Cattālīsatima pariccheda

Aṭṭharājako

1.

Tassaccaye kumārādi-dhātusenoti vissuto;

Ahu tassa suto rājā, devarūpo mahābalo.

2.

Kārite pitarā’kāsi, vihāre navakammakaṃ;

Kāretvā dhammasaṅgītiṃ parisodheti sāsanaṃ.

3.

Santappesi mahāsaṅghaṃ, paccayehi catūhipi;

Katvā puññāni’nekāni, navame hāyane’tigā.

4.

Tittiseno suto tassa, rājā hutvā anekadhā;

Katvā puññāni rajjaṃ taṃ, māsampi navame jahi.

5.

Sivo taṃ mātulo hantvā, hutvā rājā anappakaṃ;

Puññaṃ katvo’patissena, pañcavīsa dine hato.

6.

Upatisso tato āsi, rājā hantvāna sīvakaṃ;

Moggallānassa bhaginī, sāmiko dhajinīpati.

7.

Rājā ṭhānantarādīhi, katvāna janasaṅgahaṃ;

Sīlākāḷassa pādāsi, saha bho kanadhīvaraṃ.

8.

Eko putto ahu rañño, upatissassa kassapo;

Sasoḷasa sahāyehi, sūro sūpehi saññuto.

9.

Eka vuttisahāyehi, dānamāna mahādhano;

Dhammaṭṭho vīriyājīvi, sādhu jeṭṭhapacāyako.

10.

Silā kāḷotato rajja-lobhavañcita mānaso;

Dakkhiṇaṃ malayaṃ gantvā, saṅgaṇhitvā mahā balaṃ.

11.

Vilumpamāno paccanti, sampatto nagarantikaṃ;

Taṃ sutvā kassapo jeṭṭho, varamāruyha kuñjaraṃ.

12.

Assā setvāna pitaraṃ, samādāya sahāyake;

Nikkhamma nagarā gacchi, silākālassa dassanaṃ.

13.

Evaṃ satta’ṭṭha vāresu, palāto līnavuttiko;

Hatthe katvā upāyena, dese pācina pacchime.

14.

Yujjhituṃ puna pācina-tissa pabbatamāgami;

Kassapopi sahāyehi, saddhimāruyha dantinaṃ.

15.

Tattha gantvā palāpetvā, coraṃ pabbatamatthakaṃ;

Āropesi mahānāgaṃ, tenā’si girikassapo.

16.

Mānatthaddho silākāḷo, bhiyyo raṭṭhaṃ pabhindiya;

Sabbaṃ hatthagataṃ katvā, ajeyya balavāhano.

17.

Āgamma nagaraṃ rundhi, satthāhaṃ rājasevakā;

Yujjhitvā viralā āsuṃ, tato cintesi kassapo.

18.

Ete nagararodhena, sabbe bhijjanti pāṇino;

Parihīnaṃ balaṃ rājā, andhako ca mahallako.

19.

Merukandarake katvā, mātaraṃ pitarañca me;

Aṅgahetvā balaṃ pacchā, coro niggaṇhi yo iti.

20.

Rattiyaṃ so sahāye ca, rājasādhanamevaca;

Ādāya pitaro ceva, malayaṃ gantumārabhi.

21.

Tadā maggamajānantā, sammūḷā maggadesakā;

Nagarassa samīpeva, sambhamiṃsu ito tato.

22.

Silākāḷo pavattiṃ taṃ, sutvā saṅgamma vegasā;

Parivāresi saṅgāmo, tattha bhiṃsanako ahu.

23.

Devāsuraraṇākāre, vattamāne mahāhave;

Patitesu sahāyesu, sīdamāne mahāgaje.

24.

Hatthārohassa datvā, chinditvā sīsamattano;

Puñchitvā lohitaṃ katvā, kosiyaṃ asi puttikaṃ.

25.

Hatthikumbhe ubho hatthe, ṭhapetvāna avatthari;

Upatissopi taṃ sutvā, sokasallāhato mari.

26.

Evaṃ diyaḍḍhavassena, upatisse divaṃgate;

Rājā’hosi silākāḷo, pubbanāmena ekato.

27.

Taṃ ambasāmaṇerādi-silākāḷoti voharuṃ;

Titthaṃ terasavassāni, dipaṃ dhammena pālayi.

