Chaṭṭhapariccheda

Vijayāgamanaṃ

1.

Vaṅgesu vaṅganagare, vaṅgarājā ahu pure;

Kāliṅgarañño dhītā’si, mahesī tassa rājino.

2.

So rājā deviyā tassā, ekaṃ alabhi dhītaraṃ;

Nemittābyākaruṃ tassā, saṃvāsaṃ magarājinā.

3.

Atīva rūpiniṃ āsi, atīva kāmagiddhinī;

Devena deviyā’cāpi, lajjāyā’si jagucchitā.

4.

Ekākinī sā nikkhamma, serīcārasukhatthinī;

Satthena saha aññātā, agā magadhagāminā.

5.

Lāḷaraṭṭhe aṭaviyā, sīho satthamabhiddhavi;

Aññattha sesā dhāviṃsu, sīhagatadisantusā.

6.

Gaṇhitvā gocaraṃ sīho, gacchaṃ disvā tamā’rato;

Ratto upāgalālento, laṅgulaṃ pattakaṇṇako.

7.

Sā taṃ disvā saritvāna, nemittavacanaṃ sutaṃ;

Abhītā tassa aṅgāni, rañjayanti parāmasi.

8.

Tassā phassenā’ti ratto, piṭṭhiṃ āropiyā’sutaṃ;

Sīho sakaṃ guhaṃ netvā, tāya saṃvāsamācari.

9.

Tena saṃvāsamanvāya, kālena yamake duve;

Puttañca dhītarañcāti, rājadhītā janesi sā.

10.

Puttassa hatthapādā’suṃ, sīhākārā tato akā;

Nāmena sīhabāhuṃ taṃ, dhītaraṃ sīhasīvaliṃ.

11.

Putto soḷasavasso so, mātaraṃ pucchi saṃsayaṃ;

Tuvaṃ pitā ca no amma, kasmā visadisā iti.

12.

Sā sabbamabravī tassa, kiṃnayāmā’ti so’bravi;

Guhaṃ thaketitāto te, pāsāṇenāti sā’bravi.

13.

Mahāguhāya thakanaṃ, khandhenā’dāya so akā;

Ekāhene’va paññāsa-yojanāni gatāgataṃ.

14.

Gocarāya gahe sīhe, dakkhiṇasmiñhi mātaraṃ;

Vāme kaṇiṭṭhiṃ katvāna, tayo sīghaṃ apakkamī.

15.

Nivāsetvāna sākhaṃ te, paccantaṃ gāmamāgamuṃ;

Tatthāsi rājidhītāya, mātulassa suto tadā.

16.

Senāpati vaṅgarañño, ṭhito paccanta gāmako;

Nisinnovaṭamūlaleso, kammantaṃ saṃvidhāyakaṃ.

17.

Disvā te pucchite’vocuṃ, aṭavī vāsino mayaṃ;

Iti so dāpayī tesaṃ, vatthāni dhajinī pati.

18.

Tānā’hesuṃ uḷārāni, bhattaṃ paṇṇesu dāpayi;

Sovaṇṇabhājananā’suṃ, tesaṃ puññena tāni ca.

19.

Tena so vimhito pucchi, ke tumheti camūpati;

Tassa sā jātigottāni, rājadhītā nivedayi.

20.

Pitucchā dhītaraṃ taṃ so, ādāya dhajinī pati;

Gantvāna vaṅganagaraṃ, saṃvāsaṃ tāya kappayi.

21.

Sīho sīghaṃ guhaṃ gantvā, te adisvā tayo jane;

Aṭṭito puttasokena, na ca khādi na cā’pivi.

22.

Dārake te gavesanto, agā paccantagāmake;

Ubbāsīyati so so’va, yaṃyaṃ gāmamupeti so.

23.

Paccantavāsino gantvā, rañño taṃ paṭivedayuṃ;

Sīho piḷeti te raṭṭhaṃ, taṃ deva paṭisedhaya.

24.

Alakaṃ nisedhakaṃ tassa, hatthikkhandhagataṃ pure;

Ādetu sīhadāyīti, sahassaṃ so pacārayi.

