Tecattālīsatima pariccheda

Caturājako

1.

Tato vijitasaṅgāmo, kassapo puritāsayo;

Mahāpāḷimhi saṅghassa, samiddhaṃ bhojanaṃ akā.

2.

Nāgasālā nivāsiṃ so, mahādhammakathiṃ yatiṃ;

Mahāpūjāya pūjetvā, saddhammaṃ tena vācayi.

3.

Vasantaṃ bhātuāvāse, samuddissa likhāpayi;

Kaṭandhakāravāsiṃ so, pāḷi sabbaṃ sasaṅgahaṃ.

4.

Jiṇṇaṃ saṅkharikammañca, navaṃ kāresi cetiye;

Saṅghabhogamanekañca, tattha tattha pavattayi.

5.

Nānāmaṇisamujjotaṃ, kāsi cūḷamaṇittayaṃ;

Sataṃ paṇḍupalāsānaṃ, vatthadānena tappayi.

6.

Tassāsuṃ bahavo puttā, jeṭṭho tesañca māṇako;

Sabbe te na vayappattā, bālāvigatabuddhino.

7.

Tato so byādhinā phuṭṭho, atekicchena kenaci;

Puttā me bālakā sabbe, ne’te rajjakkhamā iti.

8.

Vasantaṃ rohaṇe dese, bhāgineyyaṃ mahāmatiṃ;

Āhuya sabbaṃ pādāsi, rajjaṃ puttehi attano.

9.

Gandhamālādipūjāhi, pūjayitvāna cetiye;

Bhikkhusaṅghaṃ khamādhapasi, datvāna catupaccayaṃ.

10.

Evaṃ dhammaṃ caritvāna, mittāmaccajanesu ca;

Gato navahi vassehi, yathākammaṃ narādhipo.

11.

Katvā kattabbakiccaṃ so, mātulassa sagāravo;

Saṅgahanto janaṃ māṇo, damiḷe nīharāpayi.

12.

Ekato damiḷā hutvā, nibbāsema imaṃ iti;

Tasmiṃ ṭhite bahiddhāva, aggahesuṃ puraṃ sayaṃ.

13.

Hatta dāṭhassa pesesi, jambudīpagatassa te;

Āgantuṃtava kāloti, sāsanaṃ rajjagāhaṇe.

14.

Māṇo’pi saṅghaṃ pesesi, sāsanaṃ piturohaṇaṃ;

Pitā sutvāna taṃ āgā, na cīreneva rohaṇā.

15.

Ubhe te mantayitvāna, akaṃsu sandhilesakaṃ;

Umiḷehi tato jātā, sabbe te samavuttino.

16.

Tato so pitaraṃ rajje, abhisiñcittha māṇako;

So’bhisitto nikāyānaṃ, sahassānaṃ tayaṃ adā.

17.

Saṅghaṃ raṭṭhañca saṅgayha, sabbaṃ rājakulaṭṭhitaṃ;

Bhaṇḍaṃ pesesi sattūhi, rakkhaṇatthāya rohaṇaṃ.

18.

Hatthadāṭhopi sutvāna, damiḷānaṃ tu sāsanaṃ;

Khaṇenā’gā imaṃ dīpaṃ, gahetvā damiḷhaṃ balaṃ.

19.

Tadā te damiḷā sabbe, paribhūtā idha ṭhitā;

Āyantameva taṃ gantvā, parivāresu mañjase.

20.

Māṇopi sutvā taṃ sabbaṃ, nāyaṃ kāloti yujjhituṃ;

Pesetvā piturājānaṃ, saddhiṃ sārena rohaṇaṃ.

21.

Pubbadesaṃ sayaṃ gantvā, saṅgaṇhanto janaṃ vasī;

Laddhā damiḷapakkhaṃ so, gahetvā rājakaṃ puraṃ.

22.

Dāṭhopatisso rājāti, nāmaṃ sāveti attano;

Mātulaṃ viya taṃ loko, tena nāmena vohari.

23.

