Ekūnapaññāsatima pariccheda

Rājadvayadīpano

1.

Evaṃ tasmiṃ mate tassa, kātabbaṃ sādhukāriya;

Mahādīpādo senavho, ādāya balavāhanaṃ.

2.

Āgamma nagaraṃ rājā, ahosi dharaṇī tale;

Ādikappamhi rājūnaṃ, dassanto cariyaṃ piya.

3.

Saddho mahādhano sūro, muttacāgī nirālayo;

Yācayogo mahābhogo, sampannabalavāhano.

4.

Kittiyā’malabhūtāya, tathā tejo guṇena ca;

Sannipātaṃva so canda-sūriyānaṃ nidassayi.

5.

Asaṅkiṇṇa guṇākiṇṇo, suviciṇṇa guṇāguṇo;

Nitthiṇṇapāpo nibbiṇṇa-saṃsāro sāradassano.

6.

Bhariyā tassa yā āsi, saṅghātaṃ so bhisecayi;

Mahesībhāve datvāna, parihāraṃ yathābhataṃ.

7.

Mahindaṃ nāma sappaññaṃ, kaṇiṭṭhaṃ bhātaraṃ sakaṃ;

Datvā dakkhiṇabhāgaṃ so, oparajje’bhisecayi.

8.

Antepure’parajjhitvā, so raññā avadhārite;

Saputtadāro vuṭṭhāya, aññāto malayaṃ agā.

9.

Uppajjittha tadā putto, rañño saṅghāya deviyā;

Dassento’va panādassa, kumāra rūpamattano.

10.

Rājā taṃ jātamattaṃ’va, disvā santhuṭṭhamānuso;

Siddhatthaṃ lumbinījātaṃ, rājā suddhodano viya.

11.

Dhaññapuññaguṇūpeto, ṭhapetvā dīpamekakaṃ;

Jambudīpe’pi kasiṇe, rajjayoggoti me suto.

12.

Nāmadāna dineyeva, parihārena sabbaso;

Oparajje bhisiñcitvā, dakkhiṇaṃ desamassa’dā.

13.

Yuvarājāpi malaye, vasanto’va mahīpatiṃ;

Ārādhetvā upāyena, anuññato sabhātarā.

14.

Nikāyattaya vā sīhi, saddhiṃ bhikkhūhi āgato;

Disvā rājānamettheva, sandhīṃ’kāsi akuppiyaṃ.

15.

Yā tassa yuvarājassa, bhariyā tissā nāmikā;

Rājinī sā vijāyittha, dhītaraṃ saṅghanāmikaṃ.

16.

Kittināmā’parāyā ca, bhariyā sāpi kho pana;

Vijāyi putte cattāro, tathā ekañca dhītaraṃ.

17.

Tadā rājāpi cintetvā, evaṃ sati kaṇiṭṭhako;

Nissaṅko mayi hotīti, sammā mantīhi mantiya.

18.

Dhītaraṃ yuvarājassa, surūpiṃ rūpanāmikaṃ;

Kassapassa’tta puttassa, vivāhaṃ kārayi budho.

19.

Dakkhiṇaṃ desamasseva, kaṇiṭṭhassa sadāpayi;

Rājaputtassa pādāpi, paccekaṃ bhogamattano.

20.

Rajjamhi sabbaṃ tasseva, paribhogāya dāpayi;

Kevalantu vicāresi, dīpaṃ dīpa hitāvaho.

21.

Tesaṃ saṃvāsamanvāya, ubhinnaṃ puññakamminaṃ;

Dhaññapuññaguṇūpetā, vijātā puttadhītaro.

22.

Katvā sabbopahārena, dāṭhādhātu mahāmahaṃ;

Āruyha varapāsādaṃ, ratanavhaṃ mahīpati.

23.

