1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti

ĐỌC BÀI VIẾT

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo ‘‘na vandati nāsanā vuṭṭhāti, nāpi

ĐỌC BÀI VIẾT

3. Gahapativaggo

3. Gahapativaggo 1. Paṭhamauggasuttavaṇṇanā 21. Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu

ĐỌC BÀI VIẾT

4. Dānavaggo

4. Dānavaggo 1. Paṭhamadānasuttavaṇṇanā 31. Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti,

ĐỌC BÀI VIẾT

5. Uposathavaggo

5. Uposathavaggo 4. Vāseṭṭhasuttavaṇṇanā 44. Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti

ĐỌC BÀI VIẾT

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1. Gotamīsuttavaṇṇanā 51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā

ĐỌC BÀI VIẾT

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1. Icchāsuttavaṇṇanā 61. Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca.

ĐỌC BÀI VIẾT

(8) 3. Yamakavaggo

(8) 3. Yamakavaggo 1-2. Saddhāsuttadvayavaṇṇanā 71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya

ĐỌC BÀI VIẾT

(9) 4. Sativaggo

(9) 4. Sativaggo 1-2. Satisampajaññasuttavaṇṇanā 81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ

ĐỌC BÀI VIẾT

(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91. Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā,

ĐỌC BÀI VIẾT

1. Sambodhivaggo

1. Sambodhivaggo 1. Sambodhisuttavaṇṇanā 1. Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko

ĐỌC BÀI VIẾT

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Sīhanādasuttavaṇṇanā 11. Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti ‘‘sace satthā cārikaṃ pakkamitukāmo assa , imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya

ĐỌC BÀI VIẾT

3. Sattāvāsavaggo

3. Sattāvāsavaggo 1. Tiṭhānasuttavaṇṇanā 21. Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti ‘‘idaṃ mayha’’nti pariggaharahitā. Niyatāyukāti

ĐỌC BÀI VIẾT

4. Mahāvaggo

4. Mahāvaggo 1-2. Anupubbavihārasuttādivaṇṇanā 32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti

ĐỌC BÀI VIẾT

5. Sāmaññavaggo

5. Sāmaññavaggo 1. Sambādhasuttavaṇṇanā 42. Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti

ĐỌC BÀI VIẾT

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app