Chacattālīsatima pariccheda

1.

…Vāsaṃ-katvā sulabhapaccayaṃ;

Dāsi dhammarucinaṃ so, rājinī dīpakampi ca.

2.

Kāretvāna paricchedaṃ, mahānettādi pādikaṃ;

Tesameva adā koḷu-vāte so devatissakaṃ.

3.

Vahatthale ca so katvā, kadambagonanāmakaṃ;

Devapāḷimhi katvāna, gīrivhanagaraṃ tathā.

4.

Katvā antarasobbhamhi, devanāmaṃ vihārakaṃ;

Rājamātikamārāmaṃ, katvā’dā paṃsukūlinaṃ.

5.

Gokaṇṇakavihāre’kā, padhānagharameva ca;

Jiṇṇagehañca kāresi, vaḍḍhamānakabodhiyā.

6.

Saṅghamittavhaye ceva, aññattha ca mahāyaso;

Tattha tattha vihāresu, navakammamakārayi.

7.

Chabbīsati sahassāni, suvaṇṇānaṃ samappiya;

Jiṇṇāni paṭisaṅkhāsi, rājā cetiyapabbate.

8.

Tālavatthuvihārañca, kāretvā paṇṇabhattakaṃ;

Vihārassa mahāsena-narindavhassa dāpayi.

9.

Goṇḍigāmikavāpiñca, chinnaṃ bandhi yathā purā;

Dānabhaṇḍañca so sabbaṃ, sabbesaṃ dāsi pāṇinaṃ.

10.

Uposathaṃ upavasati, saddhiṃ dīpajanehi so;

Dhammañca tesaṃ deseti, dātuṃ lokuttaraṃ sukhaṃ.

11.

Kammaṃ sovaggiyaṃ tassa, rajje sabbo samācari;

Yaṃ karoti mahīpālo, taṃ tassa kurute jano.

12.

Tasmā rājā mahāpañño, dhammameva samācare;

So nivutthanivutthamhi, ṭhāne hoti mahāyaso.

13.

Sampattaparivāro ca, ante gacchati nibbutiṃ;

Attatthañca paratthañca, tasmā passeyya buddhimā.

14.

Attanā yadi ekena, vinitena mahājanā;

Vinayaṃ yanti sabbepi, kotaṃ nāseyya paṇḍito.

15.

Payogo yo hi sattānaṃ, lohadvaya hitāvaho;

So tena akato natthi, rattandivamatandinā.

16.

Attano so nivatthāni, vatthāni sukhumāni ca;

Paṃsūkūlikabhikkhūnaṃ, cīvaratthāya dāpayi.

17.

Aṭṭhānaviniyogopi, saṅgaho vā virūpako;

Sāvajjo paribhogo vā, tassa nāhosi sabbaso.

18.

Ye ye sattā yadā hārā, tesaṃ taṃ taṃ sadāpayi;

Ye yena sukhī honti, te te tena sukhāpayī.

19.

Evaṃ puññāni katvāna, chabbassāni narādhipo;

Agamā devarājassa, santikaṃ santiyāvaho.

20.

Atha tassa nujo rājā, kassapo hoti khattiyo;

Samattho rajjabhārassa, vahituṃ pubbavuttino.

21.

Pitā viya niyaṃ puttaṃ, so saṅgaṇhi mahājanaṃ;

Dānena peyyavajjena, atthassa cariyāya ca.

22.

Ṭhānantarañca dāpesi, tassa tassa yathārahaṃ;

Sayaṃ bhuñjittha bhogepi, sabbadukkhavivajjito.

23.

Gīhinañceva bhikkhūnaṃ, brahmaṇānañca khattiyo;

Vattāpayi sakāvāre, māghātañceva kārayi.

24.

Macchatitthe duve ceva, āvāsaṃ heḷigāmakaṃ;

Vaṇijjagāmamārāmaṃ, kassapādīgiriṃ tathā.

25.

Tathā ambatanavhañca, padhānaghara muttamaṃ; Bhogagāmañca…

[Etthakassapassa rajjapaṭibaddhāya kathāya ūnatā dissati.]

26.

Tesaṃ sabbakaniṭṭhopi, mahindo nāma khattiyo;

Sampattarajjo nāhosi, rājā rajja dhurandharo.

27.

Tassapi kira nilavho, sahāyo cīrasatthuto;

Mato pubbeva tasmā, so saranto taṃ na icchitaṃ.

28.