Pitucchaputtamānetvā, aggabodhi sanāmakaṃ;

Ṭhapetvā yuvarājatte, desañcā’dāsi dakkhiṇaṃ.

24.

Ṭhānantarañca pādāsi, nissitānaṃ yathārahaṃ;

Sāsanassa ca lokassa, sabbaṃ kattabbamācari.

25.

Mahāpāḷimhi dāpesi, savatthaṃ dadhibhattakaṃ;

Khīraṃ pāyāsakañceva, dhammaṃ suṇi uposathi.

26.

Kāretvā sabbapūjāyo, desā petvāna desanaṃ;

Evamādīhi puññehi, attānaṃ’kāsi bhaddakaṃ.

27.

Kassapassa vihārassa, datvāsenavhagāmakaṃ;

Mahāgallañca pādāsi, padhānagharakassa so.

28.

Pariveṇassa morassa, akāsi sakagāmakaṃ;

Thūpārāmassa puṇṇoḷiṃ, datvā sakkāsi cetiyaṃ.

29.

Kappūrapariveṇaṃ so, kāresi abhayuttare;

Vihāraṃ tiputhullavhaṃ, katvā tasseva dāpayi.

30.

Tasmiṃ karonte vāresuṃ, sīmāyanto’ti bhikkhavo;

Theriyā te kibāhetvā, balaṃ tatheva kārayi.

31.

Atha te te theriyā bhikkhū, dummaññū tattha rājini;

Assaddhaṃ taṃ viditvāna, pattanikkujjanaṃ karuṃ.

32.

Vuttañhi muninā tena, assaddho yo upāsako;

Alābhāya ca bhikkhūnaṃ, ceteta’kkosati ca te.

33.

Pattanikujjanaṃ tassa, kattabbanti tato hi te;

Tassa taṃ kammamakaruṃ, loko maññittha aññathā.

34.

Ādāyu kujjitaṃ pattaṃ, caranto bhikkhubhikkhakaṃ;

Nikujjeyya gharadvāre, tassā’ti kathikaṃ karuṃ.

35.

Tasmiṃ so samaye phuṭṭho, byādhinā mahatāmari;

Vassamhi navame rājā, sampatto jīvitakkhayaṃ.

36.

Dappulopi tato rājā, gato rohaṇakaṃ sakaṃ;

Vāsaṃ kappesi tattheva, karonto puññasañcayaṃ.

37.

Ito paṭṭhāya vakkhāma, tassa vaṃsamanākulaṃ;

Vuccamānamhi ettheva, tasmiṃ hoti asaṅkaro.

38.

Jāto okkākavaṃsamhi, mahātissoti vissuto;

Āsi eko mahāpuñño, samākiṇṇaguṇākaro.

39.

Tasse’kā bhariyā āsi, saṅghapivāti vīssutā;

Dhaññapuññaguṇūpetā, dhītā rohaṇasāmino.

40.

Tassāputtā tayo āsuṃ, paṭhamo aggabedhiko;

Dutiyo dappulo nāma, tatiyo maṇiakkhiko.

41.

Ekāva dhītā tassāsi, rājanamagamā ca sā;

Jeṭṭho rohaṇanāmassa, desassā’si sayaṃ vasī.

42.

Mahāpāḷiṃ sa kāresi, mahāgāme mahādhano;

Dāṭhaggabodhināmañca, pariveṇaṃ tahi vaṃso.

43.

Kāṇagāmamhi kāṇānaṃ, gilānānañca sālake;

Vihāre paṭimāvhe ca, mahantaṃ paṭimāgharaṃ.

44.

Patiṭṭhapesi katvāna, buddhatattha silāmayaṃ;

Mahantanāmaṃ sappañño, iddhīhi viya nimmitaṃ.

45.

Sālavāṇañca kāresi, vihāraṃ attanāmakaṃ,

Pariveṇavihārañca, tathā kājaragāmakaṃ.

46.

Navakammāni kāretvā, dhammasālavihārake;

Sayaṃ vaccakuṭī esa, tattha sodhesi buddhimā.

47.

