Bāvīsatima pariccheda

Gāmaṇikumāra suti

1.

Eḷāraṃ ghātayitvāna, rājā’hu duṭṭhagāmaṇi;

Tadattha dīpanatthāya, anupubbakathā ayaṃ.

2.

Devānaṃ piyatissassa, rañño dutiyabhātiko;

Uparājā mahānāgo, nāmānu bhātuno piyo.

3.

Rañño devī saputtassa, bālā rajjābhikāmini;

Uparājavadhatthāya, jātacittā nirantaraṃ.

4.

Vāpiṃ taracchanāmaṃ sā, kārāpentassa pāhiṇi;

Ambaṃ visena yojetvā, ṭhapetvā ambamatthake.

5.

Tassā putto sahagato, uparājena bālako;

Bhājane vivaṭeyeva, taṃ ambaṃ khādiyā’mari.

6.

Uparājā tatoyeva, sadāra bala vāhano;

Rakkhihuṃ sakamattānaṃ, rohaṇā’bhimukho agā.

7.

Yaṭṭhālaya vihārasmiṃ, mahesī tassa gabbhinī;

Puttaṃ janesi so tassa, bhātu nāma makārayi.

8.

Tato gantvā rohaṇaṃ so,

Issaro rohaṇe’khilo;

Mahā bhāgo mahā gāme,

Rajjaṃ kāresi khattiyo.

9.

Kāresi so nāgamahā-vihāraṃ sakanāmakaṃ;

Uddhakandarakādī ca, pihāre kārayī bahū.

10.

Yaṭṭhālaya katisso so, tassa putto tadaccaye;

Hattheva rajjaṃ kāresi, tassa putto’bhayo tathā.

11.

Goṭṭhābhayasuto kāka-vaṇṇatissoti vissuho;

Tadaccaye tattha rajjaṃ, so akāresi khattiyo.

12.

Vihāradevi nāmā’si, mahesī tassa rājino;

Saddhassa saddhāsampannā, dhītā kalyāṇi rājino.

13.

Kalyāṇiyaṃ narindo hi, tisso nāmāsi khattiyo;

Devisaññogajanita-ko potassa kaniṭṭhako.

14.

Bhīto tato palāyitvā, ayyauttiya nāmako;

Aññattha vasi so deso, tena taṃ nāmako ahu.

15.

Datvā rahassalekhaṃ so, bhikkhuvesadharaṃ naraṃ;

Pāhesi deviyā gantvā, rājadvāre ṭhito tuso.

16.

Rāja gehe arahatā, bhuñjamānena sabbadā;

Aññāyamāno therena, rañño gharamupāgami.

17.

Therena saddhiṃ bhuñjitvā, rañño saha viniggame;

Pātesi bhūmiyaṃ lekhaṃ, pekkhamānāya deviyā.

18.

Saddena tena rājānaṃ, nivattitvā vilokayaṃ;

Ñatvāna lekhasandesaṃ, kuddho therassa dummati.

19.

Theraṃ taṃ purisaṃ tañca, mārāpetvāna kodhasā;

Samuddasmiṃ khipāpesi, kujjhitvā tena devatā.

20.

Samuddeno’ttharā pesuṃ, taṃ desaṃ sotubhūpati;

Attano dhītaraṃ yuddhaṃ, deviṃ nāma surupiniṃ.

21.

Likhitvā rājadhītāti, sovaṇṇakkhaliyā lahuṃ;

Nisīdāpiya tattheva, samuddasmiṃ vissajjayi.

22.

Okkantaṃ taṃ tato laṃke-kākavaṇṇo mahīpati;

Abhisecayi tenā’si, vihāropapadavhayā.

23.

Tissa mahāvihārañca, tathā cittalapabbataṃ;

Gamitthavāliṃ kuṭāliṃ, vihāre evamādike.

24.

Kāretvā supasannena, manasāratanattaye;

Upaṭṭhahi tadā saṅghaṃ, paccayehi catūhi so.

25.

Koṭipabbata nāmamhi, vihāre sīlavattimā;

Tadā ahu sāmaṇero, nānāpuññakaro sadā.

26.

Sukhenārohaṇatthāya, akāsa cetiyaṅgaṇe;

Ṭhapesi tīṇi pāsāṇe, pāsāṇa phalakāni so.

27.

Adā pānīya dānañca, vattaṃ saṅghassa cā’kari;

Sadā kilantakāyassa, tassā’bodho mahā ahu.

28.

Sivikāya kamānetvā, bhikkhavo katavedino;

Silāpassaya pariveṇe, tissārāme upaṭṭhahuṃ.

29.

Sadā vihāradevīsā, rājagehe susaṅkhate;

Purebhattaṃ mahādānaṃ, datvā saṅghassa saññatā.

30.

Pacchābhattaṃ gandhamālaṃ, bhesajjavasanāni ca;

Gāhayitvā gatā’rāmaṃ, sakkaroti yathārahaṃ.

31.

Tadā tatheva katvā sā, saṅghattherassa santike;

Nisīdi dhammaṃ desento, thero taṃ idha mabravi.

