Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app