25.

Tatheva dvesahassāni, tīṇicā’pi narissaro;

Dvīsu vāresu vāresi, mātā sīhabhujaṃ hitaṃ.

26.

Aggahi tatiye vāre, sīhabāhu apucchiya;

Mātaraṃ tisahassaṃ taṃ, ghātetuṃ pitaraṃ sakaṃ.

27.

Rañño kumāraṃ dassesuṃ, taṃ rājā idha mabravi;

Gahito yadi sīho te, dammi raṭṭhaṃ tadeva te.

28.

So taṃ gantvā guhādvāraṃ, sīhaṃ disvāva ārakā;

Entaṃ puttasinehena, vijjhituṃ taṃ saraṃ khipi.

29.

Saro naḷātamāhacca, mettacittena thassa tu;

Kumārapādamūle’va, nivatto pati bhūmiyaṃ.

30.

Tathā’si yāva tatiyaṃ, tato kujjhimigāmipo;

Tato khitto sarotassa, kāyaṃ nibbijja nikkhami.

31.

Sakesaraṃ sīhasīsaṃ, ādāya sapuraṃ agā;

Matassa vaṅgarājassa, sattāhāni tadā ahu.

32.

Rañño aputtakattā ca, patītā cassa kammunā;

Sutvā ca rañño nattuttaṃ, sañjānitvā ca mātaraṃ.

33.

Amaccā sannipatitā, akhilā ekamānasā;

Sīhabāhu kumārassa, rājā hohīti abravuṃ.

34.

So rajjaṃ sampaṭicchitvā, datvā mātu patissa taṃ;

Sīhasīvalimādāya, jātabhūmiṃ gato sayaṃ.

35.

Nagaraṃ tattha māpesi, ahu sīhapuranti taṃ;

Araññe yojanasate, gāme cāpi nivesayi.

36.

Lāḷaraṭṭhe pure tasmiṃ, sīhabāhunarādhipo;

Rajjaṃ kāresi katvāna, mahesiṃ sīhasīvaliṃ.

37.

Mahesī soḷasakkhattuṃ, yamake ca duve duve;

Putte janayi kālesā, vijayo nāma jeṭṭhako.

38.

Sumitto nāma dutiyo, sabbe dvattiṃsa puttakā;

Kālena vijayaṃ rājā, uparajje’bhi secayi.

39.

Vijayo visamācāro, āsi tamparisāpi ca;

Sāhasāni anekāni, dussahāni kariṃsute.

40.

Kuddho mahājano rañño, tamatthaṃ paṭivedayi;

Rājā te saññapetvāna, puttaṃ ovadi sādhukaṃ.

41.

Sabbaṃ tatheva dutiyaṃ, ahosi tatiyaṃ pana;

Kuddho mahājano āha, puttaṃ ghātehi te iti.

42.

Rājā’thavijayaṃ tañca, parivārañca tassa taṃ;

Sattasatāni purise, kāretvā addhamuṇṇake.

43.

Nāvāya pakkhipāpetvā, vissajjāpesi sāgare;

Tathā tesaṃ bhariyāyo, tatheva ca kumārake.

44.

Visuṃ visuṃ te vissaṭṭhā, purisitthikumārakā;

Visuṃ visuṃ dīpakasmiṃ, okkamiṃsu vasiṃsu ca.

45.

Naggadīpoti ñāyittha, kumārokkantadīpako;

Bhariyokkantadīpo tu, mahindadīpako iti.

46.

Suppārake paṭṭanamhi, vijayo pana okkami;

Parisā sāhasene’ttha, bhīto nāvaṃ punā’ruhi.

47.

Laṃkāyaṃ vijayasanāmako kumāro;

Otiṇṇo thiramati tambapaṇṇidīpe;

Sālānaṃ yamakaguṇānamantarasmiṃ;

Nibbātuṃ sayitadine tathāgatassa.

Sujanapasādasaṃve gatthāyakate mahāvaṃse

Vijayāgamanaṃnāma

Chaṭṭhāparicchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app