Tadā sovaṇṇayassāpi, sambuddhassa purā ṭhitaṃ;

Suññaṃ piṭṭhaṃ sayaṃ disvā, kasmā evanti saṃvadi.

24.

Tato amaccā āhaṃsu, nājānāsi mahīpati;

Mahāpitunarindassa, kāle tava narissaraṃ.

25.

Paṇḍurājā idhāgamma, dīpametaṃ vināsiya;

Sabbaṃ sāragataṃ dīpe, samādāya gato iti.

26.

Taṃ sutvā lajjito rājā, sayaṃ viya parājito;

Tadaheva niyojesi, amacce balasaṅgahe.

27.

Tadā’va kira āgañchi, paṇḍurājakumārako;

Paribhūto sarājena, rajjatthaṃ kata nicchayo.

28.

Rājā disvā’ti santuṭṭho, kattabbaṃ tassa kāriya;

Mahātittha mupāgamma, paṭṭanaṃ sematraso.

29.

Mahantaṃ balakāyañca, tassopakaraṇāni ca;

Anunaṃ paṭiyādetvā, devasenaṃva sajjitaṃ.

30.

Paṇḍurājakumārena, saddhiṃ senāpati sakaṃ;

Gantvā taṃ paṇḍurājānaṃ, hantvānikamito purā.

31.

Ratanaṃ sabbamādāya, datvā rajjaṃ imassa ca;

Na cireneva ehītī, uyyojesi mahāyaso.

32.

Sopi evaṃ karomīti, paṭissutvā mahīpatiṃ;

Vinditvā balamādāya, nāmamāruyha taṃ khaṇe.

33.

Paratīraṃ tato gantvā, saṃvuḷaha balavāhano;

Vināsayanto paccantaṃ, vāresi madhuraṃ puraṃ.

34.

Dvārāni pidahitvāna, pacchindittha gatāgataṃ;

Tato aggiṃ khipāpesi, gopuraṭṭāla koṭṭhake.

35.

Evaṃ sīhaḷasenāya, paviṭṭhāya sakaṃ puraṃ;

Sabbaṃ vilumpamānāya, senaṅgaṃ ghātayantiyā.

36.

Paṇḍurājā nisammetaṃ, samādāya sakaṃ balaṃ;

Vegasā taṃ samāgamma, yuddhaṃ kātuṃ samārabhi.

37.

Asampuṇṇa balattā so, viddho sallena bhūpati;

Hatthikkhandhagatoyeva, vihāya puramattano.

38.

Palāyitvā gataṭhāne, jīvitaṃ nijamessaji;

Bhariyāva’ssa tenāsi, sampattā jīvitakkhayaṃ.

39.

Tato sīhaḷasenāsā, paviṭṭhā nibbhayā puraṃ;

Tattha sabbaṃ vilumpittha, devā’sirapuraṃ yathā.

40.

Senāpati tato rāja-gehe bhattaṃ samekkhiya;

Dīpānitamimamhā ca, tatraṭṭhañca mahārahaṃ.

41.

Sāraṃ sabbaṃsamādāya, dese ca nagare ṭhitaṃ;

Katvā issariyaṃ tattha, vasevattiya attano.

42.

Paṇḍurāja kumāraṃ tu, tattha rajje’bhi siñciya;

Kāretvā parihārañca, desaṃ tassa samappiya.

43.

Yathāruciṃ gahetvāna, hatthiasse nare’pi ca;

Tattha tattha yathā kāmaṃ, vasanto akuto bhayo.

44.

Samudda taṭamāgamma, ṭhatvā tattha yathāsukhaṃ;

Kīḷanto viya nāvaṃ so, samāruyha visārado.

45.

Mahātittha mupāgamma, vanditvā dharaṇī patiṃ;

Taṃ sāsanaṃ nivedetvā, sāraṃ dassesi āhaṭaṃ.

46.

Rājā sādhūti vatvāna, kāretvā tassa saṅgahaṃ;

Saddhiṃ senāya āgantvā, pakaṭṭhāya sakaṃ puraṃ.