32.

‘‘Mahāsampatti tumhehi, laddhā’yaṃ puññakammunā;

Appamādo’va kātabbo, puññakamme idānipi’’.

33.

Evaṃ vutte tu sā āha, ‘‘kiṃ sampatti ayaṃ idha;

Yesaṃ no dārakā natthi, vañjhāsampatti tena no’’.

34.

Chaḷabhiñño mahāthero, puttalābhamavekkhiya;

‘‘Gilānaṃ sāmaṇeraṃ taṃ, passadevī’’ti abravi.

35.

Sā gantvā’sanna maraṇaṃ, sāmaṇeramavoca taṃ;

‘‘Patthehi mama puttattaṃ, sampattī mahatī hi no’’.

36.

Na icchatīti ñatvāna, tadatthaṃ mahatiṃ subhaṃ;

Pupphapūjaṃ kārayitvā, puna yāci sumedhasā.

37.

Evampa’nicchamānassa, atthāyu’pāyakovidā;

Nānā bhesajja vatthāni, saṅghe datvā’tha yācitaṃ.

38.

Patthesi so rājakulaṃ, sā taṃ ṭhānaṃ anekadhā;

Alaṅkaritvā vanditvā, yānamāruyha pakkami.

39.

Tato cuto sāmaṇero, gacchamānāya deviyā;

Tassā kucchimhi nibbatti, taṃ jāniya nivattisā.

40.

Rañño taṃ sāsanaṃ datvā, raññā saha punā’gamā;

Sarīrakiccaṃ kāretvā, sāmaṇerassu’bhopite.

41.

Tasmiṃyeva pariveṇe, vasantā santamānasā;

Mahādānaṃ pavattesuṃ, bhikkhusaṅghassa sabbadā.

42.

Tasse’vaṃ dohaḷo āhi, mahā puññāya mātuyā;

‘‘Usabhamattaṃ madhugaṇḍaṃ, katvā ussīsake sayaṃ.

43.

Vāmetarena passena, nipannāsayane subhe;

Dvādasannaṃ sahassānaṃ, bhikkhūnaṃ dinnasesakaṃ.

44.

Madhuṃ bhuñjitukāmā’si, atha eḷāra rājino;

Yodhāna maggayodhassa, sīsacchinnāsidevanaṃ.

45.

Tasseva sīse ṭhatvāna, pātuñceva akāmayi;

Anurādha purasseva, uppalakkhettato pana.

46.

Ānītuppalamālañca, amilā taṃ pilandhituṃ;

Taṃ devī rājino āha, nemitte pucchi bhūpati.

47.

Taṃ sutvā āhu nemittā, ‘‘deviputto nighātiya;

Damiḷe katve’karajjaṃ, sāsanaṃ jotayissati’’.

48.

Edisaṃ madhugaṇḍaṃ so, dasseti tassa īdisiṃ;

Sampattiṃ deti rājā’’ti, ghosāpesi mahīpati.

49.

Goṭṭhasamuddavelante, madhupuṇṇaṃ nikujjitaṃ;

Nāvaṃ ñatvāna ācikkhi, rañño janapade naro.

50.

Rājā deviṃ tahiṃ netvā, maṇḍapamhi susaṅkhate;

Yathicchithaṃ tāya madhuṃ, paribhogamakārayi.

51.

Itare dohaḷe tassā, sampādetuṃ mahīpati;

Veḷusumana nāmaṃ taṃ, yodhaṃ tattha niyojayi.

52.

So’nurādhapuraṃ gantvā, rañño maṅgalavājino;

Gopakena akā mettiṃ, tassa kiccañca sabbadā.

53.

Tassa vissattha taṃ ñatvā, pātova uppalāna’siṃ;

Kadambanadiyā tīre, ṭhapetvāna asaṅkito.

54.

Assaṃ netvā tamāruyha, gaṇhitvāna uppalāna’siṃ;

Nivedayitvāna attānaṃ, assavegena pakkami.

55.

Sutvā rājā gahetuṃ taṃ, mahā yodhānapesayi;

Dutiyaṃ sammathaṃ assaṃ, āruyha sonudhāpitaṃ.

56.

So gumbanissito assa-piṭṭheyeva nisīdiya;

Entassa piṭṭhito tassa, ubbayhā’siṃ pasārayi.

57.

Assavegenayantassa, sīsaṃ chijja ubhohaye;

Sīsañcā’dāya sāyaṃ so, mahāgāmamupāgami.

58.

Dohaḷe te ca sā devī, paribhuñji yathāruci;

Rājā yodhassa sakkāraṃ, kārāpesi yathārahaṃ.

59.

Sā devī samaye dhaññaṃ, janayī puttamuttamaṃ;

Mahārājakule tasmiṃ, ānando ca mahā ahu.

60.

Tassa puññānubhāvena, tadaheva upāgamuṃ;

Nānāratanasampuṇṇā, sattanāvā tato tato.

61.

Tasseva puññatejena, chaddantakulato karī;

Hatthicchāpaṃ āharitvā, ṭhapetvā idha pakkami.

