Pañcavīsatima pariccheda

Duṭṭhagāmaṇi vijayo

1.

Duṭṭhagāmaṇirājā’tha , katvāna janasaṅgahaṃ;

Kunte dhātuṃ nidhāpetvā, sayoggabalavāhano.

2.

Gantvā tissamahārāmaṃ, vanditvā saṅghamabravi;

‘‘Pāragaṅgaṃ gamissāmi, jotetuṃ sāsanaṃ ahaṃ.

3.

Sakkātuṃ bhikkhavo detha, amhehi sahagāmino;

Maṅgalañceva rakkhā ca, bhikkhūnaṃ dassanaṃ hino.

4.

Adāsi daṇḍakammatthaṃ, saṅgho pañcasataṃ yatī;

Bhikkhusaṅghatamādāya, tato nikkhamma bhūpati.

5.

Sodhāpetvāna malaye, idhāgamanamañjasaṃ;

Kaṇḍulaṃ hatthimāruyha, yodhehi parivārito.

6.

Mahatā balakāyena, yuddhāya abhinikkhami;

Mahāgāmena sambaddhā, senāgā’guttahālakaṃ.

7.

Mahiyaṅgaṇamāgamma, chattaṃ damiḷamaggahī;

Ghātetvā damiḷe tattha, āgantvā ambatitthakaṃ.

8.

Gaṅgā parikhāsampannaṃ, titthambadamiḷaṃ pana;

Yujjhaṃ catūhi mā sehi, katahatthaṃ mahabbalaṃ.

9.

Mātaraṃ dassayitvāna, tena lesena aggahi;

Tatooruyha damiḷe, sattarāje mahabbale.

10.

Ekāheneva gaṇhitvā, khemaṃ katvā mahabbalo;

Balassā’dā dhanaṃ tena, khemārāmoti vuccati.

11.

Mahākoṭṭhantare sobbhe, doṇo gavaramaggahī;

Hālakole issariyaṃ, nāḷisobbhamhi nāḷikaṃ.

12.

Dīghābhayagallakamhi, gaṇhi dīghābhayampi ca;

Kacchipiṭṭhe kapisīsaṃ, catumāsena aggahi.

13.

Koṭanagare koṭañca, tato hālavahāṇakaṃ;

Vahiṭṭhe vahiṭṭhadamiḷaṃ, gāmaṇimhi ca gāmaṇiṃ.

14.

Kumbhagāmamhi kumbhañca, nandigāmamhi nandikaṃ;

Gaṇhi khāṇuṃ khāṇugāme, dve tu tambuṇṇame pana.

15.

Mātulaṃ bhāgineyyañca, tambauṇṇamanāmake;

Jambucaggahī soso ca, gāmo’hu taṃ tadavhayo.

16.

‘‘Ajānitvā sakaṃsenaṃ, ghātenti sajanā’’ iti;

Sutvāna saccakiriyaṃ, akarī tattha bhūpati.

17.

Rajjasukhāya vāyāmo, nāyaṃ mama kadācipi;

Sambuddha sāsanasseva, ṭhapanāya ayaṃ mama.

18.

Tena saccena mesenā-kāyopagatabhaṇḍikaṃ;

Jālavaṇṇaṃva hotūti, taṃ tathevatadā ahu.

19.

Gaṅgātīramhi damiḷā, sabbe ghātitasesakā;

Vijitaṃ nagaraṃ nāma, saraṇatthāya pāvisuṃ.

20.

Phāsuke aṅgaṇaṭhāne, khandhāvāraṃ nivesayi;

Taṃ khandhāvāra…..ṭhīti, nāmenā’hosi pākaṭaṃ.

21.

Vijitanagaragāhatthaṃ, vīmaṃsanto narādhipo;

Disvā’yantaṃ nandimittaṃ, visajjāpesi kaṇḍulaṃ.

22.

Gaṇhituṃ āgataṃ hatthiṃ, nandīmitto karehitaṃ;

Ubho dante pīḷayitvā, ukkuṭikaṃ nisīdayi.

23.

Hatthinā nandimitto tu, yasmā yattha ayujjhi so;

Tasmā tattha tato gāmo, hatthiporoti vuccati.