Ucciṭṭhaṃ bhikkhusaṅghassa, bhojanaṃ paribhuñjiya;

Maṇḍagāmañca saṅghassa, gāmaṃ’dāsi masādavā.

48.

Puññāne’tānicaññāni, katvā tasmiṃ divaṅgate;

Āsī tassā’nujo tattha, sāmi dappulanāmako.

49.

Isseraṃ tattha vattesi, sampamaddiya satta vo;

Mahādānaṃ pavattesi, nissaṅkaṃ rohaṇaṃ agā.

50.

Tassa tuṭṭho jano āha, mahāsāmīti esano;

Tato paṭṭhāya taṃ loko-mahāsāmīti vohari.

51.

Sutvāna taṃ silādāṭho, narindo sakadhītaraṃ;

Tassa pādāsi santuṭṭho, guṇehi bahukehi ca.

52.

Yujarājattamassādā, rajjayoggoti mānituṃ;

Māṇavammādayo tassa, puttā āsuṃ mahāsayā.

53.

Pāsāṇadipavāsissa, mahātherassa santike;

Dhammaṃ sutvā pasīditvā, tasmiṃ taṃ bahumānituṃ.

54.

Vihāraṃ rohaṇe katvā, tassa pādāsi sopi taṃ;

Cātuddisiyasaṅghassa, paribhogāya vissajji.

55.

Ambamālā vihārādi, vihāre kārayi bahū;

Khadirālivihārañca, katvā deva mapūjayi.

56.

Pāsādamanurārāmaṃ, muttolambaṃ sujiṇṇakaṃ;

Sīrivaḍḍhañca pāsādaṃ, tathā takkambilaṃ paraṃ.

57.

Sodhetvā bhikkhavo tattha, dvattiṃsa parivāsayi;

Sabbapaccayadānena, santappetvā mahīmati.

58.

Adā kevaṭṭagambhīraṃ, gāmaṃ nāgavihārake;

Tathā rājavihārassa, gonnagāmaṃ samādiyi.

59.

Adā tīsavihārassa, tathākantikapabbakaṃ;

Cittalapabbatassā’dā, gāmaṃ so gonnaviṭṭhikaṃ.

60.

Datvā riyākarassesa, gāmaṃ somālavatthukaṃ;

Akāsi paṭimāgehaṃ, tatheva sumanoharaṃ.

61.

Tatraṭṭhassa jinassā’kā, uṇṇalomaṃ mahagghiyaṃ;

Hemapaṭṭañca kāresi, sabbaṃ pūjāvidhiṃ sa’kā.

62.

Cetiye parijiṇṇe so, sudhākammena rañjayi;

Tipañcahatthaṃ kāresi, metteyyaṃ sugataṃ paraṃ.

63.

Evamādini puññāni, appameyyāni so vibhū;

Akāsi ca sayaṃ sādhu, parivārehī kārayi.

64.

Parivārā ca tassāsuṃ, bahūpuññakarā narā;

Vihārā nekakā āsuṃ, katā tehi sappaccayā.

65.

Kadāci maggaṃ gacchaṃ so, araññamhi agāmake;

Senaṃ saṃvidahitvāna, vāsaṃ kappesi rattiyaṃ.

66.

Sunahātavillitto so, subhuttosayane sukhe;

Nipannesu ghare ramme, niddāyitumupakkami.

67.

Alabhanto tadā niddaṃ, kinnu kho iti kāraṇaṃ;

Pavattiṃ upadhārento, divase sabbamattano.

68.

Adisvā kāraṇaṃ anto, avassaṃ bahi hessati;

Iti cintiya yojesi, manussetaṃ gavesituṃ.

69.

Evamāha ca nissaṅkaṃ, ayyakā mama rattiyaṃ;

Tementā rukkhamūlasmiṃ, ṭhitā ānetha te iti.

70.

Tepi gantvā gavesantā, dīpahatthā mahājanā;

Mahāgāmā’gate bhikkhū, rukkhamūlagate tadā.

71.

Te gantvā sāsanaṃ rañño, ārocesuṃ padhāviso;

Disvā ca bhikkhu santuṭṭho, netvā vāsagharaṃ sakaṃ.

