Aṭṭhavīsatima pariccheda

Mahā thūpasādhana lābho

1.

Tato satasahassaṃ so, vissajjetvā mahīpati;

Kārāpesi mahābodhi-pūjaṃ suḷāramuttamaṃ.

2.

Tato puraṃ pavisinto, thūpaṭhāne nivesitaṃ;

Passitvāna sīlāyūpaṃ, saritvā pubbakaṃ sutiṃ.

3.

‘‘Kāressāmi mahāthūpaṃ’’, iti haṭṭho mahātalaṃ;

Āruyha rattiṃ bhuñjitvā, sayito iti cintayi.

4.

‘‘Damiḷe maddamānena, loko’yaṃ pīḷito mayā;

Na sakkā balimuddhattuṃ, taṃ vajjiya baliṃ ahaṃ.

5.

Kārayanto mahāthūpaṃ, kataṃ dhammena iṭṭhikā;

Uppādessāmi ‘‘iccevaṃ, cintayantassa cintitaṃ.

6.

Chattamhi devatājānī, tato kolāhalaṃ ahu;

Devesu ñatvā taṃ sakko, vissakammāna mabravi.

7.

‘‘Iṭṭhakattaṃ cetiyassa, rājā cintesi gāmaṇi;

Gantvā purā yojanamhi, gambhīra nadī yantike.

8.

Māpehi iṭṭhikā tattaṃ’, iti sakke na bhāsito;

Vissakammo idhāgamma, māpesi tattha iṭṭhikā.

9.

Pabhāte luddako tattha, sunakhehi vanaṃ agā;

Vodhārūpena dassesi, luddakaṃ bhummadevatā.

10.

Luddako taṃ’nubandhanto, gantvā disvāna iṭṭhakā;

Antarahitāya godhāya, iti cidhantasi so tahiṃ.

11.

‘‘Kāretu kāmo kira no, mahāthūpaṃ mahīpati;

Upāyanamidaṃ tassaṃ’, iti gantvā nivedayi.

12.

Tassa taṃ vacanaṃ sutvā, piyaṃ janahi tappiyo;

Rājā kāresi sakkāraṃ, mahantaṃ tuṭṭhamānaso.

13.

Purāpubbuttare dese, yojanattaya matthake;

Ācāra viṭṭhigāmamhi, soḷasakarīse kale.

14.

Sovaṇṇa bījānu’ṭṭhiṃsu, vividhāni pamāṇato;

Vidatthukkaṭṭha māṇāni, aṅgulimāṇā niheṭhato.

15.

Suvaṇṇa puṇṇaṃ taṃ bhūmiṃ, disvā saṅgāmavāsikā;

Suvaṇṇa pāhiṃ ādāya, gantvā rañño nivedayuṃ.

16.

Purāpācina passamhi, satta yojana matthake;

Gaṅgāpāre tambapiṭṭhe, tambalohaṃ samuṭṭhahi.

17.

Taṅgāmikā tambaloha-bījamādāya pātiyā;

Rājāna mupasaṅkamma, tamatthañca nivedayuṃ.

18.

Pubbadakkhiṇadesamhi, purato catuyojane;

Sumana vāpi gāmamhi, uṭṭhahiṃsu maṇībahū.

19.

Upala kuruvindehi, missakāneva gāmikā;

Ādāya pātiyāeva, gantvā rañño nivedayuṃ.

20.

Purato dakkhiṇe passe, aṭṭhayojanamatthake;

Ambaṭṭha kolaleṇamhi, rajataṃ upapajjatha.

21.

Nagare vāṇijo eko, ādāya sakaṭe bahū;

Malayā siṅgīverādiṃ, ānetuṃ malayaṃ gato.

22.

Leṇassa avidūramhi, sakaṭāniṭṭha pāpiya;

Patodādārunicchanto, āruḷho taṃ mahīdharaṃ.

23.

Cāṭippamāṇa taṃ tattha, pakkabhārena nāmi taṃ;

Disvā pana salaṭṭhiñca, pāsāṇaṭṭhañca taṃ phalaṃ.

24.

Vaṇṭe taṃ vāsiyā chetvā, dassāma’gganti cintiya;

Kālaṃ ghosesi saddhāya, cattāro’nāsavāgamuṃ.

25.

Haṭṭho so te’bhivādetvā, nisīdāpiya sādaro;

Vāsiyā vaṇṭasāmantā, tacaṃ chetvā apassayaṃ.

26.

Muñjitvā’vāṭa puṇṇaṃ taṃ, yūsaṃ pattehī ādiya;

Cattāro yūsa pūrete, patte tesamadāsiso.

27.

Te taṃ gahetvā pakkāmuṃ,

Kālaṃ ghosesi so puna;

Aññe khiṇāsavā therā,

Cattāro tattha āgamuṃ.

28.

Tesaṃ patte gahetvā so, pattāmiñjahi pūriya;

Adāsi tesaṃ pakkāmuṃ, tayo eko napakkami.

29.

Rajataṃ tassa dassetuṃ, orohitvā tato hi so;

Nisajja leṇāsannamhi, tāmiñjā paribhuñjatha.

30.

Sesāmiñjā vāṇijo’pi, bhuñjitvā yāvadatthakaṃ;

Bhaṇḍikāya gahetvāna, sesatherapadānugo.

31.

Añjasā iminā tvampi, gaccha dānī upāsaka;

Gantvāna theraṃ passitvā, veyyāvacca mahāsi ca.

32.

Thero ca leṇadvārena, tassa magga amāpayi;

Theraṃ vandiya so tena, gacchanto leṇamaddasa.

33.

Leṇa dvāramhi ṭhatvāna, passitvā rajatampi so;

Vāsiyā āhanitvāna, rajatati vijāniya.

34.

Gahetvekaṃ sajjhupiṇḍaṃ, gantvāna sakaṭantikaṃ;

Sakaṭāni ṭhapāpetvā, sajjhupiṇḍaṃ tamādiya.

35.

Lahuṃ anurādha puraṃ, āgamma varavāṇijo;

Dassetvā rajataṃ rañño, tamatthampi nivedayi.

36.

Purato pacchime passe, pañcayojana matthake;

Uruvelapaṭṭane muttā, mahāmalaka mattiyo.

37.

Pavālantarikā saddhiṃ, samuddāthalamokkamuṃ;

Kevaṭṭā tā samekkhitvā, rāsiṃ katvāna ekato.

38.

Pātiyā ānayitvāna, muttā saha pavālakā;

Rājāna mupasaṅkamma, tamatthampi nivedayuṃ.

39.

Purato uttare passe, satta yojana matthake;

Peḷivāpika gāmassa, vāpipakkhantakandare.

40.

Jāyiṃsu vālukāpiṭṭhe, cattāro uttamā maṇī;

Nīsada potappamāṇā, ummāpupphanibhāsubhā.

41.

Te disvā sunakho luddo, agantvā rājasantikaṃ;

‘‘Evarūpā maṇīdiṭṭho, mayā’’iti nivedayi.

42.

Iṭṭhakādīni etāni mahāpuñño mahāmati;

Mahāthūpatthamuppannā-na’ssosi tadaheva so.

43.

Yathānurūpaṃ sakkāraṃ, tesaṃ katvā sumānato;

Ete vā rakkhake katvā, sabbāni āharāpayi.

44.

Khedampi kāyajamasayhamacintayitvā,

Puññaṃ pasannamanaso pacita hi evaṃ;

Sādheti sādhana satāni sukhā karāni,

Tasmā pasannamanaso’va kareyya puññanti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Mahāthūpasādhanalābho nāma

Aṭṭhavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app