Ahorajjampi dīpamhi, na maññittha sukhāvahaṃ;

Abhāvena sahāyassa, sahāyā’tīva dullabhā.

29.

Teneva vuttaṃ muninā, dhammā yekeci lokiyā;

Tathā lokuttarā ceva, dhammā nibbānagāmino.

30.

Kalyāṇamittaṃ āgamma, sabbe te honti pāṇinaṃ;

Tasmā kalyāṇamittesu, kattabbo’ti sadā daro.

31.

Ādipādova so tasmā, hutvā rajjaṃ vicārayi;

Pāletuṃyeva dīpamhi, jivanto viya pāṇino.

32.

Kassapassa sabhātussa, puttaṃ so aggabodhikaṃ;

Ṭhapetvā oparajjamhi, datvā bhogamanappakaṃ.

33.

Desaṃ datvāna pācinaṃ, vasituṃ tattha pesiya;

Desaṃ dakkhiṇamādāsi, rāja puttassa attano.

34.

Mahāpāḷimhi dānañca, dāpesi dasavāhaṇaṃ;

Sabbe bhoge same’kāsi, yācanānaṃ saha’ttanā.

35.

Adatvā yācakānaṃ so, nu kiñci paribhuñjati;

Bhuttaṃ vā satiyā deti, dvi guṇaṃ attabhuttato.

36.

Sakanāmaṃ sakāresi, bhikkhunī na mupassayaṃ;

Pādānagaragallañca, ārāma mariyādakaṃ.

37.

Mahindataṭamārāmaṃ, sampatta catupaccayaṃ;

Aññampi bahudhā kāsi, puññaṃ puññaguṇerato.

38.

Tiṇī vassāni kāretvā, rajjameva mahāmati;

Gavesanto sahāyaṃ’va, devalokamupāgami.

39.

Vasanto dakkhiṇe dese, aggabodhi kumārako;

Kenāpi karaṇīyena, nagaraṃ āgato ahu.

40.

Tasmiṃ tattha vasantamhi, ādipādo mahindako;

Mato āsi tato tassa, rajjaṃ hatthagataṃ ahu.

41.

So taṃ hatthagataṃ katvā, saṇṭhapetvāna sāsanaṃ;

Pācina desapatino, aggabodhissa pesayi.

42.

Sa āgantvā ahu rājā, silāmeghoti saññito;

Oparajje kumārañca, abhisiñcittha bhūpati.

43.

So rājā naṃ niyojetvā, cintā bhāraṃ vimuñciya;

Bhoge bhuñjatha tumheti, sayaṃ rajjaṃ vicārayi.

44.

Yathāyogaṃ janassesa-kāsi niggahasaṃgahe;

Dese ubbinayaṃ sabbaṃ, maggaṃ pāpesi cakkhumā.

45.

Evaṃ tesu vasantesu, otāraṃ pāpakammino;

Na labhantā vicintesuṃ, bhinditabbā ime iti.

46.

Rājānamupasaṅkamma, avocuṃ pisunaṃ raho;

Tuvaṃ rājāsi nāmena, rājā añño sabhāvaho.

47.

Uparājā ayaṃ rajjaṃ, gaṇhissati mahājanaṃ;

Saṅgayha na cireneva, hoti rājā na saṃsayo.

48.

Taṃ sutvāna mahīpālo, paribhijji kumārake;

Kumāropi vidhitvā taṃ, coro hutvāna rājindo.

49.

Palāyitvā sakaṃ desaṃ, saṅgaṇhitvā tahiṃ jane;

Mahantaṃ balamādāya, kātuṃ saṅgāma mārabhi.

50.

Kadalyādinivātamhi, saṅgāmo bhiṃsano ahu;

Gato tattha parājitvā, kumāro malayaṃ vaso.

51.

Tato rājā kataññū so, upakāraṃ sabhātuno;

Cintetvā rajjadānādiṃ, paridevittha pākaṭaṃ.

52.

Kumāropi ca taṃ sutvā, ahosi muducittako;

Evaṃ te aññamaññassa, siniddhantaṃ pakāsayuṃ.

53.

Rājā gantvā sayaṃyeva, malayaṃ ekako vaṃso;

Kumāraṃ taṃ samādāya, āgamittha sakaṃ puraṃ.

54.

Hoti nissaṃsayaṃ [evaṃpi citto] atīva so;

Vivāhaṃ tena kāresi, dhītaraṃ saṅghanāmikaṃ.

55.

