Pañcama pariccheda

Tatiyadhammasaṃgīti

1.

Yā mahākassapādīhi , mahātherehi ādito;

Katā saddhamma saṃgīti, theriyā’ti pavuccati.

2.

Eko’va theravādo so, ādivassasate ahu;

Aññācariyavādātu, tato oraṃ ajāyisuṃ.

3.

Tehi saṃgītikārehi, therehi dutiyehi te;

Niggahitā pāpabhikkhū, sabbe dasasahassakā.

4.

Akaṃsā’cariyavādaṃ te, mahāsaṃgītināmakā;

Tato gokulikā jātā, ekabbohārikāpi ca.

5.

Gokulikehi paṇṇatti-vādā bāhulikāpi ca;

Cetiyavādā tesveva, samatāsaṅghikā cha te.

6.

Punāpi theravādehi, mahiṃsāsakabhikkhavo;

Vajjīputtakabhikkhū ca, duve jātā ime khalu.

7.

Jātā’tha dhammuttariyā, bhadrayānikabhikkhavo;

Channāgārā sammitiyā, vajjīputtiyabhikkhūti.

8.

Mahiṃsāsakabhikkhūhi, bhikkhū sabbattha vādino;

Dhammaguttiyabhikkhū ca, jātā khalu ime duve.

9.

Jātā sabbatthivādīhi, kassapiyā tato pana;

Jātā saṅkantikā bhikkhū, suttavādā tato pana.

10.

Theravādena saha te, honti dvādasi’mepi ca;

Pubbe vuttachavādā ca, iti aṭṭhārasā khilā.

11.

Sattarasāpi dutiye, jātā vasassate iti;

Aññācariyavādā tu, tato oramajāyisuṃ.

12.

Hematā rājagiriyā, tathā siddhatthikāpi ca;

Pubbaseliyabhikkhū ca, tathā aparaseliyā.

13.

Vājiriyā cha etehi, jambudīpamhi bhinnakā;

Dhammaruci ca sāgaliyā, laṃkādīpamhi bhinnakā.

Ācariyakulavādakathā niṭṭhitā.

Dhammāsokābhiseka

14.

Kāḷāsokassa puttā tu, ahesuṃ dasabhātikā;

Bāvīsatiṃ te vassāni, rajjaṃ samanusāsisuṃ.

15.

Nava nandā tato āsuṃ, kameneva narādhipā;

Te’pi bāvīsavassāni, rajjaṃ samanusāsisuṃ.

16.

Moriyānaṃ khattiyānaṃ, vaṃse jātaṃ siridharaṃ;

Candaguttoti paññātaṃ, cāṇakko brāhmaṇo tato.

17.

Navamaṃ dhananandaṃ taṃ, ghātetvā caṇḍakodhasā;

Sakale jambudīpasmiṃ, rajje samabhisiñcī so.

18.

So catuvīsavassāniṃ, rājā rajjamakārayi;

Tassa putto bindusāro, aṭṭhavīsati kārayi.

19.

Bindusārasutā āsuṃ, sataṃ eko ca vissutā;

Asoko āsi tesaṃ tu, puññatejobaliddhiko.

20.

Vemātike bhātaro so, hantvā ekūnakaṃ sataṃ;

Sakale jambudīpasmiṃ, ekarajjamapāpuṇi.

21.

Jinanibbānato pacchā, pure tassābhisekato;

Sāṭṭhārasaṃ vassasata-dvayamevaṃ vijāniya.

22.

Patvā catūhi vassehi, ekarajjaṃ mahāyaso;

Pure pāṭaliputtasmiṃ, attānamabhisecayi.

23.

Tassā’bhisekena samaṃ, ākāse bhūmiyaṃ tathā;

Yojane yojane āṇā, niccaṃ pavattitā ahu.

24.

Anotatto dakākāje, aṭṭhanesuṃ dine dine;

Devā devo akā tehi, saṃvibhāgaṃ janassaca.

25.

Nāgalatādantakaṭṭhaṃ, ānesuṃ himavantato;

Anekesaṃ sahassānaṃ, devā eva pahonakaṃ.

26.

Agadā’malakañceva, tathāgada haritakaṃ;

Tato’va amapakkañca, vaṇṇagandharasuttamaṃ.

27.

Pañcavaṇṇāni vatthāni, tatthapuñjanapaṭṭakaṃ;

Pītañca dibbapānañca, chaddantadahato maru.

28.

Marantā nagare tasmiṃ, migasūkarapakkhino;

Āgantvāna mahānasaṃ, sayameva maranti ca.

29.

Gāvo tattha carāpetvā, vajamānenti dīpino;

Khetta vatthutaḷākādiṃ, pālenti migasūkarā.

30.

Sumanaṃ pupphapaṭakaṃ, abhuttaṃ dibbamuppalaṃ;

Vilepanaṃ añjanañca, nāgānāgāvimānato.

31.

Sālivāhasahassāni, navutiṃ tu suvā pana;

Chaddantadahatoyeva, āhariṃsu dine dine.

32.

Te sālinitthusakaṇe, akhaṇḍetvāna taṇḍule;

Akaṃsu mūsikā tehi, bhattaṃ rājakule ahu.

33.

Akaṃsu sassataṃ tassa, madhūni madhumakkhikā;

Tathā kammārasālāsu, acchākūṭāni pātayuṃ.

34.

Karavikā sakuṇikā, manuññamadhurassarā;

Akaṃsu tassā’gantvāna, rañño madhuravassitaṃ.

35.

Rājā’bhisitto so’soko,

Kumāraṃ tissasavhayaṃ;

Kaṇiṭṭhaṃ saṃsodariyaṃ, uparajje’bhisecayi.

Dhammāsokābhiseko niṭṭhito

Nigrodhasāmaṇera dassana

36.

Pitā saṭṭhisahassāni, brāhmaṇe brahmapakkhike;

Bhojesi sopi teyeva, tīṇi vassāni bhojayi.

