, navaṃ duggaṃ nivesiya.

39.

Anukkamena gantvāna, mahānāgahulavhaye;

Purevasī susajjento, balaṃ coḷehi yujjhituṃ.

40.

Tato rājā samavhāya, sacīve dve mahabbale;

Pesesi dikkhiṇaṃ passaṃ, vasaṃ netuṃ tahiṃ jane.

41.

Sampesesi mahāmacca-yugalaṃ kakkhalaṃ vibhū;

Coḷadappavināsāya, tato velā mahāpathe.

42.

Pesitā dakkhiṇaṃ passaṃ, amaccā’me mahabbalā;

Muhunnaruggamaduggaṃ, badaḷatthalameva ca.

43.

Vāpīnagaraduggañca , buddhagāmakameva ca;

Tilagullaṃ mahāgallaṃ, maṇḍagallakameva ca.

44.

Anurādhapurañcāti, gahetvāna kamena te;

Vattentā savase raṭṭhaṃ, mahātitthamupāgatā.

45.

Pesitā sacivādvetu, tato velā mahāpathe;

Vilumpantā chagāmādi-khandhāvāre tahiṃ tahiṃ.

46.

Pulatthinagarāsannaṃ, kamenā’gamma pesayuṃ;

Dūte rājantikakhippa-māgantuṃ vaṭṭatītiha.

47.

Disāsā dvīsu yānehi, sacivehi pavattitaṃ;

Vikkamāti sayaṃ sutvā, kālaññū so mahīpahi.

48.

Sīghaṃ sannayha senaṅgaṃ, samaggaṃ vidikovido;

Ummūlanāyacoḷānaṃ, purātamhā’bhinikkhami.

49.

Gacchaṃ gaṅgāya mahiya-ṅgaṇathūpantike vibhū;

Senānivesaṃ kāretvā kañcikālaṃ tahiṃ vasī.

50.

Kamenāgamma ṭhānaññū, puḷatthinagarantike;

Bandhāpesi mahāvīro, khandhāvāraṃ thiraṃ varaṃ.

51.

Tattha tattha ṭhitā sūrā, coḷā ye kakkhalā’khilā;

Pulatthinagare yuddhaṃ, kātuṃ sannipatiṃsu te.

52.

Nikkhamma nagarā gantvā, coḷā bahi mahāraṇaṃ;

Katvā parājitā bhītā, pavissa nagaraṃ sakaṃ.

53.

Guttā sesapuradvārā, gopuraṭṭālanissitā;

Mahāhavaṃ bahussāhā, pavattesuṃ bhayāvahaṃ.

54.

Diyaḍḍhamāsaṃ yujjhanti, nagaraṃ tamuparundhiya;

Sādhetuṃ nevasā’sakkhi, bhūpālassa mahācamū.

55.

Mahārañño mahāvīrā, mahāsūrā mahabbalā;

Mahābhaṭā mahāmānā, ravidevacalādayo.

56.

Ullaṅghitvāna pākāraṃ, pavissa sahasā puraṃ;

Khaṇena damiḷe sabbe, mūlaghaccamaghātayuṃ.

57.

Evaṃ laddhajayo rājā, tadā vijayabāhuso;

Carāpesi nijāṇāya, bheriṃ bhūrimatipure.

58.

Taṃ sutvā sakasenāya, vināsaṃ coḷabhūpati;

Sīhaḷā balavantoti, bhiyyo senaṃ na pāhiṇi.

59.

Vīro asesanihatuddhaṭa coḷaseṭṭho;

Viññū susādhuṭṭhapitākhilarājaraṭṭho;

Iṭṭhannurādhapuraseṭṭhamatīva haṭṭho;

Vassamhi pañcadasame gami rājaseṭṭho.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Anurādhapurābhigamano nāma

Chappaññāsatimo paricchedo

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Từ điển
Youtube
Live Stream
Tải app