Tāya saddhiṃ vasanto so, vissattho tena rājinā;

Pahāraṃ tāya pādāsi, duṭṭho dosamhi kismiṃci.

56.

Pitaraṃ sā upāgamma, karuṇaṃ roditampati;

Akāraṇe maṃ māreti, dinno vo sāmiko iti.

57.

Sopi taṃ sutamatteva, dukkataṃ vata me iti;

Pabbājesi lahuṃ gantvā, bhikkhūnī na mupassayaṃ.

58.

Aggabodhisanāmotha, tassā mātula puttako;

Sucireneva kālena, tassaṃ sā rattamānaso.

59.

Kālo’yanti viditvāna, tamādāya palāyituṃ;

Aññato taṃ gahetvāna, gato ekova rohaṇaṃ.

60.

Aggabodhiṃ narindo so, aggabodhi namādiya;

Aggabodhiṃ nihantuṃ taṃ, rohaṇaṃ tamupāvīsi.

61.

Aggabodhi nisedhetvā, aggabodhiṃ sabhātaraṃ;

Apare pabbate hantu-maggabodhiṃ sayaṃ gato.

62.

Kasiṇaṃ rohaṇaṃ hattha-gataṃ katvā mahā balo;

Yujjhitvā tena taṃ gaṇhi, bhariyaṃ saṅghamattano.

63.

Tato paṭṭhāya sukhitā, samaggā te tayo janā;

Vissaṭṭhā aññamaññesu, vihariṃsu yathāruciṃ.

64.

Vāpāraniṃ akārāmaṃ, tathā māṇaggabodhikaṃ;

Sabhattuddesabhogañca, vihāre atiyuttare.

65.

Hatthi kucchivihāre ca, vihāre puna piṭṭhike;

Mahādīpariveṇe ca, pāsāde vāhadīpake.

66.

Thūpārāmamhi gehassa, dvāre ca parijiṇṇake;

Kāsi pākatikaṃ tattha, thambhe ca parivattayi.

67.

Evaṃ katvāna puññāni, puññāni ca yathābalaṃ;

Cattālīsatime vasse, yathākamma mupāgami.

68.

Athoparājā rājā’si, aggabodhi sirīdharo;

Tanayo so mahindassa, ādipādassa dhīmato.

69.

Sāsanampi ca lokañca, saṅgaṇittha yathārahaṃ;

Oparajje’bhisiñcattha, mahindaṃ puttamattano.

70.

Mahābodhissa kāresi, gharaṃ jiṇṇaṃ navaṃ thiraṃ;

Ārāme dve ca kāresi, kaḷandaṃ mallavātakaṃ.

71.

Dhammakammehi sakkaccaṃ, sodhesi jinasāsanaṃ;

Vinicchananto dhammena, chindi kūṭaṭṭakārake.

72.

Bhesajjañca gilānānaṃ, maṅgalaṃ cāvamaṅgalaṃ;

Laṅkādīpamhi sakale, sayameva vicārayī.

73.

Salākabhattaṃ dāpesi, nikāyattaya vāsinaṃ;

Bhojanaṃ paṃsukūlīnaṃ, attayoggaṃ mahārahaṃ.

74.

Evamādīni katvāna, puññāni sasayaṃ vasī;

Cuto’si chahi vassehi, pulatthinagare vasaṃ.

75.

Tato pubbeva tassāsi, putto so yuvarājako;

Mato kira tato rajjaṃ, aputtaṃ taṃ tadā ahu.

76.

Putto mahindo nāmā’si, silā meghassa rājino;

Rajjayoggo mahāpuñño, lokasaṅgaṇha nakkhamo.

77.

Tassa jātadineyeva, rājā nakkhattapāṭhake;

Pucchitvā rajjayoggoti, sutvā tehi viyākataṃ.

78.

Datvā tesaṃ dhanaṃ sādhu, pavattiṃ taṃ nigūhayi;

Atha naṃ so vayappattaṃ, katvā senāpatiṃsakaṃ.

79.

Rajjaṃ vasseva katvāna, sabbaṃ hatthe sayaṃvasī;

So dhammena vicāresi, rāja kiccaṃ mahāmati.

80.

Matepi tasmiṃ tasmā so, aggabodhābhidhānino;

Senāpaccaṃ na gaṇhittha, nayaññū tassa hatthako.

81.

Tadā kenaci gantvā so, karaṇīyena rājino;

Samuddatīre vasati, mahātitthamhi paṭṭane.