37.

Disvā’nupasamaṃ tesaṃ, asoko parivesane;

Viceyya dānaṃ dassanti, amacce sanniyojiya.

38.

Āṇāpayitvā matimā, nānāpāsaṇḍike visuṃ;

Vīmaṃsitvā nisajjāya, bhojāpetvā visajjayi.

39.

Kāle vātāyanagato, santaṃ racchāgataṃ yatiṃ;

Nigrodhasāmaṇeraṃ so, disvā cittaṃ pasādayi.

40.

Bindusārassa puttānaṃ, sabbesaṃ jeṭṭhabhātuno;

Sumanassa kumārassa, putto so hi kumārako.

41.

Asoko pitarā dinnaṃ, rajjamujjeniyañhi so;

Hitvā’gato pupphapuraṃ, bindusāre gilānake.

42.

Katvā puraṃ sakāyattaṃ, mate pitari bhātaraṃ;

Ghātetvā jeṭṭhakaṃ rajjaṃ, aggahesi pure vare.

43.

Sumanassa kumārassa, devī tannāmikā tato;

Gabbhinī nikkhamitvāna, pācinadvārato bahi.

44.

Caṇḍālagāma magamā, tattha nigrodhadevatā;

Tamālapiyanāmena, mā patvā gharakaṃ adā.

45.

Tadahe’va varaṃ puttaṃ, vijāyitvā sutassa sā;

Nigrodhoti akā nāmaṃ, devatā nuggahānugā.

46.

Disvā taṃ jeṭṭhacaṇḍālo, attano sāminiṃ viya;

Maññanto taṃ upaṭṭhāsi, sattavassāni sādhukaṃ.

47.

Taṃ mahāvaruṇo thero, tadā disvā kumārakaṃ;

Upanissaya sampannaṃ, arahā pucchi mātaraṃ.

48.

Pabbājesi khuragge so, arahattamapāpuṇi;

Dassanāyo’pa gacchanto, so tato mātudeviyā.

49.

Dakkhiṇena ca dvārena, pavisitvā puruttamaṃ;

Taṃ gāmagāmimaggena, yāti rājaṅgaṇe tadā.

50.

Santāya iriyā yasmiṃ, pasīdi samahīpati;

Pubbe’va sannivāsena, pemaṃ tasmiṃ ajāyatha.

51.

Pubbe kira tayo āsuṃ, bhātaro madhu vāṇijā;

Eko madhuṃ vikkiṇāti, āharanti madhuṃ duve.

52.

Eko paccekasambuddho, vaṇarogāturo ahu;

Añño paccekasambuddho, tadatthaṃ madhuvatthiko.

53.

Piṇḍacārikavattena, nagaraṃ pāvisī tadā;

Titthaṃ jalatthaṃ gacchanti, ekā ceṭī tamaddasa.

54.

Pucchitvā madhukāmattaṃ, ñatvā hatthena ādisi;

Eso madhvāpaṇo bhante, tattha gacchā’ti abravi.

55.

Tattha pattassa buddhassa, vāṇijo so pasādavā;

Vissandayanto mukhato, pattapuraṃ madhuṃ adā.

56.

Puṇṇañca uppatantañca, patitañca mahītale;

Disvā madhuṃ pasanno so, evaṃ paṇidahī tadā.

57.

Jambudīpe ekarajjaṃ, dānenā’nena hotu me;

Ākāse yojane āṇā, bhūmiyaṃ yojaneti ca.

58.

Bhātare āgate āha, edisassa madhuṃ adaṃ;

Anumodatha tumhe taṃ, tumhākañca yato madhu.

59.

Jeṭṭho āha atuṭṭho so,

Caṇḍālo nūna sosiyaṃ;

Nivāsentīti caṇḍālā,

Kāsāyāni sadā iti.

60.

Majjho paccekabuddhaṃ taṃ, khipapāraṇṇave iti;

Pattidānavaco tassa, sutvā te cānumodisuṃ.

61.

Āpaṇā desikaṃ yātu, devittaṃ tassa patthayi;

Ādissamānasandhi ca, rūpaṃ atimanoramaṃ.

62.

Asoko madhudo’sandhi-mittādevī tu ceṭikā;

Caṇḍālavādī nigrodho, tisso so pāravādiko.

63.

Caṇḍālavādī caṇḍāla-gāme āsi yato tu so;

Patthesi mokkhaṃ mokkhañca, satta vassova pāpuṇi.

64.

Niviṭṭhapemo tasmiṃ so, rājā’ti turito tato;

Pakkosāpesi taṃ so tu, santavuttī upāgami.

65.

Nisida tātā’nurūpe, āsane tā’ha bhūpati;

Adisvā bhikkhumaññaṃ so, sīhāsanamupāgami.

66.

Tasmiṃ pallaṅkamāyāte, rājāiti vicintayi;

Ajjā’yaṃ sāmaṇero me, ghare hessati sāmiko.

67.

Ālambitvā karaṃ rañño, so pallaṅke samāruhi;

Nisīdi rājapallaṅke, setacchattassa heṭṭhato.

68.

Disvā tathā nisinnaṃ taṃ, asoko so mahīpati;

Sambhāvetvāna guṇato, tuṭṭho’tīva tadā ahu.

69.

Attano paṭiyattena, khajjabhojjena tappiya;

Sambuddhadesitaṃ dhammaṃ, sāmaṇeramapucchitaṃ.

70.

Tassa’ppamādavaggaṃ so, sāmaṇero abhāsatha;

Taṃ sutvā bhūmipālo so, pasanno jinasāsane.

71.

Aṭṭha te niccabhattāni, dammi tātā’ti āha taṃ;

Upajjhāyassa me rāja, tāni dammīti āha so.

72.

Puna aṭṭhasu dinnesu, tāna’dā cariyassa so;

Puna aṭṭhasu dinnesu, bhikkhusaṅghassa tāna’dā.