24.

Vīmaṃsitvā ubho rājā, vijitaṃ nagaraṃ agā;

Yodhānaṃ dakkhiṇadvāre, saṅgāmo āsi bhiṃsano.

25.

Puratthimamhi dvāramhi, so veḷusumano pana;

Aneka saṅkhe damiḷe, assāruḷhe aghātayi.

26.

Dvāraṃ thakesuṃ damiḷā, rājā yodhe visajjayi;

Kaṇṇulo nandimitto ca, suranimilo ca dakkhiṇe.

27.

Mahāsoṇo ca goṭṭho ca,

Thera putto ca te tayo;

Dvāresu tīsu kammāni,

Itaresu tadā karuṃ.

28.

Nagaraṃ taṃ tiparikhaṃ, uccapākāra gopitaṃ;

Ayokammakatadvāraṃ, arīhi duppadhaṃsiyaṃ.

29.

Jāṇūhi ṭhatvā dāṭhāhi, bhinditvāna silāyudhā;

Iṭṭhakā ceva hatthi so, ayodvāramupāgami.

30.

Gopuraṭṭhā tu damiḷā, khipiṃsu vividhā’yudhe;

Pakkaṃ ayoguḷañceva, kathikañca silesikaṃ.

31.

Piṭṭhiṃ khitte silesamhi, dhūpāyante’tha kaṇḍulo;

Vedanaṭṭo’dakaṭhānaṃ, gantvāna tattha ogahī.

32.

Na idaṃ surāpāṇaṃ te, ayodvāra vighāṭanaṃ;

Gaccha dvāraṃ vighāṭehi, iccāhagoṭṭhayimbaro.

33.

So mānaṃ janayitvāna, koñcaṃ katvā gajuttamo;

Udakā uṭṭhahitvāna, thale aṭṭhāsi dappavā.

34.

Hatthivajje viyojetvā, silesaṃ osadhaṃ akā;

Rājā āruyha hatthiṃ taṃ, kumbhe phusiyapāṇinā.

35.

‘‘Laṃkādīpamhi sakale, rajjaṃ te tāta kaṇḍula;

Dammī’’ti taṃ tosayitvā, bhojetvā varabhojanaṃ.

36.

Veṭhayitvā sāṭakena, kārayitvā suvammitaṃ;

Sattaguṇaṃ māhisacammaṃ, bandhetvā cammapiṭṭhiyaṃ.

37.

Tasso’ paritelacammaṃ, dāpetvā taṃ visajjayi;

Asanīviya gajjanto, so gahetvā’paddave saha.

38.

Padaraṃ vijjhi dāṭhāhi, ummāraṃ padasā’hani;

Saddhārabāhaṃ taṃ dvāraṃ, bhūmiyaṃ saravaṃ pati.

39.

Gopure dabbasambhāraṃ, patantaṃ hattipiṭṭhiyaṃ;

Bāhāhi pariharitvāna, nandīmitto pavaṭṭayi.

40.

Disvāna tassa kiriyaṃ, kaṇḍulo tuṭṭhamānaso;

Dāṭhāpīṭhanaveraṃ taṃ, chaḍḍhesi paṭhamaṃ kataṃ.

41.

Atthano piṭṭhitoyeva, pavesatthāya kaṇḍulo;

Nivattitvāna oloki, yodhaṃ tattha gajuttamo.

42.

‘‘Hatthinākatamaggena, nappavekkhāmahaṃ’’iti;

Nandīmitto vicintetvā, pākāraṃ hani bāhunā.

43.

So aṭṭhārasahatthucco, patiaṭṭhusabho kira;

Oloki suranimalaṃ, anicchaṃ sopi taṃ pathaṃ.

44.

Laṅghayitvāna pākāraṃ,

Nagarabbhantare pati;

Bhinditvā dvāramekekaṃ,

Goṭṭho soṇova pāvisi.

45.

Hattī gahetvā rathacakkaṃ, mitto sakaṭapañjaraṃ;

Nāḷikerataruṃ goṭṭho, nimmalo khaggamuttamaṃ.

46.