47.

Jayapānaṃ pivitvāna, katvā vijayamaṅgalaṃ;

Mahādhāgaṃ pavattetvā, yācakānaṃ yathā ruciṃ.

48.

Sabbaṃ pākatikaṃ kāsi, sāraṃ dīpe nirālayo;

Sovaṇṇa paṭimāyo ca, yathāṭhāne ṭhapāpayi.

49.

Suññaṃ ratanapāsāde, piṭṭhaṃ pūresi satthuno;

Kāsi rakkhapidhānena, nibbhayaṃ dharaṇītalaṃ.

50.

Tato paṭṭhāya dīpaṃso, arīnaṃ duppadhaṃsiyaṃ;

Katvā vaḍḍhesi bhogehi, uttarādikuruṃ piya.

51.

Khinnā pubbassa rājassa, kāle dīpamhi pāṇino;

Nibbutā taṃ samāgamma, ghammā viya valāhakā.

52.

Tassa vīsatime vasse, vihāre abhayuttare;

Nikkhamitvā gatā hesuṃ, paṃsukūlika bhikkhavo.

53.

Yuvarājā mahindo so, dhumarājassa satthuno;

Kārāpayi gharaṃ rammaṃ, dassaneyyaṃ manoramaṃ.

54.

Bodhigehaṃ karonto taṃ, disvā vaḍḍhakīno tadā;

Vaṃsena sākhaṃ āhacca, bhijjantaṃ varabodhiyā.

55.

Kintu kātabbametthāti, yuvarājaṃ nivedayuṃ;

So taṃ taṃ mupasaṃkamma, mahāpūjāya pūjiya.

56.

Sace satthā, hitatthāya, sambhūto sabbapāṇinaṃ;

Laddhuṃ puññassa’nagghassa, gharassa karaṇeti’dha.

57.

Sākhā gacchaṃ tu uddhaṃva, kātuṃ sakkā yathāgharaṃ;

Evamārādhayitvāna, vanditvā saṅgharaṃ gato.

58.

Tadā sākhā dumindassa, rattiyaṃ uddhamuggami;

Tato kammakarā sabbaṃ, ārocesuṃ sasāmino.

59.

Yuvarājā’ti santuṭṭho, bhāturañño nivediya;

Mahāpūjāya pūjesi, vissajjiya bahudhanaṃ.

60.

Tathā mahindasenavhaṃ, pariveṇañca kāriya;

Saṅghassā’dā sabhogaṃ so, puññā puññānicācīni.

61.

Adā saparisaṃ bhattaṃ, vatthaṃ chattamupāhanaṃ;

Tathā gamiyabhattañca, nahānañca sabhattakaṃ.

62.

Evaṃ khuddānu khuddāni, katvā puññāni so vibhū;

Rañño tettiṃsavassamhi, yathākammamupāgami.

63.

Atha rājā matetasmiṃ, kaṇiṭṭhamudayaṃ sakaṃ;

Tassa ṭhāne ṭhapetvāna, sabbaṃ tasseva tassadā.

64.

Tulābhārassa dānena, dīnānāthe satappayi;

Dhammakammena sodhesi, nikāyattayamekato.

65.

Soṇṇathālīsahassaṃ so, muttāhi paripūriya;

Ṭhapetvā maṇimekekaṃ, tassopari mahārahaṃ.

66.

Brāhmaṇānaṃ sahassassa, suddhe ratanabhājane;

Bhojetvā khīrapāyāsaṃ, dāpetvā hemasuttakaṃ.

67.

Tathā navehi vatthehi, acchādetvā yathāruciṃ;

Santappesi mahantena, parihārena puññavā.

68.

Bhikkhūnaṃ dīpavāsīnaṃ, adāsi ca ticīvaraṃ;

Adā sabbāsamitthīnaṃ, vatthañca sumanoharaṃ.