82.

Sutvā so cūḷapituno, maraṇaṃ vegasā’gamā;

Corā rajjaṃ gahetvāna, nāseyyuṃ nagaraṃ iti.

83.

Tato uttaradesamhi, maṇḍalīkā saraṭṭhiyā;

Acchinditvāna taṃ desaṃ, chinnarājakaraṃ karuṃ.

84.

So taṃ sutvā mahāseno, gantvā uttaradesakaṃ;

Sabbe nimmathayitvāna, maṇḍalī kesaraṭṭhiye.

85.

Gantvā rañño mataṭhānaṃ, disvā deviṃ parodiya;

Assāsetvā yathākālaṃ, idaṃ vacanamabravi.

86.

Mācintesi mahādevī, mato me sāmiko iti;

Rakkhissāmi ahaṃ dīpaṃ, tumhe rajjaṃ karissatha.

87.

Tuṇhibhūtā’dhivāsetvā, piyasā pāpabuddhikā;

Raho yojayī taṃ hantuṃ, vatthukāmā yathāruciṃ.

88.

Senāpati taṃ ñatvāna, tassā’rakkhaṃ vidhāya so;

Taṃ pakkhiyehi yujjhitvā, palāpesi mahājanaṃ.

89.

Tato deviṃ sabandhetvā, pakkhipitvāna yānake;

Ādāya taṃ puraṃ gantvā, rajjaṃ gaṇhi sasādhanaṃ.

90.

Atthi dappuḷa nāmo’pi,

Silā meghassa rājino;

Bhāgineyyo mahāseno,

Ādipādo mahā dhano.

91.

So senaṃ sannipātetvā, vasanto kāḷavāpiyaṃ;

Kātuṃ saṅgāma māgañchi, saṅgagāmappadesakaṃ.

92.

Senāpati pavattiṃ taṃ, sutvā sampannavāhano;

Deviñca taṃ samādāya, agamā tattha sajjukaṃ.

93.

Tesaṃ tatthasi saṅgāmo, ubhinnaṃ lomahaṃsano;

Ādipādo tadāsenaṃ, ohīyantaṃ samekkhiya.

94.

Palāyitvā āruhittha, acchaselaṃ savāhano;

Palāpetvāna taṃ tattha, senāpati sukhaṃ vasi.

95.

Suññaṃti nagaraṃ sutvā, maṇḍalīkāpi uttare;

Dese sabbe samāgamma, aggahesuṃ puraṃ tadā.

96.

So hi te paṭibāhesi, sūro dhīraparakkamo;

Athāgamma puraṃ rajjaṃ, vicāresi yathānayaṃ.

97.

Bhikkhusaṅghassa lokassa, macchānaṃ migapakkhinaṃ;

Ñātīnaṃ balakāyassa, kattabbaṃ sabbamācari.

98.

Pacchā anu balappatto, dappulo malayaṃ gato;

Bhāgineyyo duve ceva, pakkositvāna rohaṇā.

99.

Raṭṭhe janapade sabbe, ādāya bahuvāhano;

Rattiyaṃ puramāgamma, samuddo viya otthari.

100.

Balakāyo puraṃ rundhi, ugghosento samantato;

Hesitena turaṅgānaṃ, koñcanāde nadantinaṃ.

101.

Tāḷāvacara saddānaṃ, kāhaḷānaṃ ravena ca;

Gajjitena bhaṭānañca, ākāsaṃ na tadā phali.

102.

Tadā senāpati disvā, mahāsenaṃ pamodiya;

Ārocesi avattiṃ taṃ, balakāyassa attano.

103.

Rājaputtā tayo ete, mahantaṃ balamādiya;

Nagaraṃ no’parundhiṃsu, kintu kattabba mettha vo.

104.

Evaṃ vuttā tamāhaṃsu, sūrā tassa raṇatthino;

Devāsevā dineyeva, sevakānaṃ na jīvitaṃ.

105.

Evaṃ bhūte sace kāle, ohīnā jīvibhatthino;

Posesi sāmi kiṃ kāla-mettakaṃ no yathā sukhaṃ.

106.

Vutte evaṃ saussāho, balaṃ sajjiya rattiyaṃ;

Uggate aruṇe hatthi-māruyha katakammakaṃ.

107.

Dvārene’kena nikkhamma, patanto asanī viya;

Saddhiṃ yo dhasahassehi, saṅgāmaṃ kāsi dussahaṃ.

108.