Tālarukkhaṃ mahāsoṇo, theraputto mahāgadaṃ;

Visuṃ visuṃ vīthigatā, damiḷe tattha cuṇṇayuṃ.

47.

Vijitaṃ nagaraṃ bhetvā, catumāsena khattiyo;

Tatho girilakaṃ gantvā, giriyaṃ damiḷaṃ hani.

48.

Gantvā mahelanagaraṃ, timahāparikhaṃ tato;

Kadamba pupphavallīhi, samantā parivāritaṃ.

49.

Ekadvāraṃ duppavesaṃ, catumāse vasaṃ tahiṃ;

Gaṇhi mahelarājānaṃ, mantayuddhena bhūmipo.

50.

Tato’nurādhanagaraṃ, āgacchanto mahīpati;

Khandhāvāraṃ nivesesi, paritokāsapabbataṃ.

51.

Māsamhi jeṭṭhamūlamhi, taḷākaṃ tattha kāriya;

Jalaṃ kīḷi tahiṃ gāmo, posonanagaravhayo.

52.

Taṃ yuddhāyāgataṃ sutvā, rājānaṃ duṭṭhagāmaṇiṃ;

Amacce sannipātetvā, eḷāro āha bhūmipo.

53.

‘‘So rājā ca sayaṃyodho,

Yodhā cassa mahūkira;

Amacco kinnu kātabbaṃ,

Kinti maññanti no ime.

54.

Dīghajattuppabhutayo, yodhā eḷārarājino;

‘‘Suve yuddhaṃ karissāmi’’, iti te nicchayaṃ karuṃ.

55.

Duṭṭhagāmaṇirājāpi, mantetvā mātuyā saha;

Tassā matena kāresi, dvattiṃsa balakoṭṭhake.

56.

Rājacchattadhare tattha, ṭhapesi rājarūpake;

Abbhantare koṭṭhake tu, sayaṃ aṭṭhāsi bhūpati.

57.

Eḷārarājā sannaddho, mahāpabbata hatthinaṃ;

Āruyha agamā tattha, sayogga balavāhano.

58.

Saṅgāme vattamānamhi, dīghajattu mahabbalo;

Ādāya khaggaphalakaṃ, yujjhamāno bhayānako.

59.

Hatthe aṭṭharasu’ggantvā, nabhaṃ taṃ rājarūpakaṃ;

Chinditvā asinā bhindi, paṭhamaṃ balakoṭṭhakaṃ.

60.

Evaṃ sesepi bhinditvā, malakoṭṭhe mahabbalo;

Ṭhitaṃ gāmaṇirājena, balakoṭṭhamupāgami.

61.

Yodho so suranimalo, gacchantaṃ rājino’pari;

Sāvetvā attano nāmaṃ, tamakkosi mahabbalo.

62.

Itaro ‘‘taṃ vadhissa’’nti, kuddho ākāsamuggami;

Itaro otarantassa, phalakaṃ upanāmayi.

63.

‘‘Chindā metaṃ saphalakaṃ’’, iti cintiya so pana;

Phalakaṃ hani khaggena, taṃ muñciyi’ tarosayi.

64.

Kappento muttaphalakaṃ, dīghajattu tahiṃ pati;

Uṭṭhāya sūranimilo, patitaṃ sattiyā’hani.

65.

Saṅkhaṃ dhami phussadevo, senā bhijjittha dāmiḷi;

Eḷaropi nivattittha, ghātesuṃ damiḷe bahū.

66.

Tattha vāpi jalaṃ āsi, hatānaṃ lohitā vilaṃ;

Tasmā kulatthavā pīti, nāmato vissutaṃ ahu.

67.

Carāpetvā tahiṃ bheriṃ, duṭṭhagāmaṇi bhūpati;

‘‘Na hanissatu eḷāraṃ, maṃmuñciya paro’’iti.

68.

Sannaddho sayamāruyha, sannaddhaṃ kaṇḍulaṃ kariṃ;

Eḷāraṃ anubandhanto, dakkhiṇadvāramāgami.

69.

Puradakkhiṇadvāramhi, ubho yujjhiṃsu bhūmipā;

Tomaraṃ khipi eḷāro, gāmaṇi tamavañcayi.