72.

Niccadānāya bhikkhūnaṃ, ṭhapite rattacīvare;

Tesaṃ datvāna tintāni, cīvarāni samādiya.

73.

Sukkhāpiya ca katvāna, pādadhovanakādikaṃ;

Nisīdāpiya te sabbe, sayane sādhu santhate.

74.

Bhesajjaṃ paṭiyādetvā, sayamevo’panāmiya;

Paccūsepi ca katvāna, kattabbaṃ bhojanādikaṃ.

75.

Datvā kappiya kāre’tha, vissajjesi yathāruciṃ;

Evaṃ puññaratasseva, tassā’si divasaṃ gataṃ.

76.

Evaṃ puññaparetasmiṃ, vasamāne naruttame;

Raṭṭhaṃ janapadaṃ sabbaṃ, yojetvā puññakammesu.

77.

Māṇo pācinadesamhi, vasanto balasaṅgahaṃ;

Katvāna pituno senaṃ, dhanaṃ cevā harāpiya.

78.

Kātuṃ saṅgāmamāgañchi, tipucullasagāmakaṃ;

Dāṭhopatisso taṃ sutvā, tambalaṃgā mahābalo.

79.

Tatthā’kaṃsu mahāyuddhaṃ, aññamaññaṃ samāgatā;

Yodhā dāṭho patissassa, māṇaṃ saṅgaṃva mārayuṃ.

80.

Taṃ sutvā dappulo sopi, sokasallahato mari;

Sattāha manurādhamhi, vasaṃ rajjamakārayi.

81.

Rohaṇe tīṇi vassāni, esa rajjamakārayi;

Tasmā tassa kathā āsi, rohaṇamhi idhāpi ca.

82.

Evaṃ paremāriya āhavamhi,

Kicchena laddhāva narena bhogā;

Āsuṃ khaṇe vijjulatopa bhogā,

Ko buddhimā tesu ratiṃ kareyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Caturājako nāma

Tecattālīsatimo paricchedo.

Tecattālīsatima pariccheda

Caturājako

1.

Tato vijitasaṅgāmo, kassapo puritāsayo;

Mahāpāḷimhi saṅghassa, samiddhaṃ bhojanaṃ akā.

2.

Nāgasālā nivāsiṃ so, mahādhammakathiṃ yatiṃ;

Mahāpūjāya pūjetvā, saddhammaṃ tena vācayi.

3.

Vasantaṃ bhātuāvāse, samuddissa likhāpayi;

Kaṭandhakāravāsiṃ so, pāḷi sabbaṃ sasaṅgahaṃ.

4.

Jiṇṇaṃ saṅkharikammañca, navaṃ kāresi cetiye;

Saṅghabhogamanekañca, tattha tattha pavattayi.

5.

Nānāmaṇisamujjotaṃ, kāsi cūḷamaṇittayaṃ;

Sataṃ paṇḍupalāsānaṃ, vatthadānena tappayi.

6.

Tassāsuṃ bahavo puttā, jeṭṭho tesañca māṇako;

Sabbe te na vayappattā, bālāvigatabuddhino.

7.

Tato so byādhinā phuṭṭho, atekicchena kenaci;

Puttā me bālakā sabbe, ne’te rajjakkhamā iti.

8.

Vasantaṃ rohaṇe dese, bhāgineyyaṃ mahāmatiṃ;

Āhuya sabbaṃ pādāsi, rajjaṃ puttehi attano.

9.

Gandhamālādipūjāhi, pūjayitvāna cetiye;

Bhikkhusaṅghaṃ khamādhapasi, datvāna catupaccayaṃ.

10.

Evaṃ dhammaṃ caritvāna, mittāmaccajanesu ca;

Gato navahi vassehi, yathākammaṃ narādhipo.

11.

Katvā kattabbakiccaṃ so, mātulassa sagāravo;

Saṅgahanto janaṃ māṇo, damiḷe nīharāpayi.

12.