Balaṃ taṃ ādipādassa, nipphoṭetvā tato tato;

Sannipātiya ekajjhaṃ, niyattiṃ sampavedayi.

109.

Hatāvasese ādāya, ādipādopi dappuḷo;

Pubbaṇheva parājitvā, palāyitvā’ga rohaṇaṃ.

110.

Rājaputte duve ceva, rohaṇamhā tadā gate;

Jīvaggāhaṃ sagāhetvā, te ādāya puraṃ gato.

111.

Evaṃ pattajayo sūro, dīpe jāte nirākule;

Pācinadesaṃ sādhetuṃ, pesayittha savāhane.

112.

Tepi gantvāna desaṃ taṃ, uttaraṃ desameva ca;

Sādhayitvā’cireneva, saṅgahesuṃ mahābalaṃ.

113.

Rājāpi taṃ mahādeviṃ, bhariyaṃ kāsi attano;

Pariccattuñca māretuṃ, na sakkāyanti cintiya.

114.

Tesaṃ saṃvāsamanvāya, gabbho āsi patiṭṭhito;

Puttaṃ vijāyi sādhañña-puññalakkhaṇasaññuttaṃ.

115.

Rañño sā’tipiyā āsi, tato paṭṭhāya sopi kho;

Puttassa tassa pādāsi, oparajjaṃ sabhogiyaṃ.

116.

Ṭhitā pācinadesamhi, ādipādā nisammataṃ;

Vinā so’yanti amhākaṃ, ubho hutvāna ekato.

117.

Dvīsu passesu senañca, samādāya mahādhanaṃ;

Sandhiṃbhātaramāhūya, katvārohaṇa desato.

118.

Gaṅgātīramhi vāsaṃ te, kappayiṃsu mahabbalā;

Rājā sabbaṃ nisamme’taṃ, maṇḍalīke tahiṃ tahiṃ.

119.

Ārādhetvā gahetvāna, duṭṭhe māriya kecana;

Rakkhaṃ datvāna nagare, kattabbaṃ sādhuyojiya.

120.

Mahāsenaṅgamādāya, mahesiñca tamādiya;

Khandhāvāraṃ niveseti, mahummāramhi gāmake.

121.

Tassāgamanamaññāya, ādipādāpi te tayo;

Koviḷāravhaye gāme, mahāyuddhaṃ pavattayuṃ.

122.

Atha rājā mahāseno, samugghātesi taṃ balaṃ;

Dappuḷo so palāyittha, ādi pādā duve hatā.

123.

Tatthāpi laddhavijayo, puramāgammabhūmipo;

Rājakiccaṃ vicāresi, mahādānaṃ pavattayi.

124.

Mahābodhi dumindassa, mahācetittayassa ca;

Dhātūnampi ca sakkaccaṃ, mahāpūjāmakārayī.

125.

Rohaṇaṃ samupāgamma, dappuḷo so tamāgato;

Balaṃ sampaṭipādesi, yujjhituṃ puna rājinā.

126.

Rājā so puttanattānaṃ, desaṃ kātuṃ nirākulaṃ;

Thūpārāmamhi sabbepi, sannipātiya bhikkhavo.

127.

Aññepi ca mahāpaññe, yuttā yuttivisārade;

Rājadhammesu sabbesu, nipuṇo nayakovido.

128.

Ārocetvā pavattiṃ taṃ, tehi sammā pakāsito;

Caturaṅgamahāseno, sabbūpakaraṇānugo.

129.

Dīpe sabbattha yojetvā, kattabbaṃ nagarepi ca;

Nikkhanto na cireneva, agamā mārapabbataṃ.

130.

Sammadditvāna taṃ desaṃ, khippaṃ pabbatamāruhī;

Taṃ disvā rohaṇe sabbe, bhītā taṃ vasamāgamuṃ.

131.

Tato sandhiṃ karitvāna, dappuḷena sadappako;

Hatthī asse ca maṇayo, gahetvā tassa hatthato.

132.

Gāḷhagaṅgañca katvāna, sīmaṃ rohaṇabhoginaṃ;

Oragaṅgaṃ samādāya, rājabhogamakārayi.

133.

Dīpamevaṃ mahātejo, katvā vigatakaṇṭakaṃ;

Ekātapatto āgamma, puraṃ vasi yathāsukhaṃ.

134.

Pariveṇaṃ sakāresi, rājā dāmavihārakaṃ;

Tathā sanniratitthañca, pulatthinagare vibhū.