70.

Vijjhāpesi ca dantehi, taṃ hatthiṃ sakahatthinā;

Tomaraṃ khipi eḷāraṃ, sahatthi tattha so pati.

71.

Tato vijitasaṅgāmo, sayoggabalavāhano;

Laṃkaṃ ekātapattaṃ so, katvāna pāvisi puraṃ.

72.

Puramhi bheriṃ cāretvā, samantā yojane jane;

Sannipātiya kāresi, pūjaṃ eḷārarājino.

73.

Taṃ dehapatitaṭhāne, kūṭāgārena jhāpayi;

Cetiyaṃ tattha kāresi, parihāramadāsi ca.

74.

Ajjāpi laṃkāpatino, taṃ padesasamīpagā;

Teneva parihārena, na vādāpenti tūriyaṃ.

75.

Evaṃ dvattiṃsa damiḷa, rājāno duṭṭhagāmaṇi;

Gaṇhitvā ekacchattena, laṃkārajjamakāsi so.

76.

Vijite nagare bhinne, yodho so dīghajattuko;

Eḷārassa nivedetvā, bhāgineyyassa yodhataṃ.

77.

Tassa halluka nāmassa, bhāgineyyassa attano;

Pesayī cāgamatthāya, tassa sutvāna halluko.

78.

Eḷāradaḍḍhadivasā, sattame divase idha;

Purisānaṃ sahassehi, saṭṭhiyā saha otari.

79.

Otiṇṇo so suṇitvāpi, patanaṃ tassa rājino;

‘‘Yujjhissāmī’’ti lajjāya, mahātitthaṃ idhāgamā.

80.

Khandhāvāraṃ nivesesi, gāme koḷambahālake;

Rājā tassā’gamaṃ sutvā, yuddhāya abhinikkhami.

81.

Yuddhasannaha sannaddho, hatthimāruyha kaṇḍulaṃ;

Hatthassa rathayo dhehi, pantīhi ca anunako.

82.

Ummādaphusso devo so, dīpe aggadhanuggaho;

Dasaḍḍhāyudhasanaddho, sesayodhā ca anvaguṃ.

83.

Pavatte tumūle yuddhe, sannaddho bhalluko tahiṃ;

Rājābhimukha māyāsi, nāgarājā tu kaṇḍulo.

84.

Taṃ vegamandibhāvatthaṃ, paccosakki saniṃ saniṃ;

Senāpi saddhiṃ teneva, paccosakki saniṃ saniṃ.

85.

Rājāha ‘‘pubbe yuddhesu, aṭṭhavīsatiyā ayaṃ;

Na paccosakki kiṃ etaṃ, phussadevā’’ti āha so.

86.

Jayo no paramo deva, jayabhūmi mayaṃ gajo;

Paccosakkati pekkhanto, jayaṭhānamhi ṭhassati.

87.

Nāgo’tha paccosakkitvā, phussadevassa passato;

Mahāvihārasīmante, aṭṭhāsi suppatiṭṭhito.

88.

Tatraṭṭhito nāgarājā, bhalluko damiḷo tahiṃ;

Rājābhimukhamāgantvā, uppaṇḍesi mahīpati.

89.

Mukhaṃ pidhāya khaggena, rājā akkosi taṃ pana;

‘‘Rañño mukhamhi pātemi’’, iti kaṇḍañca so khipi.

90.

Āhacca so khaggatalaṃ, kaṇḍo papati bhūmiyaṃ;

‘‘Mukhe viddho’’ti saññāya, ukkaṭṭhiṃ bhalluko akā.

91.

Rañño pacchā nisinno bho, phussadevo mahabbalo;

Kaṇḍa khipimukhe tassa, ghaṭṭento rājakuṇḍalaṃ.

92.

Rājānaṃ pādato katvā, patamānassa tassa tu;

Khipitvā aparaṃ kaṇḍaṃ, vijjhitvā tassa jaṇḍukaṃ.

93.

Rājānaṃ sīsato katvā, pātesī lahuhatthako;

Bhalluke patite tasmiṃ, jayanādo pavattatha.

94.