69.

Kāretvā lohapāsādaṃ, vejayantasarikkhakaṃ;

Vaḍḍhesi paṭimaṃ tattha, suvaṇṇaghaṭakoṭṭimaṃ.

70.

Sutvā uposathāgāra-bhāvaṃ sabba mahesīnaṃ;

Tuccho yaṃ neva hotūti, vāsaṃ saṅghassa taṃ akā.

71.

Bhogagāme ca tassadā, rakkhake ca niyojayi;

Bhikkhū dvattiṃsamattāhi, vasantūti niyāmayi.

72.

Gaṅgāya mariyādaṃ so, kāresi maṇimekhalaṃ;

Toyaniddhamanañcākā, maṇihīrakavāpiyā.

73.

Kaṭṭhuntanagare ceva, kāṇavāpiṃca bandhayi;

Vejjasālañca kāresi, cetiyamhi girimhi so.

74.

Buddhagāmavihārañca, vihāraṃ mahiyaṅgaṇaṃ;

Kūṭatissa vihārañca, bhogagāme na vaḍḍhayi.

75.

Maṇḍalassa girissā’dā, vihārassa sagāmake;

Uttarāḷhe ca kāresi, pāsādaṃ pariveṇake.

76.

Mahāsenassa buddhassa, gāmaṃ datvāna rakkhake;

Dāsi sobbhavihāre ca, kāresi paṭimāgharaṃ.

77.

Bodhisatte ca vaḍḍhesi, pāsāde maṇimekhale;

Sīlāmayamunindassa, jiṇṇagehampi kārayi.

78.

Rāja taṃ bodhisattañca, sagharaṃ tattha sannahi;

Ālavālaṃ dumindassa, gandhitvā kā mahāmahaṃ.

79.

Likhitvā hemapaṭṭamhi, sabbaratanasuttakaṃ;

Mahāpūjamakā tassa, abhidhammaṃ kathāpayi.

80.

Ānandapaṭimaṃ netvā, puraṃ katvā padakkhiṇaṃ;

Parittaṃ bhikkhusaṅghena, bhaṇāpetvā yathāvidhiṃ.

81.

Parittodakasekena, janaṃ katvā nirāturaṃ;

Rājā rogabhayaṃ pevaṃ, nīharittha sadesato.

82.

Abhisekaṃ gahetvāna, hemavāluka cetiye;

Anusaṃvaccharaṃ kātuṃ, taṃ cārittaṃ likhāpayi.

83.

Adā māsassa catūsu, uposathadinesu so;

Catunnañca sahassānaṃ, vatthadānaṃ sabhattakaṃ.

84.

Vesākhakīḷaṃ kīḷittha, saddhiṃ duggatakehi so;

Annaṃ pānañca vatthañca, tesaṃ datvā yathāruciṃ.

85.

Bhikkhusaṅghassa dīpamhi, niccadānaṃ pavattayi;

Santappesi ca dānena, kapaṇaddhikavaṇibbake.

86.

Tassa rañño mahesī ca, saṅghanāmā akārayi;

Pabbataṃ saṅghasenavhaṃ, sabhogamabhayuttare.

87.

Nīlacūḷāmaṇiñcākā, silāmaya mahesino;

Pūjaṃ sabbopahārehi, kāsi satthussa sabbadā.

88.

Tassa senāpaticā’kā, senasenāpativhayaṃ;

Pariveṇaṃ mahābhogaṃ, sūro tuṭṭhakanāmako.

89.

Evaṃ sapariso katvā, sapuññāni mahāyaso;

Pañcatiṃsatime vasse, devalokamupāgami.

90.

Tato tassā’nujo āsi, udayo nāma khattiyo;

Rājā sabbappayogehi, hitesī dīpavāsīnaṃ.

91.

