Ekacattālīsatima pariccheda

Dvirājako

1.

Mahānāganarindassa , bhāgineyyo subhāgiyo;

So aggabodhirājāsi, aggabodhigatāsayo.

2.

Tejena bāhuṃ sommena, candaṃ sampuṇṇamaṇḍalaṃ;

Sumerumacalantena, gambhirena mahodadhiṃ.

3.

Vasundharā pakampena, mārutaṃ sampavuttiyā;

Buddhiyāmaramantāraṃ, suddhiyā saradambaraṃ.

4.

Kāmabhogena devinda, matthena ca narissaraṃ;

Dhammena suddhavāseṭṭhaṃ, vikkamena migādhipaṃ.

5.

Rājadhammehi rajjehi, cakkavattinarissaraṃ;

Vessantarañca dānena, anugantvā jane suto.

6.

Mātulaṃ uparājavhe, bhātaraṃ yuvarājake;

Bhāgineyyañca malaya-rājaṭhāne ṭhapesi so.

7.

Ṭhānantare yathāyogaṃ-seṭṭhāmacce ṭhapesi ca;

Janaṃ saṅgahavatthūhī, rājadhammehi caggahi.

8.

Desaṃ sayoggaṃ pādāsi, yuvarājassa dakkhiṇaṃ;

Vasaṃ tattha sirīvaḍḍha-mānavāpiṃ sagāhayi.

9.

Katvā girivihārañca, saṅghikaṃ tassa dāpayi;

Khettānaṃ dvisataṃ saṅgha-bhogatthāya mahāmati.

10.

Adā malayarājassa, dāṭhānāmaṃ sadhītaraṃ;

Pariveṇaṃ sīrisaṅgha-bodhināmañca kārayi.

11.

Mahāsivassa kāresi, pariveṇaṃ sanāmakaṃ;

Parivāro’pi tassāsi, evaṃ puññaparāyano.

12.

Katvā sādhupacārena, porāṇaṃ saṅgahaṃ vidhiṃ;

Antarāyaṃ visodhetuṃ, jiṇṇañca paṭisaṅkhari.

13.

Kavayo tassa rajjamhi, sīhaḷāya niruttiyā;

Kāveyye bahuke’kāsuṃ, vicitranayāsālino.

14.

Vihāre dakkhiṇe kāsi, pāsādaṃ sumanoharaṃ;

Akā navahi vassehi, dipe kaṇṭakasodhanaṃ.

15.

Kurundanāmaṃ kāretvā, vihāraṃ sabbasaṅghikaṃ;

Vāpiṃ tannāmakaṃ nāḷi-kerārāmaṃ tiyojanaṃ.

16.

Mahāsivavhaye ceva, sassaṃ kārayituṃ adā;

Lābhasakkārasammāna-mārāmikasataṃ tadā.

17.

Vihāraṃ taṃ samīpamhi, katvā ambilapassavaṃ;

Gāmaṃ tannāmakaṃ cādā, theriyānaṃ tapassīnaṃ.

18.

Uttaravallivihārassa, ratanaṃ dīghavaṇṇitaṃ;

Datvā gāmaṃ patiṭṭhesi, satthubimbaṃ silāmayaṃ.

19.

Keḷivāte ca kāresi, sumanaṃ nāma pabbataṃ;

Mahātelavaṭaṃbodhi-ghare pāsāṇavedikaṃ.

20.

Kāretvā lohapāsādaṃ, pāsādamahane adā;

Chattiṃsānaṃ sahassānaṃ, bhikkhūnaṃ so ticīvaraṃ.

21.

Gāmaṃ datvā niyojesi, ārakkhaṃ dhītu nāmakaṃ;

Hatthikucchivihārepi, pāsādaṃ kāsi buddhimā.

22.

Dāṭhā sivassa ṭhatvāna, ovāde sādhu bhikkhuno;

Samācaranto dhammena, sakkaccaṃ tamupaṭṭhahi.

23.