73.

Puna aṭṭhasu dinnesu, adhivāsesi buddhimā;

Dvattiṃsabhikkhū ādāya, dutiyadivase gato.

74.

Sahatthā tappito raññā, dhammaṃ desiya bhūpatiṃ;

Saraṇesu ca sīlesu, ṭhapesi samahājanaṃ.

Nigrodhasāmaṇeradassanaṃ

Sāsanappavesa

75.

Tato rājā pasanno so, diguṇena dine dine;

Bhikkhū saṭṭhisahassāni, anupubbenu’paṭhahi.

76.

Tatthiyānaṃ sahassāni, nikaḍḍhitvāna saṭṭhiso;

Saṭṭhibhikkhusahassāni, ghare niccamabhojayi.

77.

Saṭṭhibhikkhusahassāni , bhojetuṃ turito hi so;

Paṭiyādāpayitvāna, khajjabhojjaṃ mahārahaṃ.

78.

Bhūsāpetvāna nagaraṃ, gantvā saṅghaṃ nimantiya;

Gharaṃ netvāna bhojetvā, datvā sāmaṇakaṃ bahuṃ.

79.

Satthārā desito dhammo, kittakoti apucchatha;

Byākāsi moggaliputto, tissatthero tadassataṃ.

80.

Sutvāna caturāsīti, dhammakkhandhā’ti so’bravi;

Pūjemi te’haṃ paccekaṃ, vihārenā’ti bhūpati.

81.

Datvā tadā channavuti-dhanakoṭiṃ mahīpati;

Puresu caturāsīti-sahassesu mahītale.

82.

Tattha tatthe’va rājūhi, vihāre ārabhāpayi;

Sayaṃ asokārāmaṃ tu, kārāpetuṃ samārabhi.

83.

Ratanattayanigrodha-gilānānanti sāsane;

Paccekaṃ satasahassaṃ, so dāpesi dine dine.

84.

Dhanena buddhadinnena, thūpapūjā anekadhā;

Anekesu vihāresu, aneke akaruṃ sadā.

85.

Dhanena dhammadinnena, paccaye caturo vare;

Dhammadharānaṃ bhikkhūnaṃ, upanetuṃ sadā narā.

86.

Anotattodakājesu, saṅghassa caturo adā;

Te piṭakānaṃ therānaṃ, saṭṭhiye’kaṃ dine dine.

87.

Ekaṃ asandhimittāya, deviyā tu adāpayi;

Sayaṃ pana duveyeva, paribhuñji mahīpati.

88.

Saṭṭhibhikkhusahassānaṃ, dantakaṭṭhaṃ dine dine;

Soḷasitthisahassānaṃ, adā nāgalatāvhayaṃ.

89.

Athekadivasaṃ rājā, catusambuddhadassinaṃ;

Kappāyukaṃ mahākāḷaṃ, nāgarājaṃ mahiddhikaṃ.

90.

Suṇitvā tamānetuṃ, soṇḍasaṅkhalibandhanaṃ;

Pesayitvā tamānetvā, setacchattassa heṭṭhato.

91.

Pallaṅkamhi nisīdetvā, nānāpupphehi pūjiya;

Soḷasitthisahassehi, parivāriya abravi.

92.

Saddhammacakkavattissa , sambuddhassa mahesino;

Rūpaṃ anantañāṇassa, dassehi mama bho iti.

93.

Dvattiṃsalakkhaṇūpetaṃ, asītibyañjanujjalaṃ;

Byāmappabhāparikkhittaṃ, ketumālāhi sobhitaṃ.

94.

Nimmāsi nāgarājā so, buddharūpaṃ manoharaṃ;

Taṃ disvā’ti pasādassa, vimhayassa ca pūrito.

95.

Etena nimmitaṃ rūpaṃ, īdisaṃ kīdisaṃ nukho;

Tathāgatassa rūpanti, āsi pitunnatunnato.

96.

Akkhipūjanti saññātaṃ, taṃ sattāhaṃ nirantaraṃ;

Mahāmahaṃ mahārāja, kārāpesi mahiddhiko.

97.

Evaṃ mahānubhāvo ca, saddho cāpi mahīpati;

Thero ca moggaliputto, diṭṭhā pubbe vasīhi te.

Sāsanappaveso niṭṭhito.

Moggaliputtatissatherādayo

98.

Dutiye saṅgahe therā, pekkhantā’nāgatehi te;

Sāsanopaddavaṃ tassa, rañño kālamhi addasuṃ.

99.

Pekkhāntā sakale loke, tadupaddavaghātakaṃ;

Tissabrahmānamaddakkhuṃ, aciraṭṭhāyi jīvitaṃ.

100.

Tesaṃ samupasaṅkamma, āyāciṃsu mahāpatiṃ;

Manussesu’papajjitvā, tadupaddavaghātanaṃ.

101.

Adā paṭiññaṃ tesaṃ so, sāsanujjotanatthiko;

Siggavaṃ caṇḍavajjiñca avocuṃ dahare yati.

102.

Aṭṭhārasādikā vassa-satā upari hessati;

Upaddavo sāsanassa, na sambhossāma taṃ mayaṃ.

103.

Imaṃ tumhā’dhikaraṇaṃ, nopagañchittha bhikkhavo;

Daṇḍakammārahā tasmā, daṇḍakammapadañhi vo.

104.

Sāsanujjotanatthāya, tissabrahmā mahāpati;

Moggalibrāhmaṇaghare, paṭisandhiṃ gahessati.

105.

Kāle tumhesu eko taṃ, pabbājetu kumārakaṃ;

Eko taṃ buddhavacanaṃ, uggaṇhāpetu sādhukaṃ.

106.

Ahu upālitherassa,

Thero saddhivihāriko;

Dāsako soṇako tassa,

Dve therā soṇakassime.

107.

