SAMYUTTANIKAYE NIDANAVAGGATIKA

Samyuttanikaye Nidanavaggatika Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE YAMAKAPALI

Abhidhammapitake Yamakapali Tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro. Ṭhapetvā vitakkavicāre sabbepi

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE VIBHANGAPALI

Abhidhammapitake Vibhangapali Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.     TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1) Akusalaṃ sukhāya vedanāya sampayuttaṃ

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ [thīnaṃ (sī. syā.)] uddhaccaṃ ahirikaṃ

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā – savitakkasavicāraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PATTHANAPALI

Abhidhammapitake Patthanapali Hetupaccayo, ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo, maggapaccayo,

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE KATHAVATTHUPALI

Abhidhammapitake Kathavatthupali [iminā lakkhaṇena sakavādīpucchā dassitā] Puggalo upalabbhati saccikaṭṭhaparamatthenāti [saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)]? Āmantā. Yo saccikaṭṭho paramattho, tato so

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO SALAYATANAVAGGO

Samyuttanikayo Salayatanavaggo Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO SAGATHAVAGGO

Samyuttanikayo Sagathavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā

ĐỌC BÀI VIẾT

SAMYUTTANIKAYO NIDANAVAGGO

Samyuttanikayo Nidanavaggo Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi –

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app