Mūgasenāpatiṃ cākā, vihāraṃ so visālakaṃ;

Gāmaṃ lajjikametassa, dāsa bhogāya’dāsi ca.

24.

Mahānāgassa puññatthaṃ, rañño taṃnāmakaṃ akā;

Mahātherassa tañcā’dā, rājā tepiṭakassa so.

25.

Attano sadisānañca, yogīnaṃ vigatālayo;

Bhikkhūnaṃ catusaṭṭhīnaṃ, vihāraṃ taṃ tadā adā.

26.

Katvā tasseva mahā-pariveṇanivāsino;

Bhinnorudīpaṃ datvāna, vaṭṭakākārapiṭṭhito.

27.

Dakkhiṇagīridaḷhavhe, mahānāge ca pabbate;

Kāḷavāpādike cā’kā, vihāre posathālaye.

28.

Vihāre abhaye’kāsi, mahāpokkharaṇiṃ tathā;

Cetiyapabbate cākā, nāgasoṇḍiṃ thirodikaṃ.

29.

Mahindataṭavāviñca, kārāpetvāna sādhukaṃ;

Etissā mariyādāya, theraṃ netuṃ niyojayi.

30.

Mahāmahinda theramhi, taṃṭhānasamupāgato;

Taracchā eva netunti, katikañceva kārayi.

31.

Chattaṃ soṇṇañca kāresi, nikāyesupi tīsu so;

Sattāṭṭhanava vāresu, mahaggharatanehi ca.

32.

Mahātūpe catubbīsa-bhāraṃ chattaṃ suvaṇṇayaṃ;

Tattha tattha ca pūjesi, mahagghaṃ ratanuttamaṃ.

33.

Dāṭhādhātugharaṃ katvā, vicitraratanujjalaṃ;

Kāsi hemakaraṇḍañca, lohanāvañca pāḷiyaṃ.

34.

Maṇimekhalanāmañca, bandhāpesi sabandhanaṃ;

Mahāmātiñca gaṇhesi, maṇihīrakavāpiyaṃ.

35.

Tadā eko mahāthero, jotipālakanāmako;

Parājesi vivādena, dīpe vetullavādino.

36.

Dāṭhāpabhutināmo’tha, ādipādo’tilajjito;

Hatthamukkhippi taṃ hantuṃ, gaṇḍo sañjāyi taṃkhaṇe.

37.

Rājā tasmiṃ pasīditvā, vihāreyeva vāsayi;

Mānena taṃ anāgamma, dāṭhāpabhūmato kira.

38.

Datvā mahādipādattaṃ, bhāgineyyaggabodhino;

Rakkhituṃ taṃ niyojesi, theraṃ sopi tamācari.

39.

Nīlagehaparicchedaṃ, katvā tasseva so adā;

Katvevaṃ bahudhā puññaṃ, catuttiṃse same mato.

40.

Aggabodhi tato āsi, rājā pubbassa rājino;

Mahallakattānaṃ khudda-nāmena paridīpayuṃ.

41.

So dīpaṃ paripālesi, pubbacārittakovido;

Akāsi ca mahesiṃ so, mātuladhītumattano.

42.

Saṅghabhaddaṃ asiggāhaṃ, kāsi bandhuṃ mahesiyā;

Yathārahamadā ceva, ṭhānantaramanālayo.

43.

Katvā veḷuvanaṃ rājā, sāgalīnaṃ niyojayī;

Jamburantaragallañca, kāsi mātikapiṭṭhikaṃ.

44.

Rañño tasse’va rajjamhi, kāliṅgesu mahīpati;

Sattānaṃ maraṇaṃ yuddhe, disvā saṃviggamānaso.

45.

Imaṃ dīpamupāgamma, pabbajjā katanicchayo;

Jotipālamhi pabbaji, rājā sakkāsi taṃ ciraṃ.

46.

Padhānaṭhānaṃ tassa’kā, vihāre mattapabbate;

Tassāmacco mahesī ca, tathevā’gamma pabbajuṃ.

47.

Rañño mahesī sutvāna, tassa pabbajjamuttamaṃ;

Sakkaccaṃ tamupaṭṭhāsi, ratanavhañca kārayi.