Ahu vesāliyaṃ pubbe-dāsako nāma sotthiyo;

Tisissasatajeṭṭho so, vasaṃ ācariyantike.

108.

Dvādasavassikoyeva, vedapāragato caraṃ;

Sasisso vālikārāme, vasantaṃ katasaṅgahaṃ.

109.

Upālitheraṃ passitvā, nisīditvā tadantike;

Vedesu gaṇṭhiṭhānāni, pucchi so tāni byākari.

110.

Sabbadhammānupatito, ekadhammo hi māṇava;

Sabbe dhammā osaranti, ekadhammo hi ko nu so.

111.

Iccāha nāmaṃ sandhāya, thero māṇavako tu so;

Nā’ññāsi pucchito manto, buddhamantoti bhāsito.

112.

Dehīti āha so āha, dema no vesadhārino;

Guruṃ āpucchi mantatthaṃ, mātaraṃ pitaraṃ tathā.

113.

Māṇavānaṃ satehe’sa, tīhi therassa santike;

Pabbajitvāna kālena, upasampajji māṇavo.

114.

Khīṇāsavasahassaṃ so, dāsakattherajeṭṭhakaṃ;

Upālithero vācesi, sakalaṃ piṭakattayaṃ.

115.

Gaṇanā vītivattā te, sesā’riya puthujjanā;

Piṭakānuggahitāni, yehi therassa santike.

116.

Kāsīsu kosalo nāma, satthavāhasuto ahu;

Giribbajaṃ vaṇijjāya, gato mātāpitūhi so.

117.

Agā veḷuvanaṃ pañca-dasavaso kumārako;

Māṇavaṃ pañcapaññāsa, parivāriya taṃ gatā.

118.

Sagaṇaṃ dāsakaṃ theraṃ, tattha disvā pasīdiya;

Pabbajjaṃ yāci so āha, tavā’puccha guruṃ iti.

119.

Bhattattayamabhuñjitvā , soṇako so kumārako;

Mātāpitūhi kāretvā, pabbajjānuññamāgato.

120.

Saddhiṃ tehi kumārehi, dāsakattherasantike;

Pabbajjaṃ upasampajja, uggaṇhi piṭakattayaṃ.

121.

Khīṇāsavasahassassa, therasissa gaṇassa so;

Ahosi piṭakaññussa, jeṭṭhako soṇako yati.

122.

Ahosi siggavo nāma, pure pāṭalināmako;

Paññavā’maccatanayo, aṭṭhārasasamo tu so.

123.

Pāsādesu vasaṃ tīsu, chaḷaḍḍhautusādhusu;

Amaccaputtaṃ ādāya, caṇḍavajjiṃ sahāyakaṃ.

124.

Purisānaṃ dasaddhehi, satehi parivārito;

Gantvāna kukkuṭārāmaṃ, soṇakattheramaddasa.

125.

Samāpattisamāpannaṃ, nisinnaṃ saṃvutindriyaṃ;

Vandi tenālapantaṃ taṃ, ñatvā saṅghamapucchitaṃ.

126.

Samāpattisamāpannā, nālapantī’ti āhu te;

Kathannu vuṭṭhahantīti, vuttā āhaṃsu bhikkhavo.

127.

Pakkosanāya satthussa, saṅghapakkosanāya ca;

Yathā kālaparicchedā, āyukkhayavasena ca.

128.

Vuṭṭhahantīti vatvāna, tesaṃ disvo’panissayaṃ;

Pāhesuṃ saṅghavacanaṃ, vuṭṭhāya sa tahiṃ agā.

129.

Kumāro pucchi kiṃ bhante, nālapitthāti āha so;

Bhuñjimha bhuñjitabbanti, āha bhojetha no api.

130.

Āha amhādise jāhe, sakkā bhojayituṃ iti;

Mātāpitu anuññāya, so kumārotha siggavo.

131.

Caṇḍavajjī ca tepañca-satāni purisāpi ca;

Pabbajjitvo’pasampajjuṃ, soṇattherassa santike.

132.

Upajjhāyantikeyeva, te duve piṭakattayaṃ;

Uggahesuñca kālena, chaḷabhiññaṃ labhiṃsu ca.

133.

Ñatvā tissa paṭisandhiṃ, tato pabhuti siggavo;

Thero so sattavassāni, taṃ gharaṃ upasaṅkami.

134.

Gacchāti vācāmattampi, sattavassāni nālabhi;

Alattha aṭṭhame vasse, gacchāti vacanaṃ tahiṃ.

135.

Taṃ nikkhamantaṃ pavisanto, disvā moggalibrāhmaṇo;

Kiñci laddhaṃ ghare noti, pucchi āmāti so’bravi.

136.

Gharaṃ gantvāna pucchitvā, dutiye divase tato;

Musāvādena niggaṇhi, theraṃ gharamupāgataṃ.

137.

Therassa vacanaṃ sutvā, so pasannamano dvijo;

Attano pakatena’ssa, niccaṃ bhikkhaṃ pavattayi.

138.

Kamena’ssa pasīdiṃsu, sabbe’pi gharamānusā;

Bhojāpesi dijo niccaṃ, nisīdāpiya taṃ ghare.

139.

Evaṃ kamena gacchanto, kāle soḷasavassiko;

Ahu tissakumāro so, tivedodadhipārago.

140.

Thero kathāsamuṭṭhānaṃ, hessate’va ghare iti;

Āsanāni na dassesi, ṭhapetvā māṇavāsanaṃ.

141.

Brahmalokagatattāva, sucikāmo ahosi so;

Tasmā so tassa pallaṅko, vāsayitvā lagīyati.

142.

Aññāsanaṃ apassanto, ṭhite there sasambhamo;

Tassa taṃ āsanaṃ tassa, paññapesi ghare jano.

143.

Disvā tattha nisinnaṃ taṃ, āgammā’cariyantikā;

Kujjhitvā māṇavo vācaṃ, amanāpaṃ udīrayi.