Ekato damiḷā hutvā, nibbāsema imaṃ iti;

Tasmiṃ ṭhite bahiddhāva, aggahesuṃ puraṃ sayaṃ.

13.

Hatta dāṭhassa pesesi, jambudīpagatassa te;

Āgantuṃtava kāloti, sāsanaṃ rajjagāhaṇe.

14.

Māṇo’pi saṅghaṃ pesesi, sāsanaṃ piturohaṇaṃ;

Pitā sutvāna taṃ āgā, na cīreneva rohaṇā.

15.

Ubhe te mantayitvāna, akaṃsu sandhilesakaṃ;

Umiḷehi tato jātā, sabbe te samavuttino.

16.

Tato so pitaraṃ rajje, abhisiñcittha māṇako;

So’bhisitto nikāyānaṃ, sahassānaṃ tayaṃ adā.

17.

Saṅghaṃ raṭṭhañca saṅgayha, sabbaṃ rājakulaṭṭhitaṃ;

Bhaṇḍaṃ pesesi sattūhi, rakkhaṇatthāya rohaṇaṃ.

18.

Hatthadāṭhopi sutvāna, damiḷānaṃ tu sāsanaṃ;

Khaṇenā’gā imaṃ dīpaṃ, gahetvā damiḷhaṃ balaṃ.

19.

Tadā te damiḷā sabbe, paribhūtā idha ṭhitā;

Āyantameva taṃ gantvā, parivāresu mañjase.

20.

Māṇopi sutvā taṃ sabbaṃ, nāyaṃ kāloti yujjhituṃ;

Pesetvā piturājānaṃ, saddhiṃ sārena rohaṇaṃ.

21.

Pubbadesaṃ sayaṃ gantvā, saṅgaṇhanto janaṃ vasī;

Laddhā damiḷapakkhaṃ so, gahetvā rājakaṃ puraṃ.

22.

Dāṭhopatisso rājāti, nāmaṃ sāveti attano;

Mātulaṃ viya taṃ loko, tena nāmena vohari.

23.

Pitucchaputtamānetvā, aggabodhi sanāmakaṃ;

Ṭhapetvā yuvarājatte, desañcā’dāsi dakkhiṇaṃ.

24.

Ṭhānantarañca pādāsi, nissitānaṃ yathārahaṃ;

Sāsanassa ca lokassa, sabbaṃ kattabbamācari.

25.

Mahāpāḷimhi dāpesi, savatthaṃ dadhibhattakaṃ;

Khīraṃ pāyāsakañceva, dhammaṃ suṇi uposathi.

26.

Kāretvā sabbapūjāyo, desā petvāna desanaṃ;

Evamādīhi puññehi, attānaṃ’kāsi bhaddakaṃ.

27.

Kassapassa vihārassa, datvāsenavhagāmakaṃ;

Mahāgallañca pādāsi, padhānagharakassa so.

28.

Pariveṇassa morassa, akāsi sakagāmakaṃ;

Thūpārāmassa puṇṇoḷiṃ, datvā sakkāsi cetiyaṃ.

29.

Kappūrapariveṇaṃ so, kāresi abhayuttare;

Vihāraṃ tiputhullavhaṃ, katvā tasseva dāpayi.

30.

Tasmiṃ karonte vāresuṃ, sīmāyanto’ti bhikkhavo;

Theriyā te kibāhetvā, balaṃ tatheva kārayi.

31.

Atha te te theriyā bhikkhū, dummaññū tattha rājini;

Assaddhaṃ taṃ viditvāna, pattanikkujjanaṃ karuṃ.

32.

Vuttañhi muninā tena, assaddho yo upāsako;

Alābhāya ca bhikkhūnaṃ, ceteta’kkosati ca te.

33.

Pattanikujjanaṃ tassa, kattabbanti tato hi te;

Tassa taṃ kammamakaruṃ, loko maññittha aññathā.

34.

Ādāyu kujjitaṃ pattaṃ, caranto bhikkhubhikkhakaṃ;

Nikujjeyya gharadvāre, tassā’ti kathikaṃ karuṃ.

35.