28.

Mahāpāḷimhi dāpesi, paccagghaṃ rājabhojanaṃ;

Vejjasālāsu bhoge ca, vaḍḍhesi janatāhito.

29.

Anvahaṃ pūjayi bodhiṃ, paṭimāyo ca kārayi;

Sabbesaṃ dīpavāsīnaṃ, bhikkhūnaṃ’dā ticīvaraṃ.

30.

Māghātaṃ kārayidīpe, sabbesaṃyeva pāṇinaṃ;

Ānitaṃ attanā kesa-dhātuṃ sammā apūjayi.

31.

Raheradakavārañca, adāsi abhayuttare;

Puratthimā therīyānaṃ, vihārakunthanāma so.

32.

Ānetvā āsanaṃ tattha, ṭhapesi dumarājake;

Yāvajīvaṃ pavattesi, puññakammamasaṅkhiyaṃ.

33.

Moggallāno tathā dāṭhā, pabhuti co’patissako;

Putto tassā’sumaggassa, desaṃ datvā puratthimaṃ.

34.

Datvā ṭhānantarañcādi-pādasaññaṃ visajjayi;

Gantvā tattha vasāhīti, sopi gantvā tahiṃ vasi.

35.

Ṭhānaṃ malayarājaggaṃ, desaṃ datvāna dakkhiṇaṃ;

Rakkhaṇatthaṃ samuddassa, majjhimaṃ tu niyojayi.

36.

Upatissaṃ tu vāsesi, santikeyeva attano;

Visesena mamāyanto, yūnaṃ kalyānadassanaṃ.

37.

Tassa dvādasame vasse, ito kāsi puraṃ gato;

Dhammātu midhā’nesi, tato vāṇija māṇavo.

38.

Rājā disvā’samattho so, dhammādhammavicāraṇe;

Hemasaññāya dīpamhi, patanto salabho viya.

39.

Buddhadhammoti saññāya, taṃ gahetvāna sādhukaṃ;

Katvā sakkārasammānaṃ, gehe rājagharantike.

40.

Ṭhapetvā anuvassaṃ tu, netvā jetavanaṃ mahaṃ;

Kātuṃ kāresi cārittaṃ, hitaṃ mantvāna pāṇinaṃ.

41.

Evaṃ katvā silākāḷo, puññakammamanappakaṃ;

Patte terasame vasse, yathākammamupāgami.

42.

Dāṭhappabhutiko rajjaṃ, gahetvā bhātaraṃsakaṃ;

Akkamoti nivārentaṃ, mārāpesi vibuddhiko.

43.

Moggallāno’tha taṃ sutvā, appattaṃ rajjamaggahi;

Akāraṇe me māresi, kaṇiṭṭhaṃ dhammavādīnaṃ.

44.

Kārāpessāmahampajja, rajjanti parikuppiya;

Samādāya mahāsenaṃ, agārāhera pabbataṃ.

45.

Rājāpi sutvā sannaddha-balakāyo karindake;

Pabbate siviraṃ bandhi, moggallāno nisammataṃ.

46.

Sāparādhāna te me vā, manussā dīpavāsino;

Ekasmiñca mate rajja-mubhinnaṃyeva nosiyā.

47.

Tasmā aññena yujjhantu, ubhoyeva mayaṃ idha;

Hatthiyuddhaṃ karomāti, rañño pesesi sāsanaṃ.

48.

Sopi sādhūti vatvāna, baddhapañcāyudho gajaṃ;

Āruyha munino māro viya otthari tāvade.

49.

Moggallānopi sannaddho, āruyha karīnaṃ varaṃ;

Tatthā’go aññamaññaṃ te, pāpuṇiṃsu mahāgajā.

50.

Saddo sūyittha saṅghaṭṭe, asanirāva sannibho;

Dantaghātena uṭṭhāsi, jālā vijjullatā viya.

51.

Sañjhāghanasabhāgā’suṃ, gajā lohitamakkhitā;

Moggallānagajāviddho, raññoosakki kuñjaro.

52.

Rājā ārabhi taṃ disvā, chindituṃ sīsamattano;

Moggallāno’tha vandanto, yāci’me’vaṃ kirīiti.

53.

