Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Visuddhimagga-mahāṭīkā (Paṭhamo bhāgo) Ganthārambhakathā Saddhammaraṃsimālī yo, vineyyakamalākare; Vibodhesi mahāmoha-tamaṃ hantvāna sabbaso. Ñāṇātisayabimbaṃ taṃ, visuddhakaruṇāruṇaṃ; Vanditvā nirupaklesaṃ, buddhādiccaṃ mahodayaṃ.

ĐỌC BÀI VIẾT

1. Sīlaniddesavaṇṇanā

1. Sīlaniddesavaṇṇanā Sīlasarūpādikathāvaṇṇanā 6.Evanti vuttappakārena. Anekaguṇasaṅgāhakenāti adhisīlasikkhādīnaṃ, aññesañca anekesaṃ guṇānaṃ saṅgāhakena. Sīlasamādhipaññāmukhenāti ‘‘sabbe saṅkhārā aniccā’’tiādīsu (dha. pa. 277; theragā. 676; netti. 5) viya

ĐỌC BÀI VIẾT

2. Dhutaṅganiddesavaṇṇanā

2. Dhutaṅganiddesavaṇṇanā 22. Appā icchā etassāti appiccho, paccayagedharahito. Tassa bhāvo appicchatā, alobhajjhāsayatāti attho. Samaṃ tuṭṭhi, santena, sakena vā tuṭṭhi santuṭṭhi, santuṭṭhi eva santuṭṭhitā, aññaṃ apatthetvā

ĐỌC BÀI VIẾT

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā 38.Appicchatādīhīti appicchatāsantuṭṭhisallekhapavivekāpacayavīriyārambhādīhi. Pariyodāteti suvisuddhe nirupakkilese. Imasmiṃ sīleti yathāvutte catupārisuddhisīle. ‘‘Cittaṃ bhāvaya’’nti imameva desanaṃ sandhāyāha ‘‘atisaṅkhepadesitattā’’ti. Ko samādhīti sarūpapucchā. Kenaṭṭhena samādhīti kena atthena samādhīti vuccati,

ĐỌC BÀI VIẾT

4. Pathavīkasiṇaniddesavaṇṇanā

4. Pathavīkasiṇaniddesavaṇṇanā 51.Phāsuhotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Parisodhentenāti tesaṃ tesaṃ gaṇṭhiṭṭhānānaṃ chindanavasena visodhentena. Akilamantoyevāti akilantakāyo eva. Sati hi kāyakilamathe siyā kammaṭṭhānamanasikārassa antarāyoti

ĐỌC BÀI VIẾT

5. Sesakasiṇaniddesavaṇṇanā

5. Sesakasiṇaniddesavaṇṇanā Āpokasiṇakathāvaṇṇanā 91. Yathāvitthāritassa atthassa atidesopi vitthāraṭṭhāneyeva tiṭṭhatīti āha ‘‘vitthārakathā hotī’’ti. Āpokasiṇanti āpokasiṇajjhānaṃ, āpokasiṇakammaṭṭhānaṃ vā. Sabbaṃ vitthāretabbanti pathavīkasiṇakammaṭṭhāne vuttanayena vitthāretabbaṃ. Ettakampīti ‘‘kate vā akate

ĐỌC BÀI VIẾT

6. Asubhakammaṭṭhānaniddesavaṇṇanā

6. Asubhakammaṭṭhānaniddesavaṇṇanā Uddhumātakādipadatthavaṇṇanā 102.‘‘Aviññāṇakāsubhesū’’ti idaṃ uddhumātakādīnaṃ sabhāvadassanavasena vuttaṃ. Tasmā bhūtakathanamattaṃ daṭṭhabbaṃ, na saviññāṇakaasubhassa akammaṭṭhānabhāvato. Tathā hi vakkhati ‘‘na kevalaṃ matasarīra’’ntiādi (visuddhi.

ĐỌC BÀI VIẾT

7. Chaanussatiniddesavaṇṇanā

7. Chaanussatiniddesavaṇṇanā 1. Buddhānussatikathāvaṇṇanā 123.Asubhānantaranti asubhakammaṭṭhānānantaraṃ. Anussatīsūti anussatikammaṭṭhānesu. ‘‘Anu anu sati anussatī’’ti imamatthaṃ dassetuṃ ‘‘punappunaṃ uppajjanato’’ti vatvā na ettha anu-saddayogena sati-saddo atthantaravācakoti dassetuṃ ‘‘satiyeva anussatī’’ti

ĐỌC BÀI VIẾT

8. Anussatikammaṭṭhānaniddesavaṇṇanā

8. Anussatikammaṭṭhānaniddesavaṇṇanā Maraṇassatikathāvaṇṇanā 167.Itoti devatānussatiyā. Sā hi chasu anussatīsu sabbapacchā niddiṭṭhattā āsannā, paccakkhā ca. Anantarāyāti tadanantaraṃ uddiṭṭhattā vuttaṃ. Maraṇassa sati maraṇassatīti maraṇaṃ

ĐỌC BÀI VIẾT

9. Brahmavihāraniddesavaṇṇanā

9. Brahmavihāraniddesavaṇṇanā Mettābhāvanākathāvaṇṇanā 240.Mettaṃ brahmavihāraṃ. Bhāvetukāmenāti uppādetukāmena paccavekkhitabboti sambandho. Sukhanisinnenāti visamaṃ anisīditvā pallaṅkābhujanena sukhanisinnena. Kasmāti paccavekkhaṇāya kāraṇapucchā, aññaṃ adhigantukāmena aññattha ādīnavānisaṃsapaccavekkhaṇā kimatthiyāti adhippāyo.

ĐỌC BÀI VIẾT

10. Āruppaniddesavaṇṇanā

10. Āruppaniddesavaṇṇanā Paṭhamāruppavaṇṇanā 275.Uddiṭṭhesūti ‘‘cattāro āruppā’’ti evaṃ uddiṭṭhesu, niddhāraṇe cetaṃ bhummaṃ. Tenevāha ‘‘catūsu āruppesū’’ti. Tattha rūpavivekena arūpaṃ, arūpameva āruppaṃ jhānaṃ, idha pana

ĐỌC BÀI VIẾT

11. Samādhiniddesavaṇṇanā

11. Samādhiniddesavaṇṇanā Āhārepaṭikkūlabhāvanāvaṇṇanā 294. Uddeso nāma niddesattho mudumajjhimapaññābāhullato, āgato ca bhāro avassaṃ vahitabboti āha ‘‘ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto’’ti.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app