Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-ṭīkā (Paṭhamo bhāgo) Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ

ĐỌC BÀI VIẾT

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Cūḷasīhanādasuttavaṇṇanā 139. Suttadesanāvatthusaṅkhātassa atthassa uppatti aṭṭhuppatti, sā tassa atthīti aṭṭhuppattikoti vuttovāyamattho. Lābhasakkārapaccayāti lābhasakkāranimittaṃ, bhagavato saṅghassa ca uppannalābhasakkārahetu,

ĐỌC BÀI VIẾT

3. Opammavaggo

3. Opammavaggo 1. Kakacūpamasuttavaṇṇanā 222.Moḷinti kesaracanaṃ. Vehāyasanti ākāse. Ratanacaṅkoṭavarenāti ratanasilāmayavaracaṅkoṭakena sahassanetto sirasā paṭiggahi. ‘‘Suvaṇṇacaṅkoṭakavarenā’’tipi (bu. vaṃ. aṭṭha. 23 dūrenidānakathā; jā.

ĐỌC BÀI VIẾT

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ

ĐỌC BÀI VIẾT

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsaṭīkā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti

ĐỌC BÀI VIẾT

2. Bhikkhuvaggo

2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā 107.Ambalaṭṭhikāyanti ettha ambalaṭṭhikā vuccati sujāto taruṇambarukkho, tassa pana avidūre kato pāsādo idha ‘‘ambalaṭṭhikā’’ti adhippeto. Tenāha ‘‘veḷuvanavihārassā’’tiādi.

ĐỌC BÀI VIẾT

3. Paribbājakavaggo

3. Paribbājakavaggo 1. Tevijjavacchasuttavaṇṇanā 185.Tatthāti ekapuṇḍarīkasaññite paribbājakārāme. Anāgatapubbo lokiyasamudāhāravasena ‘‘cirassaṃ kho, bhante’’tiādinā vuccati, ayaṃ panettha āgatapubbataṃ upādāya tathā vutto. Bhagavā

ĐỌC BÀI VIẾT

4. Rājavaggo

4. Rājavaggo 1. Ghaṭikārasuttavaṇṇanā 282.Cariyanti bodhicariyaṃ, bodhisambhārasambharaṇavasena pavattitaṃ bodhisattapaṭipattinti attho. Sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ, kassapassa bhagavato payirupāsanādiṃ sandhāya vadati.

ĐỌC BÀI VIẾT

5. Brāhmaṇavaggo

5. Brāhmaṇavaggo 1. Brahmāyusuttavaṇṇanā 383. ‘‘Mahāsatto mahiddhiko mahānubhāvo’’tiādīsu (mahāva. 38) uḷāratā visayo, ‘‘mahājanakāyo sannipatī’’tiādīsu sambahulabhāvavisayo, idha pana tadubhayampissa atthoti ‘‘mahatāti

ĐỌC BÀI VIẾT

2. Anupadavaggo

2. Anupadavaggo 1. Anupadasuttavaṇṇanā 93.Iddhimātiguṇo pākaṭo paratoghosena vinā pāsādakampanadevacārikādīhi sayameva pakāsabhāvato; dhutavādādiguṇānampi tathābhāve eteneva nayena tesaṃ guṇānaṃ pākaṭayogato ca paresaṃ

ĐỌC BÀI VIẾT

5. Saḷāyatanavaggo

5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttavaṇṇanā 383.Adhimattagilānoti adhikāya mattāya maraṇassa āsannatāya ativiya gilānoti attho. Tenāha ‘‘maraṇaseyyaṃ upagato’’ti. Akhaṇḍaṃ akāsi gahapatino satthari paramapemattā.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app