Yācamānepi somānaṃ, mānento chindikandharaṃ;

Chaḍḍesi chahi so rajjaṃ, māsehi divasehi ca.

54.

Moggallāno tato rājā, āsi dīpe mahābalo;

Mātulañca paṭiccemaṃ, cūlanāmena voharuṃ.

55.

Āsādhāraṇakāveyyo, vatthuttaya parāyaṇo;

Dānasaṃyama soceyyo, soraccādiguṇālayo.

56.

Dānena piyavācāya, atthassa cariyāya ca;

Samānattassabhāvena, saṅgahesi mahājanaṃ.

57.

Piṇḍapātavihārehi, bhesajjacchādanehi ca;

Bhikkhusaṅghañhi saṅgaṇhi, dhammikāya ca guttiyā.

58.

Atirekāya pūjāya, pūjetvā dhammabhāṇake;

Piṭake tīṇi vācesi, saddhimaṭṭhakathāya so.

59.

Kumāre upalāletvā, nivāpena yathāruciṃ;

Sajjhāpesi sadā dhammaṃ, dhammadīpo mahāmati.

60.

Dhammadīpañca so katvā, kuñjarasekhareni sā;

Dhammāvāsāne vācesi, puramhi purisuttamo.

61.

Bandhāpesi kadambañca, nadiṃpabbatamajjhato;

Pattapasāṇavāpiñca, dhanavāpiṃ garitaraṃ.

62.

Gaṇhāpesi sadīghāyu-hetu kammanti sādaro;

Likhāpesi ca saddhammaṃ, vatthupūjañca kārayi.

63.

Lokaṃ so anukampitvā, mātāputtaṃva orasaṃ;

Datvā bhutvā yathākāmaṃ, vasse vīsatime mari.

64.

Mahesī tassa ghātetvā, visayogena ñātake;

Puttaṃ rajje’bhisiñcitvā, sayaṃ rajjaṃ vicārayi.

65.

Tathābhisitto so kitti-sirimegho narādhipo;

Tipupattehi chādesi, dumindadharamādito.

66.

Kapaṇaddhivaṇibbānaṃ, mahādānaṃ pavattayi;

Maggapālo tathākāro, ahu sabbopabhogiyo.

67.

Mahesī sā sadā āsi, padhānā sabbakammasu;

Rajjaṃ tassā’si teneva, heṭṭhupariyavattikaṃ.

68.

Rājāpādā mahāmaccā’-hesuṃ lañcaparāyanā;

Dubbale ca viheṭhesuṃ, balī jānapadā narā.

69.

Silākāḷassa kālamhi, gāme saṅgillanāmake;

Bhayavasīvhayo poso, ahu moriyavaṃsajo.

70.

Ahosi putto sīvassa, aggabodhi sanāmako;

Bhāgineyyopi tassāsi, mahānāgoti vissuto.

71.

Bhāgineyo mahānāgo, aggabodhi ca sundaro;

Uḷārajjhāsayattā so, mahānāgo mahabbalo.

72.

Hitvā kassakakammāni, corakammamakā vane;

Godhaṃ laddhāna pesesi, mātulāniya santikaṃ.

73.

Godhaṃ disvā’vasā ñatvā, dhaññapacchimapesayi;

Kammārassā’pi pesesi, sasaṃ sopi tathevakā.

74.

Bījaṃ bhaginī māyāci, bījagāhañca tassa sā;

Dāsañca ñatvā pesesi, annapānādinā raho.

75.

Tadā dubbhikkhakālamhi, eko mantadharo naro;

Bhikkhālābhāya saddhehi, bhikkhuvesena bhikkhati.

76.

Taṃ gāmaṃ pavisitvā so, aladdhā kiñci bhojanaṃ;

Abhibhūto jighacchāya, kampamāno nigacchati.

77.

Taṃ disvā karuṇāyanto, mahānāgo mahādayo;

Pattamādāya gāmanta-māhiṇḍitvāpi sabbaso.

78.

Yāgumattampi nālattha, tato uttarasāṭakaṃ;

Datvā āhari āhāraṃ, so taṃ bhutvā pasīdiya.

79.

Rajjārahamimaṃ dīpe, karissāmīti cintiya;

Tamādāya khaṇenā’gā, gokaṇṇakamahaṇṇavaṃ.

80.