144.

Thero māṇava kiṃ mantaṃ, jānāsīti tamabravi;

Tameva pucchaṃ therassa, pacchā rocesi māṇavo.

145.

Jānāmīti paṭiññāya, there theraṃ apucchiso;

Gaṇṭhiṭhānāni vedesu, tassa thero’tha byākari.

146.

Gahaṭṭhoyeva thero so,

Vedapāragato ahu;

Na byākareyya kiṃ tassa,

Pabhinnapaṭisambhido.

Yassa cittaṃ uppajjati na nirujjhati,

Tassa cittaṃ nirujjhissati; Na uppajjissati,

Yassa vā pana cittaṃ nirujjhisati na uppajjissati;

Tassa cittaṃ uppajjati, na nirujjhatīti.

147.

Taṃ cittayamake pañhaṃ, pucchi thero visārado;

Andhakāro viya ahu, tassa so tamavoca so.

148.

Bhikkhuko nāma mantoti, buddha mantoti so bravi;

Dehīti vutte novesa-dhārino dammi taṃ iti.

149.

Mātāpitūhi’nuññāto, mantatthāya sa pabbajji;

Kammaṭṭhānamadā thero, pabbājetvā yathārahaṃ.

150.

Bhāvanaṃ anuyuñjanto, acirena mahāmatī;

Sotāphattiphalaṃ patto, thero ñatvāna taṃ tathā.

151.

Pesesi caṇḍavajjissa, therassantikamuggahaṃ;

Kātuṃ suttābhidhammānaṃ, sotatthā’kātaduggahaṃ.

152.

Tato so tissadaharo, ārabhitvā vipassanaṃ;

Chaḷabhiñño ahu kāle, therabhāvañca pāpuṇi.

153.

Atīva pākaṭo āsi, cando’va sūriyo’vaso;

Loko tassa vaco’maññī, sambuddhassa vacopiya.

Moggaliputtatissatherodayo niṭṭhīto.

154.

Ekāhaṃ uparājā so, adakkhi migavaṃ gato;

Kīḷamāne mige’raññe, disvā etaṃ vicintayi.

155.

Migāpi evaṃ kiḷanti, araññe tiṇagocarā;

Na kiḷissanti kiṃ bhikkhū, sukhāhāravihārino.

156.

Attano cintitaṃ rañño, ārocesi gharaṃ gato;

Saññāpetuṃ tu sattāhaṃ, rajjaṃ tassa adāsi so.

157.

Anubhohi ime rajjaṃ, sattāhaṃ tvaṃ kumāraka;

Tato taṃ ghātayissāmi, icca’voca mahīpati.

158.

Āhā’ti tamhi sattāhe,

Tvaṃ kenā’si kiso iti;

Maraṇassa bhayenāti,

Vutte rājā’ha taṃ puna.

159.

Sattāhā’haṃ marissaṃti, tvaṃ na kīḷi ime kathaṃ;

Kīḷissanti yati tāta, sadā maraṇasaññino.

160.

Iccevaṃ bhākarā vutto, sāsanasmiṃ pasīdi so;

Kālena migavaṃ gantvā, theramadakkhi saññataṃ.

161.

Nisinnaṃ rukkhamūlasmiṃ, so mahādhammarakkhitaṃ;

Sālasākhāya nāgena, bījayanta manāsavaṃ.

162.

Ayaṃ thero viyā’hampi, pabbajja jina sāsane;

Viharissaṃ kadā raññe, iti cintayi paññavā.

163.

Thero tassa pasādatthaṃ,

Upatitvā vihāyasā;

Gantvā asokārāmassa,

Pokkharañño jale ṭhito.

164.

Ākāse ṭhapayitvāna, cīvarāni varāni so;

Ogāhitvā pokkharaṇī, gattāni parisiñcatha.

165.

Taṃ iddhiṃ uparājā so, disvā’tīva pasīdiya;

Ajjeva pabbajissaṃti, buddhiṃcā’kāsi buddhimā.

166.

Upasaṅkamma rājānaṃ, pabbajjaṃ yāci sādaro;

Nivāretumasakkonto, tamādāya mahīpati.

167.

Mahatā parivārena, vihāramagamā sayaṃ;

Pabbaji so mahādhamma-rakkhitattherasantike.

168.

Saddhiṃ tena catusata-sahassāni narāpi ca;

Anupabbajitānantu, gaṇanā ca na vajjati.

169.

Bhāgineyyo narindassa, aggi brahmāti vissuto;

Ahosi rañño dhītāya, saṅghamittāya sāmiko.

170.

Tassā tassa suto cāpi,

Sumano nāma nāmaso;

Yācitvā so’pi rājānaṃ,

Uparājena pabbaji.

171.

Uparājassa pabbajjā, tassā’sokassa rājino;

Catutthe āsivassesā, mahājanahitodayā.

172.

Tattheva upasampanno, sampannaupanissayo;

Ghaṭento uparājā so, chaḷa’bhiñño’rahā ahu.

173.

Vihāre tesamāraddhe, sabbe sabbapuresupi;

Sādhukaṃ tīhi vassehi, niṭṭhāpesuṃ manorame.

174.

Therassa indaguttassa, kammādiṭṭhāyakassa tu;

Iddhiyā cā’su niṭṭhāsi, asokārāmasavhayo.

175.

Janena paribhuttesu, ṭhānesu ca tahiṃ tahiṃ;

Cetiyāni akāresi, ramaṇīyāni bhūpati.

176.

Purehi caturāsīti-sahassehi samantato;

Lekhe ekāhamānesuṃ, vihārā niṭṭhitā iti.

177.

Lekhe sutvā mahārājā, mahātejiddhi vikkamo;

Kātukāmo sakiṃyeva, sabbārāma mahāmahaṃ.

178.

Pure bheriṃ carāpesi, sattame divase ito;

Sabbārāmamaho hotu, sabbadesesu ekadā.

