ABHIDHAMMAPITAKE VIBHANGA-MULATIKA

Abhidhammapitake Vibhanga-mulatika Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅga-mūlaṭīkā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE PANCAPAKARANA-MULATIKA

Abhidhammapitake Pancapakarana-mulatika Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa pakaraṇassa dhātukathābhāvaṃ dassetuṃ vā ‘‘aṭṭhārasahī’’tiādimāha. Tattha balavidhamanavisayātikkamanavasena

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE

Abhidhammapitake Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-MULATIKA

Abhidhammapitake Dhammasangani-mulatika Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti mahato ca atthassa

ĐỌC BÀI VIẾT

ABHIDHAMMAPITAKE DHAMMASANGANI-ANUTIKA

Abhidhammapitake Dhammasangani-anutika Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari

ĐỌC BÀI VIẾT

ABHIDHAMMATTHASANGAHO

Abhidhammatthasangaho Sammāsambuddhamatulaṃ, sasaddhammagaṇuttamaṃ. Abhivādiya bhāsissaṃ, abhidhammatthasaṅgahaṃ.     TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN

ĐỌC BÀI VIẾT

ABHIDHAMMAMATIKAPALI

Abhidhammamatikapali Kusalā dhammā (dha. sa. tikamātikā 1-22), akusalā dhammā, abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya

ĐỌC BÀI VIẾT

ABHIDHAMMAVATARA-PURANATIKA

Abhidhammavatara-puranatika Tattha tesu catubbidhesu paramatthesu, jātiniddhāraṇaṃ. Cittanti cittaṃ nāma. Vijānātīti vijānanaṃ, visayānaṃ vijānanaṃ visayavijānanaṃ. Cittasarūpaparidīpanamidaṃ vacanaṃ. Tassa pana cittassa ko

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE SALAYATANAVAGGATIKA

Samyuttanikaye Salayatanavaggatika Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena samavisamaṃ ācikkhantaṃ viya pavattatīti attho. Tathā maṃsacakkhu. Tampi hi rūpadassane cakkhatīti cakkhu.

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE SAGATHAVAGGATIKA

Samyuttanikaye Sagathavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE NIDANAVAGGATIKA

Samyuttanikaye Nidanavaggatika Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE MAHAVAGGATIKA

Samyuttanikaye Mahavaggatika Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito

ĐỌC BÀI VIẾT

SAMYUTTANIKAYE KHANDHAVAGGATIKA

Samyuttanikaye Khandhavaggatika Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva vuccatīti katvā vuttaṃ ‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti

ĐỌC BÀI VIẾT

MAJJHIMANIKAYE UPARIPANNASA-TIKA

Majjhimanikaye Uparipannasa-tika Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti

ĐỌC BÀI VIẾT

MAJJHIMANIKAYE MULAPANNASA-TIKA

Majjhimanikaye Mulapannasa-tika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app