Atha tattha nisīditvā, sañjapanto yathāvidhiṃma;

Mantonā’nesi nāgindaṃ, phussapuṇṇamarattiyaṃ.

81.

Mahānāgaṃ phusāhīti, mahānāgaṃ niyojayi;

So bhīto purime yāme, āgataṃ taṃ na sambhusī.

82.

Tathā majjhimayāmepi, pacchime pana naṅgale;

Gahetvā khipi tīheva, aṅgulīhi sataṃ chupi.

83.

So taṃ byākāsi taṃ ditvā, sabalaṃ me parissamaṃ;

Tīhi rājūhi yujjhitvā, catutthaṃ tvaṃ nighātiya.

84.

Vuḍḍho tīṇeva vassāni, rājā hutvā na jīvasi;

Tathā hessanti rājāno, tayo te vaṃsajā narā.

85.

Gantvā sevassu rājānaṃ, pacchā passasi mekhalaṃ;

Iti vatvāna pesesi, sopi gantvā narissaraṃ.

86.

Passitvā tamupaṭṭhāsi, rājā rohaṇakammikaṃ;

Taṃ akāsi taduṭṭhānaṃ, bhaṇḍamāhari so bahuṃ.

87.

Rājā tasmiṃ pasīditvā, andhasenāpativhayaṃ;

Datvā ṭhānantaraṃ tassa, gantuṃ tattheva yojayi.

88.

Bhayasīvassa puttañca, bhāgineyyañca attano;

Ādāya gantvā taṃ desaṃ, parivattesi sabbaso.

89.

Paccekabhogaṃ katvāna, rohaṇaṃ tattha so vasaṃ;

Dāṭhappabhūtinā kātuṃ, yuddhaṃgantvā mahabbalo.

90.

Moggallānabhayā gantvā, rohaṇañca tahiṃ vasī;

Sutvā kittisirīmeghavaṇṇa-rañño rajje samañjasaṃ.

91.

Rajjaṃ gahetuṃ kāloti, sīghaṃ āgamma rohaṇā;

Ekūnavise divase, mārayitvā mahīpatiṃ.

92.

Sayaṃ hutvā mahīpālo, desaṃ katvā yathā pure;

Bhāgineyyassa pāhesi, paṇṇamāgacchatūti so.

93.

Āgacchanto nimittena, nivattitvā marittha so;

Tato mātulaputtaṃ’kā, uparajjaṃ kataññuko.

94.

Ālavālaṃ dumindassa, katvā hemamayaṃ gharaṃ;

Chādāpesi munindassa, paṭimāyo ca sandahi.

95.

Mahācetittaye kāsi, sudhākammañca cumbaṭaṃ;

Hatthivediñca kāretvā, cittakammamakārayi.

96.

Pesakārakagāmaṃ so, jambelavhayamuttare;

Mahāvihārecābandhi, gāmaṃ tintiṇikavhayaṃ.

97.

Uddhagāmamhi vasabha-gāmaṃ jetavanassa’dā;

Vatthadānaṃ nikāyesu, tīsu ceva pavattayi.

98.

Khettānaṃ hisataṃ datvā, vihāre jetanāmake;

Yāguṃ tattha pavattesi, bhikkhūnaṃ sabbakālikaṃ.

99.

Sahassa dūratissavhā, khettaṃ datvā tapassinaṃ;

Mahāvihāravāsīnaṃ, yāguṃ niccaṃ pavattayi.

100.

Ciramātikavārañca, tattheva’dā guṇe rato;

Mayūrapariveṇe ca, navakammamakārayi.

101.

Kāsikhaṇḍe mahādeva-rattakuravanāmake;

Vihāre anurārāmaṃ, jiṇṇañca paṭisaṅkharī.

102.

Kamaṃ sovaggikaṃ katvā, evamādiṃ narissaro;

Agamā tīhi vassehi, devarājasahabyataṃ.

103.

Aṭṭhete kuṭṭhacittā’parimitavibhavā rājarājenarūpā;

Rājāno rājamānā narakarituragāsūrasenārathehi;

Ante hitvā’khilaṃ taṃ vigataparijanā’ḷāhanaṃ saṅkhatāsuṃ;

Sappañño taṃ saranto bhavatu bhavasukhaṃ vantukāmo hitesī.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Aṭṭharājako nāma

Cattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app