Hutvā so sayaṃ rājā, kaṇiṭṭhaṃ sakabhātaraṃ;

Mahādīpādaṭhānamhi, ṭhapi kassapanāmakaṃ.

92.

Rājā cintiya ñātīnaṃ, kātabbo saṅgaho iti;

Evaṃ kassapanāmassa, bhātuputtassa dhītaraṃ.

93.

Yuvarājassa tassā’kā, bhariyaṃ senanāmikaṃ;

Dhāresica sayaṃ rājā, aparaṃ tissasavhayaṃ.

94.

Mahindassuparājassa, rājadhītāya kittiyā;

Putto kittaggabodhīti, ādipādo vibuddhiko.

95.

Coro hutvā mahārañño, nikkhamitvāna rattiyaṃ;

Eko aññātavesena, samupāgammarohaṇaṃ.

96.

Janaṃ hattagataṃ katvā, desaṃ sabbaṃ vināsiya;

Ghātāpayittha tatraṭṭhaṃ, so taṃ mātulamattano.

97.

Taṃ sutvā dharaṇīpālo, tasmiṃ’tīva pakuppiya;

Ānetuṃ tamupāyaṃ so, gavesanto tathā tathā.

98.

Bhātuputtaṃ tamāhuya, yuvarājaṃ sakassapaṃ;

Āmantesi mahāpuñña, sahāyo hoti me iti.

99.

Kiṃ me kattabba’miccāha, paccāha dharaṇīpati;

Putto tava mahindo so, vuddhippatto mahābalo.

100.

Lābhī rohaṇadesassa, mātito pitito’pi ca;

Sūro sabbasaho vīro, kusalo katūpāsano.

101.

Saṅgāmayoggo matimā, nipuṇo nayakovido;

Taṃ pesetvā nayissāma, pāpaṃ mātulaghātakaṃ.

102.

Taṃ sutvā vacanaṃ rañño, kassapo bhāsi sādaro;

Deva devena vutto’haṃ, gaccheyyaṃ kintu me suto.

103.

Vaṃso me pālito hoti, pasādo ca tavādhipa;

Tasmā kālamahāpetvā, yaṃ icchasi tathā kuru.

104.

Sutvā atīvasantuṭṭho, narindo tassa taṃ vaco;

Mahanthaṃ balakāyaṃ so, sabbaso paṭiyādiya.

105.

Mahatā parihārena, mahindaṃ rājapotakaṃ;

Rakkhituṃ taṃ niyojetvā, vajiraggañca nāyakaṃ.

106.

Tucchaṃ viya puraṃ katvā, sabbañca balavāhanaṃ;

Sabbopakaraṇañceva, anūnaṃ tassa dāpiya.

107.

Sayaṃ tamanugacchanto, padasā’va narissaro;

Uyyojesi mahāpuñña, gaccha rukkhāti mediniṃ.

108.

Mahindo so mahindo’va, devasenā purakkhato;

Gacchanto suvīrocittha, devāsuramahāhavaṃ.

109.

Tato gantvā na cirena, guttasālamupāgami;

Tato jānapadā sabbe, maṇḍalikā ca raṭṭhiyā.

110.

Tena mātulaghātena, pāpakena upaddutā;

Gantvā taṃ parivāresuṃ, laddho no sāmiko iti.

111.

Patanto sopi kho coro, ṭhitova girimaṇḍale;

Sabbaṃ hatthagataṃ katvā, rājabhaṇḍaṃ mahagghiyaṃ.

112.

Hatthī asseca ādāya, gantvā malayamāruhi;

Mahindasenā ghātentī, tassa senaṃ tahiṃ tahiṃ.

113.

Padānupadamasse’va, gacchanti hatthiassake;

Disvā malayapādamhi, gahetvā ettha so iti.

114.

Tattha pāvisimaddantī, sabbaṃ malayakānanaṃ;

Nadīyo pallale ceva, karonti maggasādise.

115.

