Ekūnacattālīsatima pariccheda

Rājadvayadīpano

1.

Tato kassapanāmo so, pāpako narapālako;

Assa go pañcasūdañca, pesayitvāna bhātikaṃ.

2.

Mārāpetuṃ asakkonto, bhīto sīhagiriṃ gato;

Durārohaṃ manussehi, sodhāpetvā samantato.

3.

Pākārena parikkhippa, sīhākārena kārayi;

Tattha nisseṇi gehāni, tena taṃ nāmako ahū.

4.

Saṃharitvā dhanaṃ tattha, nidahitvā sugopitaṃ;

Attano nihitānaṃ so, rakkhaṃ datvā tahiṃ tahiṃ.

5.

Katvā rājagharaṃ tattha, dassaneyyaṃ manoramaṃ;

Dutiyālakamandaṃva, kuverova tahiṃ vasi.

6.

Migāro nāma kāresi, senāpati sanāmakaṃ;

Pariveṇaṃ tathāgeha-mabhisekajinissa ca.

7.

Tassābhisekaṃ yācitvā, silāsambuddhato’dhiraṃ;

Aladdhāsāmi no rajje, jānissāmīti saṇṭhahi.

8.

Hutvā vippaṭisārī so, attanā katakammanā;

Muccissāmi kataṃ nu’ti, puññaṃ kāsi anappakaṃ.

9.

Mahā vatthuni kāresi, dvāresu nagarassa so;

Ambuyyāne ca kāresi, dīpe yojana yojane.

10.

Issarasamaṇārāmaṃ, kāretvā pubbavatthuto;

Adhikaṃ bhogagāme ca, adhikaṃ tassa dāpayi.

11.

Bodhi uppalavaṇṇā ca, tassāsuṃ dhītaro duve;

Vihārassa’ssa kāresi, nāmaṃ tāsañca attano.

12.

Dente tasmiṃ na icchiṃsu, samaṇā theravādino;

‘‘Pitughātissa kamma’’nti, lokagārayha bhīruno.

13.

Dātukāmosa tesaṃ’va, sambuddha paṭimāya’dā;

Bhikkhave adhivāsesuṃ, bhogo no satthuno iti.

14.

Kathā niyyanti uyyāne, samīpe pabbatassa so;

Kārāpesi vihāraṃ so, tesaṃ nāmo tato ahu.

15.

Adā dhammarucinaṃ taṃ, sampatta catupaccayaṃ;

Vihārañceva uyyānaṃ, disābhāgamhi uttare.

16.

Bhattaṃ sanīrapakkaṃ so, bhuñjitvā dinnamitthiyā;

Sappiyuttaṃ manuññehi, sūpehi abhisaṅkhataṃ.

17.

Manuññamidamayyānaṃ, dassamevanti tādisaṃ;

Bhattaṃ pādāsi bhikkhūnaṃ, sabbesañca sacīvaraṃ.

18.

Uposathamadhiṭṭhāsi, appamaññañca bhāvayi,

Samādiyi dhutaṅge ca, likhāpesi ca potthake.

19.

Paṭimādāna sālādiṃ, kārāpesi anappakaṃ;

Bhito so paralokamhā, moggallānā ca vattati.

20.

Tato aṭṭhārase vasse, moggallāno mahābhaṭo;

Ādesena nigaṇṭhānaṃ, dvādasaggasahāya vā.

21.

Jambudīpā idhāgamma, dese ambaṭṭhakolake;

Kuḷārī nāme bandhittha, vihāre balasañcayaṃ.

22.

Rājā sutvā gahetvā taṃ, bhañjissāmiti nikkhami;

Nemittehi na sakkāti, vadantepi mahābalo.

23.

Moggallānopi sannaddha balo sūrasahāya vā;

Gacchanto surasaṅgāmaṃ, devo viya sujampati.

24.

Aññamaññaṃ upāgamma, bhinnavelāva sāgarā;

Ārabhiṃsu mahāyuddhaṃ, balakāyā ubhopi te.

25.

Kassapo purato disvā, mahantaṃ kaddamāsayaṃ;

Gantumaññena maggena, parivattesi dantinaṃ.

26.

Disvā taṃ sāmikono’yaṃ, palāyati bhaṇe iti;

Balakāyo pabhijjittha, ‘‘diṭṭhaṃ piṭha’’nti ghosayuṃ.

27.

Moggalāna balārājā, chetvā nikaraṇena so;

Sīsaṃ ukkhipiyā’kāsaṃ, churikaṃ kosiyaṃ khipi.

28.

Katvā’ḷāhana kiccaṃ so, tassa kamme pasīdiya;

Sabbaṃso dhanamādāya, āgañchi nagaraṃ varaṃ.

29.

Bhikkhū sutvā pavattiṃ taṃ, sunivatthā supārutā;

Sammajjitvā vihārañca, aṭṭhaṃsu paṭipāṭiyā.

30.

Mahāmeghavanaṃ patvā, devarājāva nandanaṃ;

Mahāsena nivattetvā, hatthipākārato bahi.

31.