135.

Mahālekhañca kāresi, pariveṇamabhayā cale;

Tathā ratanapāsādaṃ, tatheva sumanoharaṃ.

136.

Anekabhūmaṃ kāretvā, vejayantamivāparaṃ;

Tathā satasahassehi, tīhi ceva mahādhano.

137.

Jambonadatuvaṇṇassa, sahassehi ca saṭṭhihi;

Bimbaṃ satthussa kāretvā, nagghaṃ cūḷāmaṇiyutaṃ.

138.

Pūjaṃ sabbopahārena, kāretvāna mahārahaṃ;

Pāsādamahane sabbaṃ, rajjaṃ ossajji attano.

139.

Bodhisattañca kāretvā, rājānaṃ sumanoharaṃ;

Saṇṭhapitthasilā meghe, cāruṃ bhikkhūnupassaye.

140.

Thūpārāmamhi thupassa, kāsi sovaṇṇakañcukaṃ;

Paṭṭaṃ katvā vicitatthaṃ, rajataṃ antarantarā.

141.

Tasmiṃyeva ca pāsādaṃ, parijiṇṇaṃ sakārayi;

Abhidhammaṃ kathāpesi, kārāpetvā mahāmahaṃ.

142.

Mahātherena satimā, hemasālinivāsinā;

Tattha pokkharaṇiñcassa, paribhogāya kārayi.

143.

Jiṇṇe devakūle katvā, bahuke tattha tattha so;

Devānaṃ paṭimāyo ca, kārayittha mahārahā.

144.

Brāhmaṇānañca datvāna, paccagghaṃ rājabhojanaṃ;

Pāyesi khīraṃ sovaṇṇa-taṭṭakehi sasakkharaṃ.

145.

Usabhe paṅgulānañca, jīvikañca sadāpayī;

Damiḷānantu pādāsi, asse goṇe agaṇhataṃ.

146.

Anāthā ye salajjā ca, te ca saṅgaṇhi so raho;

Asaṃgahito dīpamhi, natthi tena yathārahaṃ.

147.

Dātabboti kathaṃ gunna-mahāro so vicintiya;

Sasse khīragate’dāsi, tesaṃ khettasahassake.

148.

Kāḷavāpimhi so vāri-sampātaṃ kārayi thiraṃ;

Puññamevaṃ vidhaṃ tassa, appameyyaṃ bahuṃ kira.

149.

Tassa putto tadā āsi, yuvarājā divaṅgato;

Jāto senāpati kāle, aparo atthi dārako.

150.

Taṃ rājā rājaputtehi, bhīto rājāraho iti;

Māretuṃ taṃ na sakkonti, vaḍḍhapesi yathā tathā.

151.

Arīhi nagare ruddhe, pitaraṃ so kirekadā;

Upasaṅkamma yācittha, saṅgamāvacaraṃ gajaṃ.

152.

So dāpesi mahānāgaṃ, ghoraṃ mārakarūpamaṃ;

Katahatthaṃ balañceva, sabbāyudha visāradaṃ.

153.

Kāloyamīti mantvā so, bandhitvā churikaṃ tadā;

Kuñjaraṃ varamāruyha, nikkhamma nagarā bahi.

154.

Viddhaṃsetvā balaṃ sabbaṃ, dujjayaṃ jayamaggahī;

Rājā disvā pasanno taṃ, senāpaccañca tassa’dā.

155.

Esova kira gantvāna, sabalo desamuttaraṃ;

Palāpesi sasenaṃ taṃ, ādipādañca dappulaṃ.

156.

Baddhavero tato’hosi, dappuḷo tamhi sādhukaṃ;

Mahāummārayuddhamhi, disvā tamatīkodhavā.

157.

Sīghaṃ pesesi taṃ hantuṃ, hatthimāruḷhamattanā;

Ovijjhiya palāpesi, tamesa sakadantīnā.

158.

Disvā tamatisantuṭṭho, aññesañca abhāvato;

Rajjayoge adā tassa, uparājattamattano.

159.

Evaṃ vīsati vassāni, dīpametaṃ subhuñjiya;

Vipākaṃ puññakammassa, bhuñjituñca divaṅgato.

160.

Evaṃ anekehi nayehi thaddhā;

Janassa dukkhehi virūpakehi;

Bhogā vinassanti khaṇe na sabbe;

Aho tahiṃyeva ramanti bālā.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Cha rājako nāma

Chacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app