Phussadevo tahiṃyeva, ñāpetuṃ dosa mattano;

Kaṇḍavalliṃ sakaṃ chetvā, pasataṃ lohitaṃ sayaṃ.

95.

Radhaññā dassesi taṃ disvā, rājā taṃ pucchi‘‘kiṃ’’iti;

Rāja daṇḍo kato meti, so avoca mahīpati.

96.

Kodho dosoti vuttova,

Āha kuṇḍala ghaṭṭanaṃ;

Adosaṃ dosamaññāya,

Kimetaṃ kari bhātika.

97.

Iti vatvā mahārājā, kataññu idha māha ca;

‘‘Kaṇḍānucchaviko tuyhaṃ, sakkāro hessate mahā.

98.

Ghātetvā damiḷe sabbe, rājā laddhajayo kato;

Pāsāda talamāruyha, sīhāsanagato tahiṃ.

99.

Nāṭakāmacca majjhamhi, phussadevassa taṃ saraṃ;

Āṇāpetvā ṭhapāpetvā, puṃkhena ujukaṃ tale.

100.

Kahāpaṇehi kaṇḍaṃ taṃ, āsitte’yu parūpari;

Chādāpetvā dāpesi, phussadevassa taṃ khaṇe.

101.

Narindapāsādatale, narindotha alaṅkate;

Sugandhadīpujjalite, nānāgandhasamāyute.

102.

Nāṭaka janayogena, accharāhi ca bhūsite;

Anagghattharaṇatthiṇṇe, muduke sayane subhe.

103.

Sayito sirisampattiṃ, mahatiṃ apipekkhiya;

Kataṃ akkhobhiṇighātaṃ, saranto na sukhaṃ labhi.

104.

Yiyaṅgudīpe arahanto, ñatvā taṃ tassatakkitaṃ;

Aṭṭhā’rahante pāhesuṃ, tamassāsetumissaraṃ.

105.

Āgamma te majjhāyāme, rāja dvāramhi otaruṃ;

Nivedi tabbhāgamanā, pāsāda talemāruhuṃ.

106.

Vanditvā te mahārāja, nisīdāpiya āsane;

Katvā vividhasakkāraṃ, pucchi āgatakāraṇaṃ.

107.

Piyaṅgudīpe saṅghena, pesitaṃ manujādhipa;

Tamassā sayituṃ amhe, iti rājā punā’hate.

108.

‘‘Kathaṃ nu bhante assāso, mama hessati yena me;

Akkhobhiṇimahāsena, ghāto kārāpito’’iti.

109.

‘‘Saggamaggantarāyo ca, natthi te tena kammunā;

Dīyaḍḍhamanujā ce’ttha, ghātitā manujādhipa.

110.

Saraṇesu ṭhito eko, pañcasīlepi cā’paro;

Micchādiṭṭhi ca dussīlo, sesā pasusamāmatā.

111.

Jotayissasi ceva tvaṃ, bahudhā buddhasāsanaṃ;

Manovilekhaṃ tasmā tvaṃ, vinodaya narissara.

112.

Iti vutto mahārājā, tehi assāsamāgato;

Vanditvā te visajjetvā, sayito puna cintayi.

113.

Vinā saṅghena āhāraṃ, mābhuñjetha kadācipi’’;

Iti mātāpitā’hāre, sapiṃsu dahare’ vano.

114.

Adatvā bhikkhusaṅghassa, bhuttaṃ atthi nukho iti;

Addasa pātarāsamhi, ekaṃ maricavaṭṭikaṃ.

115.

Saṅghassa aṭṭhapetvāva paribhuttaṃ satiṃ vinā;

Tadatthaṃ daṇḍakammaṃ me, kattabbanti ca cintayi.

116.

Ete tenekakoṭi idha manujagaṇe ghātite cintayitvā,

Kāmānaṃ hetu etaṃ manasi ca kayirā sādhu ādīnavaṃ taṃ;

Sabbesaṃ ghātaniṃ taṃ manasi ca kayirā’ niccataṃ sādhu sādhu,

Evaṃ dukkhā pamokkhaṃ subhagati mahavā pāpuṇeyyā’cīrenāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Duṭṭhagāmaṇivijayo nāma

Pañcavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app