Tasmiṃ so samaye phuṭṭho, byādhinā mahatāmari;

Vassamhi navame rājā, sampatto jīvitakkhayaṃ.

36.

Dappulopi tato rājā, gato rohaṇakaṃ sakaṃ;

Vāsaṃ kappesi tattheva, karonto puññasañcayaṃ.

37.

Ito paṭṭhāya vakkhāma, tassa vaṃsamanākulaṃ;

Vuccamānamhi ettheva, tasmiṃ hoti asaṅkaro.

38.

Jāto okkākavaṃsamhi, mahātissoti vissuto;

Āsi eko mahāpuñño, samākiṇṇaguṇākaro.

39.

Tasse’kā bhariyā āsi, saṅghapivāti vīssutā;

Dhaññapuññaguṇūpetā, dhītā rohaṇasāmino.

40.

Tassāputtā tayo āsuṃ, paṭhamo aggabedhiko;

Dutiyo dappulo nāma, tatiyo maṇiakkhiko.

41.

Ekāva dhītā tassāsi, rājanamagamā ca sā;

Jeṭṭho rohaṇanāmassa, desassā’si sayaṃ vasī.

42.

Mahāpāḷiṃ sa kāresi, mahāgāme mahādhano;

Dāṭhaggabodhināmañca, pariveṇaṃ tahi vaṃso.

43.

Kāṇagāmamhi kāṇānaṃ, gilānānañca sālake;

Vihāre paṭimāvhe ca, mahantaṃ paṭimāgharaṃ.

44.

Patiṭṭhapesi katvāna, buddhatattha silāmayaṃ;

Mahantanāmaṃ sappañño, iddhīhi viya nimmitaṃ.

45.

Sālavāṇañca kāresi, vihāraṃ attanāmakaṃ,

Pariveṇavihārañca, tathā kājaragāmakaṃ.

46.

Navakammāni kāretvā, dhammasālavihārake;

Sayaṃ vaccakuṭī esa, tattha sodhesi buddhimā.

47.

Ucciṭṭhaṃ bhikkhusaṅghassa, bhojanaṃ paribhuñjiya;

Maṇḍagāmañca saṅghassa, gāmaṃ’dāsi masādavā.

48.

Puññāne’tānicaññāni, katvā tasmiṃ divaṅgate;

Āsī tassā’nujo tattha, sāmi dappulanāmako.

49.

Isseraṃ tattha vattesi, sampamaddiya satta vo;

Mahādānaṃ pavattesi, nissaṅkaṃ rohaṇaṃ agā.

50.

Tassa tuṭṭho jano āha, mahāsāmīti esano;

Tato paṭṭhāya taṃ loko-mahāsāmīti vohari.

51.

Sutvāna taṃ silādāṭho, narindo sakadhītaraṃ;

Tassa pādāsi santuṭṭho, guṇehi bahukehi ca.

52.

Yujarājattamassādā, rajjayoggoti mānituṃ;

Māṇavammādayo tassa, puttā āsuṃ mahāsayā.

53.

Pāsāṇadipavāsissa, mahātherassa santike;

Dhammaṃ sutvā pasīditvā, tasmiṃ taṃ bahumānituṃ.

54.

Vihāraṃ rohaṇe katvā, tassa pādāsi sopi taṃ;

Cātuddisiyasaṅghassa, paribhogāya vissajji.

55.

Ambamālā vihārādi, vihāre kārayi bahū;

Khadirālivihārañca, katvā deva mapūjayi.

56.

Pāsādamanurārāmaṃ, muttolambaṃ sujiṇṇakaṃ;

Sīrivaḍḍhañca pāsādaṃ, tathā takkambilaṃ paraṃ.

57.

Sodhetvā bhikkhavo tattha, dvattiṃsa parivāsayi;

Sabbapaccayadānena, santappetvā mahīmati.

58.

Adā kevaṭṭagambhīraṃ, gāmaṃ nāgavihārake;

Tathā rājavihārassa, gonnagāmaṃ samādiyi.

59.