179.

Yojane yojane dentu, mahādānaṃ mahītale;

Karontu gāmārāmānaṃ, maggānañca vibhūsanaṃ.

180.

Vihāresu ca sabbesu, bhikkhusaṅghassa sabbathā;

Mahādānāni vattentu, yathākālaṃ yathābalaṃ.

181.

Dīpamālā pumphamālā-laṅkārehi tahiṃ tahiṃ;

Tūriyehi ca sabbehi, upahāraṃ anekadhā.

182.

Uposathaṅgānā’dāya, sabbe dhammaṃ suṇantu ca;

Pūjāvisesena’neke ca, karontu tadahepi ca.

183.

Sabbe sabbattha sabbathā, yathāṇattādhikāpi ca;

Pūjā sampaṭiyādesuṃ, devalokamanoramā.

184.

Tasmiṃ dine mahārājā, sabbālaṅkāra bhūsito;

Sahorodho sahāmacco, balogha parivārito.

185.

Agamāsi sakārāmaṃ, bhindanto viya mediniṃ;

Saṅghamajjhamhi aṭṭhāsi, vanditvā saṅghamuttamaṃ.

186.

Tasmiṃ samāgame āsuṃ, asīti bhikkhukoṭi yo;

Ahesuṃ satasahassaṃ, tesu khīṇāsavā yati.

187.

Navuti bhikkhusahassāni, ahū bhikkhuniyo tahiṃ;

Khiṇāsavā bhikkhuniyo, sahassaṃ āsu tāsu tu.

188.

Lokavivaraṇaṃ nāma, pāṭihīraṃ akaṃsu te;

Khīṇāsavā pasādatthaṃ, dhammāsokassa rājino.

189.

Caṇḍāsokoti ñāyittha, pubbe pāpena kammunā;

Dhammāsokoti ñāyittha, pacchā puññena kammunā.

190.

Samuddapariyantaṃ so, jambudīpaṃ samantato;

Passi sabbe vihāre ca, nānāpūjā vibhūsite.

191.

Atīva tuṭṭho te disvā, saṅghaṃ pucchi nisīdiya;

Kassa bhante pariccāgo, mahāsugata sāsane.

192.

Thero so moggaliputto, rañño pañhaṃ viyākari;

Dharamāne’pi sugate, natthi cāgī tayāsamo.

193.

Taṃ sutvā vacanaṃ bhiyyo, tuṭṭho rājā apucchi taṃ;

Buddhasāsana dāyādo, hoti kho mādiso iti.

194.

Thero tu rājaputtassa, mahindassū’panissayaṃ;

Tatheva rājadhītāya, saṅghamittāya pekkhiya.

195.

Sāsanassā’bhi vuddhiñca, taṃ hetukama vekkhiya;

Paccābhāsatha rājānaṃ, so sāsanadhurandharo.

196.

Tādiso’pi mahācāgī, dāyādo sāsanassa na;

Paccayadāyako’cceva, vuccate manujādhīpa.

197.

Yo tu puttaṃ dhītaraṃ vā,

Pabbajjāpeti sāsane;

So sāsanassa dāyādo,

Hoti no dāyako api.

198.

Atha sāsana dāyāda-bhāvamicchaṃ mahīpati;

Mahindaṃ saṅghamittañca, ṭhite tatra apucchatha.

199.

Pabbajissatha kiṃ tātā, pabbajjā mahatī matā;

Pituno vacanaṃ sutvā, pitaraṃ te abhāsisuṃ.

200.

Ajjeva pabbajissāma, sace tvaṃ deva icchasi;

Amhañca lābho tumhañca, pabbajjāya bhavissati.

201.

Uparājassa pabbajja-kālabho pabhutīhi so;

Sā cāpi aggibrahmassa, pabbajjā katanicchayā.

202.

Uparajjaṃ mahīndassa, dātukāmo’pi bhūpati;

Tato’pi adhikāsā’ti, pabbajjaṃyeva rocayi.

203.

Piyaṃ puttaṃ mahindañca, buddhirūpabaloditaṃ;

Pabbajjā pesi samahaṃ, saṅgha mittañca dhītaraṃ.

204.

Tadā vīsativasso so, mahindo rājanandano;

Saṅghamittā rājadhītā, aṭṭhārasasamā tadā.

205.

Tadaheva ahu tassa, pabbajjā upasampadā;

Pabbajjā sikkhādānañca, tassā ca tadahu ahu.

206.

Upajjhāyo kumārassa, ahu moggalisavhayo;

Pabbājesi mahādeva-tthero majjhantiko pana.

207.

Kammavācaṃ akā tasmiṃ, so’pasampadamaṇḍale;

Arahattaṃ mahindo so, patto sapaṭisambhidaṃ.

208.

Saṅghamittā’hu’pajjhāyā , dhammapālāti vissutā;

Ācariyā āyupāli, kāle sā’si anāsavā.

209.

Ubho sāsanapajjotā, laṃkādīpopakārino;

Chaṭṭhe vasse pabbajiṃsu, dhammāsokassa rājino.

210.

Mahāmahindo vassehi, tīhi dīpappasādako;

Piṭakattayaṃ muggaṇhi, upajjhāyassa santike.

211.

Sā bhikkhunī candalekhā, mahindo bhikkhū sūriyo;

Sambuddha sāsanākāsaṃ, te sadā sobhayuṃ tadā.

212.

Vane pāṭaliputtamhā, vane vanacaro caraṃ;

Kuntakinnariyā saddhiṃ, saṃvāsaṃ kappayī kira.

213.

Tena saṃvāsamanvāya,

Sā putte janayī duve;

Tisso jeṭṭho kaṇiṭṭho tu,

Sumitto nāma nāmato.

214.

Mahāvaruṇattherassa, kāle pabbajja santike;

Arahattaṃ pāpuṇiṃsu, chaḷabhiññaṃ guṇaṃ ubho.