Bālakova janaṃ disvā, sabbaṃ ratanamattano;

Kodhābhibhūto chaḍḍesi, nadī sobbhataṭādīsu.

116.

Ekakova nilīyittha, vane pabbatakandare;

Gavesanto jano disvā, tamaggahi narādhammaṃ.

117.

Tamādāya’ti tuṭṭho so, jano āgamma sajjukaṃ;

Mahindamupadassesi, nisinnaṃ guttasālake.

118.

So taṃ disvā hasitvāna,

Bhutto kiṃ rohaṇo’’iti;

Nāyakassa niyyātetvā,

Vajiraggassa rājino.

119.

Sayaṃ senaṃ samādāya, mahāgāmamupāgato;

Rohaṇā dhipati hutvā, karonto lokasaṅgahaṃ.

120.

Janaṃ pākatikaṃ katvā, bālakena vibādhitaṃ;

Sāsanañca yathāṭhāne, ṭhapetvā tena nāsitaṃ.

121.

Pupphārāme phalārāme, kārayitvā tahiṃ tahiṃ;

Vāpiyo’pi ca gaṇhitvā, bandhāpetvā mahānadiṃ.

122.

Sabbattha sulabhaṃ katvā, saṅghassa catupaccayaṃ;

Duṭṭhe ca paṭibāhetvā, maṇḍalīke ca raṭṭhiye.

123.

Core ca parisodhetvā, katvā vigatakaṇṭakaṃ;

Tosayanto’khilaṃ lokaṃ, cāgabhogasamappito.

124.

Upāsaniyo viññūhi, sevanīyo dhanatthīhi;

Kapparukkhūpamo sabba-yācakānaṃ hitāvaho.

125.

Hitvā dubbinayaṃ dese, pubbakehi pavattitaṃ;

Samācaranto dhammañca, vāsaṃ tattheva kappayi.

126.

Ādipādaṃ gahetvāna, vajiraggo vināyako;

Anurādhamupāgamma, rājānamabhidassayi.

127.

Rājāpi disvā taṃ kuddho, khippaṃ pakkhippa cārake;

Rakkhāvaraṇamassādā, viheṭhesi ca sabbāso.

128.

Adāsi ca tulābhāraṃ, tikkhattuṃ so mahāyaso;

Thūpārāmamhi thūpañca, hemapaṭṭena chādayi.

129.

Katvā tattheva pāsādaṃ, bhikkhusaṅghaṃ nivāsiya;

Vihāre nagare ceva, paṭisaṅkhāsi jiṇṇakaṃ.

130.

Kadambanadīyā’kāsi, nijjharaṃ thirabandhanaṃ;

Mariyādaṃ pavaḍḍhesi, vāpiyaṃ so mayettiyaṃ.

131.

Tattha niddhamanaṃcā’kā, anuvassampi bhūmipo;

Cīvaratthaṃ suvatthāni, susaṇhāni ca dāpayi.

132.

Dubbhikkhe dānasālāyo, kāretvā sabbapāṇinaṃ;

Mahādānaṃ pavattesi, mahāpāḷiñca vaḍḍhayi.

133.

Dadhibhattañca dāpesi, nikāyattayavāsinaṃ;

Niccaṃ duggatabhattañca, yāguñceva sakhajjakaṃ.

134.

Evamādīni puññāni, katvā sovaggiyāni so;

Ekādasahi vassehi, gato devasahabyataṃ.

135.

Tassekādasavassesu, vissaṭṭhaṃ soṇṇameva tu;

Ahu satasahassānaṃ, tayo dasahi sammitaṃ.

136.

Sudujjayaṃ paṇḍunarādhirāja,

Mekoparo rohaṇamuggaduggaṃ;

Katvā’pi ete savase narindā,

Sayaṃ vasaṃ maccumupāgamiṃsu.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Rājadvayadīpano nāma

Ekūnapaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app