48.

Adā rājā amaccassa, pācīnakaṇḍarājiyaṃ;

Vettavāsavihārañca, so’dā saṅghassa taṃ yati.

49.

Rājattheremate rājā, socitvā parideviya;

Padhānaṭhānaṃ kāresi, cūḷagallavihārake.

50.

Palaṃnagaragañceva, tassa ṭhānañhi kārayi;

Evaṃ tadatthaṃ puññāni, bahūni’pi mahīpati.

51.

Jotipālita theramhi, tūpārāmamhi cetiyaṃ;

Vandamāne pabhijjitvā, bhāgo taṃ purato pati.

52.

Pakkositvāna rājānaṃ, thero dassesi dukkhito;

Rājā disvāva saṃviggo, kammaṃ paṭṭhapi taṃkhaṇe.

53.

Dakkhiṇakkhakadhātuṃ so, lohapāsādakucchiyaṃ;

Sārakkhaṃ ṭhapayitvāna, rattindivamapūjayi.

54.

Navakamme cirāyante, thūpārāmamhi devatā;

Supinaṃ tassa dassesuṃ, rattimārāmikā viya.

55.

Sace rājā papañceti, kātuṃ dhātugharaṃ mayaṃ;

Dhātuṃ gahetvā gacchāma, yatthatatthā’ti taṃkhaṇe.

56.

Rājā pabuddho saṃviggo, na cireneva kārayi;

Kammaṃ dhātugharesabbaṃ, cittakammādisaññuttaṃ.

57.

Catasso paṭimāyo ca, pallaṅke ca silāmaye;

Hemacchattaṃ silādanta-kammaṃ gehamhi sabbaso.

58.

Mahāmaccādayo’kaṃsu , karaṇḍānaṃ sataṃ nava;

Devānaṃpiyatissassa, kammañca nikhilaṃ navaṃ.

59.

Sabbussāhena kāretvā, mahāpūjaṃ yathārahaṃ;

Ānetvā lohapāsādā, dhātuṃ sabbādarena so.

60.

Jotipālaṃ mahātheraṃ, sasaṅghaṃ parivāriya;

Parihārena vaḍḍhesi, dhātuṃ dhātukaraṇḍake.

61.

Dhātugehassa pādāsi, laṅkādīpaṃ sahattanā;

Lābhaggāma-madā tassā, rakkhakānaṃ mahesiyā.

62.

Nāgadīpamhi gehañca, rājāyatanadhātuyā;

Uṇṇalomagharañceva, chattamāmalacetiye.

63.

Tattha gāmaṃ vihārassa, yāgudānāya’dāsi ca;

Vihārassa’bhayassā’dā, gāmamaṅgaṇasālakaṃ.

64.

Nāmaṃ katvāna so’kāsi, attano ca mahesiyā;

Dāṭhaggabodhimāvāsaṃ, vihāre atayuttare.

65.

Devī kapālanāgaṃ sā, vihāraṃ sādhukāriya;

Tasse’vādā vihārassa, sampannacatupaccayaṃ.

66.

Gehaṃ jetavane kāsi, rājā rājatacumbaṭaṃ;

Udapānaṃ maṇāpesi, sova bodhigharantike.

67.

Gaṅgātaṭaṃ valāhassaṃ, vāpiṃ giritaṭañcakā;

Mahāpāḷiṃpi vaḍḍhesi, bhatanāvañca kārayi.

68.

Bhikkhūnīnaṃ mahesī ca, bhattavaṃsaṃ samādisi;

Evaṃ puññāni katvā so, divaṃ’gā dasame same.

69.

Evaṃ puññaratā narādhipatayo sampannabhogā gamuṃ;

Maccusseva vasaṃ tatohi matimā sammā bhavassīdisaṃ;

Passanto niyamaṃ vihāya vidhinā sabbaṃ bhave saṅgatiṃ;

Nibbānābhimukho careyya dhitimā pabbajjamajjhūpago.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Ekacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app