Catuttha pariccheda

Dutiya saṃgīti

1.

Ajātasattu putto taṃ, ghātetvā’dāyi bhaddako;

Rajjaṃ soḷasavassāni, kāresi mittadūbhiko.

2.

Udayabhadda putto taṃ, ghātetvā anuruddhako;

Anuruddhassa putto taṃ, ghātetvā muṇḍanāmako.

3.

Mittadduno dummatino, te’pi rajjamakārayuṃ;

Tesaṃ ubhinnaṃ rajjesu, aṭṭhavassāna’tikkamuṃ.

4.

Muṇḍassa putto pitaraṃ, ghātetvā nāgadāsako;

Catuvīsativassāni, rajjaṃ kāresi pāpako.

5.

Pitughātakavaṃso’ya, mītikuddhā’tha nāgarā;

Nāgadāsaka rājānaṃ, apanetvā samāgatā.

6.

Susunāgoti paññātaṃ, amaccaṃ sādhusammataṃ;

Rajje samabhisiñjiṃsu, sabbesaṃ hitamānasā.

7.

So aṭṭhārasavassāni, rājā rajjamakārayi;

Kāḷāso ko tassa putto, aṭṭhavīsati kārayi.

8.

Atīte dasame vasse, kāḷāsokassa rājino;

Sambuddhaparinibbānā, evaṃ vassasataṃ ahu.

9.

Tadā vesāliyā bhikkhū, anekā vajjiputtakā;

Siṅgīloṇaṃ dvaṅgulañca, tathā gāmantarammi ca.

10.

Āvāsā’numatā’ciṇṇaṃ, amathitaṃ jalogi ca;

Nisīdanaṃ adasakaṃ, jātarūpādikaṃ iti.

11.

Dasavatthūni dīpesuṃ, kappantīti alajjīno;

Taṃ sutvāna yasatthero, evaṃ vajjīsu cārikaṃ.

12.

Chaḷabhiñño balappatto, yaso kākaṇḍakatrajo;

Taṃ sametuṃ saussāho, tatthāgami’mahāvanaṃ.

13.

Ṭhapetvā’posathagge te, kaṃsapātiṃ sahodhakaṃ;

Kahāpaṇādiṃ saṅghassa, detha’nā’hu upāsake.

14.

Na kappate taṃ mā detha, iti thero savārayi;

Paṭisāraṇīyaṃ kammaṃ, yasattherassa te karuṃ.

15.

Yācitvā anudūtaṃ so, saha tena puraṃ gato;

Attano dhammavādittaṃ, saññāpetvā’ga sāgare.

16.

Anudūtavaco sutvā, tamukkhipitumāgatā;

Parikkhipiya aṭṭhaṃsu, saraṃ therassa bhikkhavo.

17.

Thero uggamma nabhasā, gantvā kosambiyaṃ tato;

Pāveyyakā vantikānaṃ, bhikkhūnaṃ santikaṃ lahuṃ.

18.

Vesesi dūtetu sayaṃ, gantvā’ho gaṅgapabbataṃ;

Āha sambhūtattherassa, taṃ sabbaṃ sāṇavāsino.

19.

Pāveyyakā saṭṭhitherā, asitā’vantikāpi ca;

Mahākhīṇāsavā sabbe, ahogaṅgamhi otaruṃ.

20.

Bhikkhavo sannipatitā, sabbe tattha tato tato;

Āsuṃ navutisahassāni, mantetvā akhilā’pi te.

21.

Soreyya revatattheraṃ, bahussuta manāsavaṃ;

Taṃ kālapamukhaṃ ñatvā, passituṃ nikkhamiṃsu taṃ.

22.

Thero tammantanaṃ sutvā, vesāliṃ gantumeva so;

Icchanto phāsugamanaṃ, tato nikkhami taṅkhaṇaṃ.

23.

Pāto pātova nikkhanta-ṭṭhānaṃ tena mahattanā;

Sāyaṃ sāyamupentānaṃ, sahajotiyamaddasuṃ.

24.

Tattha sambhūtattherena, yasatthero niyojito;

Saddhammasavanante taṃ, revatathera muttamaṃ.

25.

Upecca dasavatthūni, pucchi thero paṭikkhipi;

Sutvā’dhikaraṇaṃ tañca, nisedhemāti abravi.

26.

Pāpāpi pakkhaṃ pekkhantā, revatatthera muttamaṃ;

Sāmaṇakaṃ parikkhāraṃ, paṭiyādiya te bahuṃ.

27.

Sīghaṃ nāvāya gantvāna, sahajātisamīpagā;

Karonti bhattavissaggaṃ, bhattakāle upaṭṭhite.

28.

Sahajātiṃ āvasanto, sāḷathero vicintiyā;

Pāveyyakā dhammavādī, iti passi anāsavo.

29.

Upecca taṃ mahābrahmā, dhamme niṭṭhāti abravi;

Niccaṃ dhamme ṭhitattaṃ so, attano tassa abravi.

30.

Te parikkhāramādāya, revatattheramaddasuṃ;

Thero na gaṇhi tappakkha-gāhī sissaṃ paṇāmayī.

31.

Vesāliṃ te tato gantvā, tato pupphapuraṃ gatā;

Vadiṃsu kāḷāsokassa, narindassa alajjīno.

32.

Satthussa no gandhakuṭiṃ, gopayanto mayaṃ tahiṃ;

Mahāvanavihārasmiṃ, vasāma vajjībhūmiyaṃ.

33.

Gaṇhissāma vihāra’nti, gāmavāsikasikkhavo;

Āgacchanti mahārāja, maṭisedhaya te iti.

34.