62.

Taṃ titthasaratīramhi, disvā gumbantare ṭhitaṃ;

Kaṇḍulavho bālisiko, rañño ācikkhi tāvade.

63.

Pesetvā’cariye rājā, tamāṇāpiya posayi;

Kaṇḍulo iti ñāyittha, diṭṭhattā kaṇḍulena so.

64.

‘‘Suvaṇṇabhājanādīnaṃ , puṇṇā nāvā idhāgatā’’;

Iti rañño nivedasuṃ, rājā tānā’harāpayi.

65.

Puttassa nāmakaraṇe, maṅgalamhi mahīpati;

Dvādasa sahassasaṅkhaṃ, bhikkhusaṅghaṃ nimantiya.

66.

Evaṃ cintesi ‘‘yadime, putto laṃkātale’khile;

Rajjaṃ gahetvā sambuddha-sāsanaṃ jotayissati.

67.

Aṭṭhuttarasahassañca, bhikkhavo pavisantu ca;

Sabbe te uddhapattañca, cīvaraṃ pārapantu ca.

68.

Paṭhamaṃ dakkhiṇaṃ pādaṃ, ummāranto ṭhapentu ca;

Ekacchattayutaṃ dhamma-karaṇaṃ nīharantu ca.

69.

Gotamo nāma thero ca, patiggaṇhātu puttakaṃ;

So ca saraṇasikkhā yo, detu’’ sabbaṃ tathā ahu.

70.

Sabbaṃ nimittaṃ disvāna, tuṭṭhacitto mahīpati;

Datvā saṅghassa pāyāsaṃ, nāmaṃ puttassa kārayi.

71.

Mahāgāme nāyakattaṃ, pitunāmañca ekato;

Ubho katvāna ekajjhaṃ, gāmaṇiabhayo iti.

72.

Mahāgāmaṃ pavisitvā, navame divase tato;

Saṅgamaṃ deviyā kāsi, tena gabbhamagaṇhi sā.

73.

Kāle jātaṃ sutaṃ rājā, tissanāmaṃ akārayi;

Mahatā parihārena, ubhato vaḍḍhiṃsu dārakā.

74.

Sitthappavesamaṅgala-kāle dvinnampi sādaro;

Bhikkhusatānaṃ pañcanaṃ, dāpayitvāna pāyasaṃ.

75.

Tehi upaḍḍhe bhuttamhi, gahetvā thokathokakaṃ;

Sovaṇṇasarakene’saṃ, deviyā saha bhūpati.

76.

‘‘Sambuddhasāsanaṃ tumhe, yadi chaḍḍetha puttakā;

Mā jīratu kucchigataṃ, idaṃ vo’’ti apāpayi.

77.

Viññāya bhāsitatthaṃ te, ubho rājakumārakā;

Pāyāsaṃ taṃ abhuñjiṃsu, tuṭṭhacittā’mataṃ viya.

78.

Dasa dvādasavassesu, tesu vīmaṃsanatthiko;

Tatheva bhikkhū bhojetvā, tesaṃ ucchiṭṭhamodanaṃ.

79.

Gāhayitvā taṭṭakena, ṭhapāpetvā tadantike;

Tibhāgaṃ kārayitvāna, idha māha mahīpati.

80.

‘‘Kuladevatānaṃ no tātā, bhikkhūnaṃ vimukhā mayaṃ;

Na hessāmā’’ti cintetvā, bhāgaṃ bhuñjathi’manti ca.

81.

‘‘Dve bhātaro mayaṃ niccaṃ, aññamaññamadūbhakā;

Bhavissāmā’’ti cintetvā, bhāgaṃ bhuñjithi’manti ca.

82.

Amataṃ viya bhuñjiṃsu, te dve bhāge ubhopi ca;

‘‘Na yujjhissāma damiḷehi’’, iti bhuñjathi’maṃ iti.

83.

Evaṃ vuttetu tisso so, pāṇinā khipi bhojanaṃ;

Gāmaṇibhattapiṇḍaṃ tu, khipitvā sayanaṃ gato.

84.

Saṃkucitvā hatthapādaṃ, nipajji sayena sayaṃ;

Devī gantvā tosayantī, gāmaṇiṃ etadabravi.

85.

Pasāritaṅgo sayane, kiṃ nasesi sukhaṃ suta;

‘‘Gaṅgāpāramhi damīḷā, ito goṭṭhamahodadhi.

86.

Kathaṃ pasāritaṅgo’haṃ, nipajjāmī’ti so bravi;

Sutvāna tassādhippāyaṃ, tuṇhī āsi mahīpati.

87.

So kamenā’bhivaḍḍhanto, ahu soḷasavassiko;

Puññavā yasavā dhīmā, tejo balaparakkamo.

88.

Calācalāyaṃ gatiyañhi pāṇino,

Upenti puññena yathāruciṃ gatiṃ;

Itīti mantetvā satataṃ mahādaro,

Bhaveyya puññapacayamhi buddhimāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Gāmaṇikumārasūti nāma

Bāvīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app