215.

Pāde kīṭavisenā’si, phuṭṭho jeṭṭho savedano;

Āha puṭṭho kaṇiṭṭhena, bhesajjaṃ pasataṃ ghaṭaṃ.

216.

Rañño nivedanaṃ thero, gilānavattato’pi so;

Sappisatthañca caraṇaṃ, pacchābhattaṃ paṭikkhipi.

217.

Piṇḍāya ce caraṃ sappiṃ, labhase tvaṃ tamāhara;

Icchāha tissathero so, sumittaṃ theramuttamaṃ.

218.

Piṇḍāya caratā tena, na laddhaṃ pasataṃ ghataṃ;

Sappikumbhasatenāpi, byādhijāto asādhiyo.

219.

Teneva byādhinā thero, patto āyukkhayantikaṃ;

Ovaditvāppamādena, nibbātuṃ mānasaṃ akā.

220.

Ākāsamhi nisīditvā, tejodhātuvasena so;

Yathāruci adhiṭṭhāya, sarīraṃ parinibbuto.

221.

Jālāsarīrā nikkhamma, nimmaṃsachārikaṃ ḍahi;

Therassa sakalaṃ kāyaṃ, aṭṭhikānituno ḍahi.

222.

Sutvā nibbūtimetassa, tissatherassa bhūpati;

Agamāsi sakārāmaṃ, janogha parivārito.

223.

Hattikkhandhagato rājā, tānaṭṭhina’varopiya;

Kāretvā dhātusakkāraṃ, saṅghaṃ byādhimapucchitaṃ.

224.

Taṃ sutvā jātasaṃvego, puradvāresu kāriya;

Sudhācitā pokkharaṇī, bhesajjānañca pūriya.

225.

Pāpesi bhikkhusaṅghassa, bhesajjāni dine dine;

Mā hotu bhikkhusaṅghassa, bhesajjaṃ dullabhaṃ iti.

226.

Sumittathero nibbāyi, caṅkamanto’va caṅkame;

Pasīdi sāsane’tīva, tenāpi ca mahājano.

227.

Kuntiputtā duve therā,

Te lokahitakārino;

Nibbāyiṃsu asokassa,

Rañño vassamhi aṭṭhame.

228.

Tato pabhuti saṅghassa, lābho’tīva mahā ahu;

Pacchā pasannā ca janā, yasmā lābhaṃ pavattayuṃ.

229.

Pahīnalābhasakkārā, titthiyā lābhakāraṇā;

Sayaṃ kāsāyamādāya, vasiṃsu saha bhikkhūhi.

230.

Yathāsakañca te vādaṃ, buddhavādo’ti dīpayuṃ;

Yathāsakañca kiriyā, akariṃsu yathāruci.

231.

Tato moggaliputto so,

Thero thira guṇodayo;

Sāsanabbudamuppannaṃ,

Disvā tamatikakkhalaṃ.

232.

Tasso’pasamane kālaṃ, dīghadassī avekkhiya;

Datvā mahindatherassa, mahābhikkhugaṇaṃ sakaṃ.

233.

Uddhaṃ gaṅgāya eko’va, ahogaṅgamhi pabbate;

Vihāsi sattavassāni, viveka manubrūhayaṃ.

234.

Titthiyānaṃ bahucattā ca, dubbaccattā ca bhikkhavo;

Tesaṃ kātuṃ na sakkhiṃsu, dhammena paṭisedhanaṃ.

235.

Teneva jambudīpamhi, sabbārāmesu bhikkhavo;

Sattavassāni nākaṃsu, uposatha pavāraṇaṃ.

236.

Taṃ sutvā mahārājā, dhammāsoko mahāyaso;

Ekaṃ amaccaṃ pesesi, asokārāma muttamaṃ.

237.

Gantvā’dhikaraṇaṃ etaṃ, vupasamma uposathaṃ;

Kārehi bhikkhusaṅghena, pamā’rāme tuvaṃ iti.

238.

Gantvāna sannipātetvā, bhikkhusaṅghaṃ sadummati;

Uposathaṃ karothāti, sāvesi rājasāsanaṃ.

239.

Uposathaṃ tittiyehi, na karoma mayaṃ iti;

Avo ca bhikkhusaṅgho taṃ, amaccaṃ mūḷhamānasaṃ.

240.

So’macco katipayānaṃ, therānaṃ paṭipāṭiyā;

Acchindi asinā sīsaṃ, kāremīti uposathaṃ.

241.

Rājabhātā tissatthero, taṃ disvā kiriyaṃ lahuṃ;

Gantvāna tassa āsanne, sāsanamhi nisidi so.

242.

Theraṃ disvā amacco so, gantvā rañño nivedayi;

Sabbaṃ pavattiṃ taṃ sutvā, jātadāho mahīpati.

243.

Sīghaṃ gantvā bhikkhusaṅghaṃ, pucchi ubbiggamānaso;

Evaṃ katena kammena, kassa pāpaṃ siyā iti.

244.

Tesaṃ apaṇḍitā keci, pāpaṃ tuyhanti keci tu;

Ubhinnaṃcā’ti āhaṃsu, natthi tuyhanti paṇḍitā.

245.

Taṃ sutvā’ha mahārājā, samattho atthi bhikkhuna;

Vimatiṃ me vinodetvā, kātuṃ sāsanapaggahaṃ.

246.

Atthi moggaliputto so,

Tissatthero rathesabha;

Icchāha saṅgho rājānaṃ,

Rāja tatthā’si sādaro.

247.

Visuṃ bhikkhusahassena, caturo parivārite;

Thero narasahassena, amacce caturo tathā.

248.

Tadaheyeva pesesi, attano vacanena so;

Theraṃ ānetu me tehi, tathā vutte sanāgami.

249.

Taṃ sutvā puna aṭṭha’ttha, there’macce ca pesayi;

Visuṃ sahassapurise, pubbe viya sanāgami.