Rājānaṃ duggahitaṃ te, katvā vesālimāgamuṃ;

Revatatthera mūlamhi, sahajātiyamettha tu.

35.

Bhikkhū satasahassāni, ekādasa samāgatā;

Navutiñca sahassāni, ahu taṃ vatthu santiyā.

36.

Mūlaṭṭhehi vinā vatthu-samanaṃ neva rocayi;

Thero sabbepi bhikkhū te, vesālimāgamuṃ tato.

37.

Duggahitova so rājā, tatthāmacce apesayi;

Mūḷā devānubhāvena, aññattha agamiṃsu te.

38.

Pesetvā te mahīpālo, taṃ rattiṃ supinenaso;

Apassi sakamattānaṃ, pakkhittaṃ lohakumbhiyaṃ.

39.

Atibhīto ahu rājā, tamassā setu māgamā;

Bhaginī nandatherī tu, ākāsena anāsavā.

40.

Bhāriyaṃ te kataṃ kammaṃ, dhammike’yye khamāpaya;

Pakkho tesaṃ bhavitvā tvaṃ, kuru sāsanapaggahaṃ.

41.

Evaṃ kate sotthi tuyhaṃ, hessatīti apakkami;

Pasāteyeva vesāliṃ, gantuṃ nikkhami bhūpati.

42.

Gantvā mahāvanaṃ bhikkhū-saṅghaṃ so sannipātiya;

Sutvā ubhinnaṃ vādañca, dhammapakkhañca rociya.

43.

Khamāpetvā dhammike te, bhikkhū sabbe mahīpati;

Attano dhammapakkhattaṃ, vatvā tumhe yathāruci.

44.

Sampaggahaṃ sāsanassa, karothāti ca bhāsiya;

Datvā ca tesaṃ ārakkhaṃ, agamāsi sakaṃ puraṃ.

45.

Nicchetuṃ tāni vatthūni, saṅgho sannipatī tadā;

Anaggāni tattha bhassāni, saṅghamajjhe ajāyisuṃ.

46.

Tato so revatatthero, sāvetvā saṅghamajjhago;

Ubbhāhikāya taṃ vatthuṃ, sametuṃ nicchayaṃ akā.

47.

Pācinakeca caturo, caturo pāveyyakepi ca;

Ubbhāhikāya sammanni, bhikkhū taṃ vatthu santiyā.

48.

Sabbakāmī ca sāḷho ca, khujjasobhitanāmako;

Vāsabhagāmiko cāti, thero pācinakā ime.

49.

Revato sāṇasambhūto,

Yaso kākoṇḍakatrajo;

Sumano cāti cattāro,

Therā pāveyyakā ime.

50.

Sametuṃ tāni vatthūni, appasaddaṃ anākulaṃ;

Agamuṃ vālukārāmaṃ, aṭṭhattherā anāsavā.

51.

Daharenā’ji te nettha, paññatte āsane subhe;

Nisīdiṃsu mahātherā, mahāmuni mataññuno.

52.

Tesu vatthūsu ekekaṃ, kamato revato mahā;

Thero theraṃ sabbakāmiṃ, pucchi pucchāsu kovido.

53.

Sabbakāmī mahāthero, tena puṭṭho’tha byākari;

Sabbāni tāni vatthūni, na kappantīti suttato.

54.

Nihanitvā’dhikaraṇaṃ, taṃ te tattha yathākkamaṃ;

Tatheva saṅghamajjhepi, pucchāvissajjanaṃ karuṃ.

55.

Niggahaṃ pāpabhikkhūnaṃ, dasavatthukadīpanaṃ;

Tesaṃ dasasahassānaṃ, mahāthero akaṃsu te.

56.

Sabbakāmī puthaviyā, saṅghatthero tadā ahu;

So vīsaṃ vassasatiko, tadā’si upasampadā.

57.

Sabbakāmī ca sāḷho ca,

Revato khujjasobhito;

Yaso kākoṇḍakasuto,

Sambhūto sāṇavāsiko.

58.

Therā ānandattherassa, ete saddhivihārino;

Vāsabhagāmiko ceva, sumano ca duve pana.

59.

Therā’nuruddhattherassa, ete saddhivihārino;

Aṭṭha therā’pi dhaññā te, diṭṭhapubbā tathāgataṃ.

60.

Bhikkhū satasahassāni, dvādasāsuṃ samāgatā;

Sabbesaṃ revatatthero, bhikkhūnaṃpamukhotadā.

61.

Tato so revatatthero, saddhammaṭṭhitiyā ciraṃ;

Kāretuṃ dhammasaṃgītiṃ, sabbabhikkhusamūhato.

62.

Pabhinnatthādiñāṇānaṃ, piṭakattayadhārinaṃ;

Satāni sattabhikkhūnaṃ, arahantānamuccini.

63.

Te sabbe vālukārāme, kāḷāsokena rakkhitā;

Revatattherapāmokkhā, akaruṃ dhammasaṅgahaṃ.

64.

Pubbe kataṃ tathā eva, dhammaṃ pacchā ca bhāsitaṃ;

Ādāya niṭṭhapesuṃ taṃ, etaṃ māsehi aṭṭhahi.

65.

Evaṃ dutiyasaṃgītiṃ, katvā tepi mahāyasā;

Therā dosakkhayaṃ pattā, pattākālena nibbutiṃ.

66.

Iti paramamatīnaṃ pattipattabbakānaṃ,

Tibhavahitakarānaṃ lokanātherasānaṃ;

Sumariyamaraṇaṃ taṃ saṅkhatā sārakattaṃ,

Parigaṇiyamasesaṃ appamatto bhaveyyāti.

Sujanappasādasaṃvegatthāya kate

Mahāvaṃse dutiyasaṃgīti nāma

Catuttho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app