Adā tīsavihārassa, tathākantikapabbakaṃ;

Cittalapabbatassā’dā, gāmaṃ so gonnaviṭṭhikaṃ.

60.

Datvā riyākarassesa, gāmaṃ somālavatthukaṃ;

Akāsi paṭimāgehaṃ, tatheva sumanoharaṃ.

61.

Tatraṭṭhassa jinassā’kā, uṇṇalomaṃ mahagghiyaṃ;

Hemapaṭṭañca kāresi, sabbaṃ pūjāvidhiṃ sa’kā.

62.

Cetiye parijiṇṇe so, sudhākammena rañjayi;

Tipañcahatthaṃ kāresi, metteyyaṃ sugataṃ paraṃ.

63.

Evamādini puññāni, appameyyāni so vibhū;

Akāsi ca sayaṃ sādhu, parivārehī kārayi.

64.

Parivārā ca tassāsuṃ, bahūpuññakarā narā;

Vihārā nekakā āsuṃ, katā tehi sappaccayā.

65.

Kadāci maggaṃ gacchaṃ so, araññamhi agāmake;

Senaṃ saṃvidahitvāna, vāsaṃ kappesi rattiyaṃ.

66.

Sunahātavillitto so, subhuttosayane sukhe;

Nipannesu ghare ramme, niddāyitumupakkami.

67.

Alabhanto tadā niddaṃ, kinnu kho iti kāraṇaṃ;

Pavattiṃ upadhārento, divase sabbamattano.

68.

Adisvā kāraṇaṃ anto, avassaṃ bahi hessati;

Iti cintiya yojesi, manussetaṃ gavesituṃ.

69.

Evamāha ca nissaṅkaṃ, ayyakā mama rattiyaṃ;

Tementā rukkhamūlasmiṃ, ṭhitā ānetha te iti.

70.

Tepi gantvā gavesantā, dīpahatthā mahājanā;

Mahāgāmā’gate bhikkhū, rukkhamūlagate tadā.

71.

Te gantvā sāsanaṃ rañño, ārocesuṃ padhāviso;

Disvā ca bhikkhu santuṭṭho, netvā vāsagharaṃ sakaṃ.

72.

Niccadānāya bhikkhūnaṃ, ṭhapite rattacīvare;

Tesaṃ datvāna tintāni, cīvarāni samādiya.

73.

Sukkhāpiya ca katvāna, pādadhovanakādikaṃ;

Nisīdāpiya te sabbe, sayane sādhu santhate.

74.

Bhesajjaṃ paṭiyādetvā, sayamevo’panāmiya;

Paccūsepi ca katvāna, kattabbaṃ bhojanādikaṃ.

75.

Datvā kappiya kāre’tha, vissajjesi yathāruciṃ;

Evaṃ puññaratasseva, tassā’si divasaṃ gataṃ.

76.

Evaṃ puññaparetasmiṃ, vasamāne naruttame;

Raṭṭhaṃ janapadaṃ sabbaṃ, yojetvā puññakammesu.

77.

Māṇo pācinadesamhi, vasanto balasaṅgahaṃ;

Katvāna pituno senaṃ, dhanaṃ cevā harāpiya.

78.

Kātuṃ saṅgāmamāgañchi, tipucullasagāmakaṃ;

Dāṭhopatisso taṃ sutvā, tambalaṃgā mahābalo.

79.

Tatthā’kaṃsu mahāyuddhaṃ, aññamaññaṃ samāgatā;

Yodhā dāṭho patissassa, māṇaṃ saṅgaṃva mārayuṃ.

80.

Taṃ sutvā dappulo sopi, sokasallahato mari;

Sattāha manurādhamhi, vasaṃ rajjamakārayi.

81.

Rohaṇe tīṇi vassāni, esa rajjamakārayi;

Tasmā tassa kathā āsi, rohaṇamhi idhāpi ca.

82.

Evaṃ paremāriya āhavamhi,

Kicchena laddhāva narena bhogā;

Āsuṃ khaṇe vijjulatopa bhogā,

Ko buddhimā tesu ratiṃ kareyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Caturājako nāma

Tecattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app