250.

Rājā pucchi kathaṃ thero, āgaccheyya nu kho iti;

Bhikkhū āhaṃsu therassa, tassa’gamanakāraṇaṃ.

251.

Hoti bhante upatthambho, kātuṃ sāsanapaggahaṃ;

Iti vutte mahārāja, thero essati so iti.

252.

Punāpi thero’macce ca, rājā soḷasa soḷasa;

Visuṃ sahassa purise, tathā vatvāna pesayi.

253.

Thero mahallatte’pi, nārohissati yānakaṃ;

Theraṃ gaṅgāya nāvāya, ānethā’ti ca abravi.

254.

Gantvā te taṃ tathā’vocuṃ,

So taṃ sutvā’va uṭṭhahi;

Nāvāya theraṃ ānesuṃ,

Rājā paccuggamī tahiṃ.

255.

Jāṇumattaṃ jalaṃ rājo’gahetvā dakkhiṇaṃ karaṃ;

Nāvāya otarantassa, therassā’dāsi gāravo.

256.

Dakkhiṇaṃ dakkhiṇeyyo so, karaṃ rañño’nukampako;

Ālambitvā’nukampāya, thero nāvāya otari.

257.

Rājā theraṃ nayitvāna, uyyānaṃ rativaḍḍhanaṃ;

Therassa pāde dhovitvā, makkhetvā ca nisīdiya.

258.

Samatthabhāvaṃ therassa, vīmaṃsanto mahīpati;

Daṭṭhukāmo ahaṃ bhante, pāṭihīranti abravi.

259.

Kanti vutte mahīkampaṃ, āha taṃ puna rāhaso;

Sakalāye’ka desāya, kataraṃ daṭṭhumicchasi.

260.

Ko dukkaroti pucchitvā, eka desāya kampanaṃ;

Dukkaranti suṇitvāna, taṃ duṭṭhukāmataṃ bravī.

261.

Rathaṃ assaṃ manussañca, pātiñcodaka pūritaṃ;

Thero yojana sīmāya, antaramhi catuddise.

262.

Ṭhapāpetvā tadaḍḍhehi, saha taṃ yojanaṃ mahiṃ;

Cālesi iddhiyā tatra, nisinnassa ca dassayi.

263.

Tenā’maccena bhikkhūnaṃ, maraṇena’ttanopi ca;

Pāpassa’tthitta natthittaṃ, theraṃ pucchi mahīpati.

264.

Paṭicca kammaṃ natthīti, kiliṭṭhaṃ cetanaṃ vinā;

Thero bodhesi rājānaṃ, vatvā tittirajātakaṃ.

265.

Vasanto tattha sattāhaṃ, rājuyyāne manorame;

Sikkhāpesi mahīpālaṃ, sambuddhasamayaṃ subhaṃ.

266.

Tasmiṃyeva ca sattā he, duve yakkhe mahīpati;

Pesetvā mahiyaṃ bhikkhū, asese sannipātayi.

267.

Sattame divase gantvā, sakārāmaṃ manoramaṃ;

Kāresi bhikkhusaṅghassa, sannipātamasesato.

268.

Therena saha ekante, nisinno sāṇiantare;

Ekekaladdhike bhikkhu, pakkositvāna santikaṃ.

269.

Kiṃvādī sugato bhante, iti pucchi mahīpati;

Te sassatādikaṃ diṭṭhiṃ, byākariṃsu yathāsakaṃ.

270.

Te micchādiṭṭhike sabbe, rājā uppabbājāpayī;

Sabbe saṭṭhisahassāni, āsuṃ uppabbajāpitā.

271.

Apucchi dhammike bhikkhū, kiṃvādī sugato iti;

Vibhajjavādī tāhaṃsu, taṃ theraṃ pucchi bhūpati.

272.

Vibhajjavādī sambuddho,

Hoti bhante’ti āha so;

Thero’ āmā’ti taṃ sutvā,

Rājā tuṭṭhamano tadā.

273.

Saṅgho pisodhito yasmā,

Tasmā saṅgho uposathaṃ;

Karotu bhante iccevaṃ,

Vatvā therassa bhūpati.

274.

Saṅghassa rakkhaṃ datvāna, nagaraṃ pāvisī subhaṃ;

Saṅgho samaggo hutvāna, tadā’kāsi uposathaṃ.

275.

Thero aneka saṅkhamhā, bhikkhusaṅghā visārade;

Chaḷabhiññe tepiṭake, pabhinnapaṭisambhide.

276.

Bhikkhusahassaṃ uccini, kātuṃ saddhammaṃ saṅgahaṃ;

Tehi asokārāmamhi, akā saddhamma saṅgahaṃ.

277.

Mahākassapatthero ca, yasatthero ca kārayuṃ;

Yathā te dhamma saṃgītiṃ, tissattheropi taṃ tathā.

278.

Tathāvatthuppakaraṇaṃ, paravādappamaddanaṃ;

Abhāsi tissatthero ca, tasmiṃ saṃgīti maṇḍale.

279.

Evaṃ bhikkhusahassena, rakkhāya’soka rājino;

Ayaṃ navahi māsehi, dhamma saṃgīti niṭṭhitā.

280.

Rañño sattarase vasse, dvāsattatisamo isi;

Mahāpavāraṇāya’so, saṃgīti taṃ samāpayi.

281.

Sādhukāraṃ dadantīva, sāsanaṭṭhiti kāraṇaṃ;

Saṃgīti pariyosāne, akammittha mahāmahī.

282.

Hitvā seṭṭhaṃ brahmavimānampi manuññaṃ;

Jegucchaṃ so sāsanahetunaralokaṃ;

Āgammā’kā sāsanakiccaṃ katakicco;

Konāma’ñño sāsanakiccamhi pamajjeti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Tatiyadhammasaṃgīti nāma

Pañcamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app