Upasaṅkamma vanditvā, saṅghe tasmiṃ pasīdiya;

Chattattena saṅghaṃ pūjesi, saṅgho tasseva taṃ adā.

32.

Taṃ ṭhānaṃ chattavaḍḍhīti, vohariṃsu tahiṃ kataṃ;

Pariveṇampi taṃ nāmaṃ, ahosi puramāgato.

33.

Vihāre dvepi gantvāna, saṅghaṃ tatthā’bhivandiya;

Pāpuṇitvā mahārajjaṃ, lokaṃ dhammena pālayi.

34.

Kuddho nīhari dāṭhaṃso, ghātakaṃ pituno mama;

Anuvattitvā maccāti, tena rakkhasa nāma vā.

35.

Atirekasahassaṃ so, amaccānaṃ vināsayi;

Kaṇṇanāsādi chedesi, pabbājesi tathā bahū.

36.

Tato sutvāna saddhamma-mupasanno sumānaso;

Mahādānaṃ pavattesi, megho viya mahītale.

37.

Phussapuṇṇamīyaṃ dāna-manuvassaṃ pavattayi;

Tato paṭṭhāya taṃ dānaṃ, dīpe ajjāpi vattati.

38.

Sopi sārathiko lāja-dāyako piturājino;

Ānetvā pitusande saṃ, moggallānassa dassayi.

39.

Taṃ disvā paridevitvā, pituno pema mattanī;

Vaṇṇetvā tassa pādāsi, dvāranāyakataṃ vibhū.

40.

Senāpati migārohi, nivedetvā yathā vidhiṃ;

Abhiseka jinassā’kā, abhisekaṃ yathāruciṃ.

41.

Sīhā’cale daḷhanāmaṃ, dāṭhā koṇḍaññakampi ca;

Vihāraṃ dhammarucinaṃ, sāgalinañca dāpayi.

42.

Pabbatantu vihāraṃso, katvā therassa dāpayi;

Mahānāmasanāmassa, dīghasaṇḍa vihārake.

43.

Rājinināmakañceva, katvā bhikkhunupassayaṃ;

Adā sāgalikānaṃ so, bhikkhunīnaṃ mahāmati.

44.

Lambakaṇṇakagottopi, dāṭhā pabhuti nāmako;

Kassapassa upaṭhāne, koci nibbinna mānaso.

45.

Gantā me reliyaṃ vaggaṃ,

Vāsaṃ tattheva kappayi;

Ahosi putto tasseko,

Silākā loti pissuto.

46.

Sopi kassapato bhīto, ñātakena saha’ttano;

Moggallānena gantvāna, jambudīpatalaṃ ito.

47.

Bodhipaṇḍavihārampi, pabbajjaṃ samupāgato;

Karonto saṅghakiccāni, sādaro so supesalo.

48.

Ammaṃ saṅghassa pādāsi, saṅgho tasmiṃ pasīdiya;

Āha’mba sāmaṇero’ti, tena taṃ nāmako ahu.

49.

So kesadhātuvaṃsamhi, vuttena vidhinā tato;

Kesadhātuṃ labhitvāna, tassa rajje idhā’nayi.

50.

Tassa katvāna sakkāraṃ, gahetvā kesa dhātuyo;

Mahagghe nidahitvāna, karaṇḍe phalikumbhavhe.

51.

Dīpaṅkarassa nāthassa, paṭimāya ghare vare;

Vaḍḍhetvā parihārena, mahāpūjaṃ pavattayi.

52.

Mātulaṃ bhariyañca’ssa, katvā sovaṇṇayaṃ tahiṃ;

Ṭhapesi paṭimāyo ca, assa bimbañca cārukaṃ.

53.

Kesadhātukaraṇḍañca , chattaṃ ratanamaṇḍapaṃ;

Sāvakaggayuṃgaṃ vāḷa-bījaniñca sakārayi.

54.

Parihārañca tassa’dā, rājā adhikamattano;

Silākāḷa masiggāhaṃ, katvā rakkhāya yojayi.

55.

Asiggāhasilākāḷo, iti tenā’si vissuto;

Bhaginiñca’ssa pādāsi, saddhiṃ bhogena bhūmipo.

56.

Vutto’yamati saṅkhepo, vitthāro pana sabbaso;

Kesadhātukavaṃsamhā, gahetabbo vibhāvinā.

57.

Bandhitvā sāgarā rakkhaṃ, dīpañca kāsinibbhayaṃ;

Dhammakammana sodhesi, sadhammaṃ jinasāsanaṃ.

58.

Senāpatisa nāmaṃ’kā, padhānaghara muttaro;

Katvā’ṭṭhārasame vasse, so puññāni khayaṃ gato.

59.

Kassapato jito atibali puññakkhaye saṅkhate;

Jetuṃ no visahittha maccumupagaṃ so yevadāsoviya;

Tasmā maccubalaṃ nihacca sukhino hessanti medhāvino;

Nibbānaṃ paramaccutaṃ sivapadaṃ pattabbamattaññunā.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Rājadvayadīpano nāma

Ekūnacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app