Sattavīsatima pariccheda

Lohapāsādamaho

1.

Tato rājā vicintesi, vissutaṃ sussutaṃ sutaṃ;

Mahāpañño sadā puñño, paññāya katanicchayo.

2.

‘‘Dīpappasādako thero, rājino ayyakassa me;

Evaṃ kirāhanattā te, duṭṭhagāmaṇibhūpati.

3.

Mahāpuñño mahāthūpaṃ, soṇṇamāliṃ manoramaṃ;

Vīsaṃhatthasataṃ uccaṃ, kāressati anāgate.

4.

Puno uposathāgāraṃ, nānāratanamaṇḍitaṃ;

Navabhūmaṃ karitvāna, lohapāsāda meva ca.

5.

Iti cintiya bhūmindo, likhitvevaṃ ṭhapāpitaṃ;

Pekkhāpento rājagehe, ṭhitaṃ eva karaṇḍake.

6.

Sovaṇṇapaṭṭaṃ laddhāna, lekhaṃ tattha avācayi;

‘‘Cattālīsasataṃ vassaṃ, atikkamma anāgate.

7.

Kākavaṇṇasuto duṭṭha-gāmaṇimanujādhipo;

Idañcidañca evañca, kāressatī’’ti vācitaṃ.

8.

Sutvā haṭṭho udānetvā, appoṭṭhesi mahīpati;

Tato pāto’va gantvāna, mahāmeghavanaṃ subhaṃ.

9.

Sannipātaṃ kārayitvā, bhikkhusaṅghassa abravi;

‘‘Vimānatulyaṃ pāsādaṃ, kārayissāmi vo ahaṃ.

10.

Dibbaṃ vimānaṃ pesetvā, tadā lekhaṃ adātha me’’;

Bhikkhusaṅgho visajjesi, aṭṭha khīṇāsave tahiṃ.

11.

Kassapamunino kāle, asoko nāma brāhmaṇo;

Aṭṭha salākabhattāni, saṅghassa pariṇāmiya.

12.

Bharaṇiṃ nāma dāsiṃ so, ‘‘niccaṃ dehī’’ti abravi;

Datvā sā tāni sakkaccaṃ, yāvajīvaṃ tato cutā.

13.

Ākāsaṭṭhavimānamhi, nibbattirucire subhe;

Accharānaṃ sahassena, sadā’si parivāritā.

14.

Tassā ratanapāsādo, dvādasayojanuggato;

Yojanānaṃ parikkhepo, cattālīsañca aṭṭha ca.

15.

Kūṭāgārasahassena, maṇḍito navabhūmiko;

Sahassagabbhasampanno, rājamāno catummukho.

16.

Sahassasaṅkhasaṃvutti, sīhapañjara nettavā;

Sakiṅkaṇikajālāya, sajjito vedikāya ca.

17.

Ambalaṭṭhikapāsādo, tassa majjhe ṭhito ahu;

Santamato dissamāno, paggahitadhajākulo.

18.

Tāvatiṃsañca gacchantā, disvā theraṃ tameva te;

Hiṅgulena tadā lekhaṃ, lekhayitvā paṭe tato.

19.

Nivattitvāna āgantvā, paṭaṃ saṅghassa dassayuṃ;

Saṅgho paṭaṃ gahetvā taṃ, pāhesi rājasantikaṃ.

20.

Taṃ disvā sumano rājā, āgammārāma muttamaṃ;

Ālekhatulyaṃ kāresi, lohapāsāda muttamaṃ.

21.

Kammārambhanakāleva, catudvāramhi bhogavā;

Aṭṭhasatasahassāni, hiraññāni ṭhapāpayi.

22.

Puṭasahassa vatthāni, dvāre dvāre ṭhapāpayi;

Guḷa telasakkharamadhu-purā cāneka cāṭiyo.

23.

‘‘Amūlakakamma mettha, na kātabba’’nti bhāsiya;

Agghāpetvā kataṃ kammaṃ, tesaṃ mūlamadāpayi.

24.

Hatthasataṃ hatthasataṃ, āsi ekeka passato;

Uccato tattakoyeva, pāsādo hi catummukho.

25.

Tasmiṃ pāsāda seṭṭhasmiṃ, ahesuṃ navabhūmiyo;

Ekekissā bhūmiyā ca, kūṭāgārasatāni ca.

26.

Kūṭāgārāni sabbāni, sajjhunā khacitā na’yuṃ;

Pavālavedikā tesaṃ, nānāratana bhūsitā.

27.

Nānāratana cittāni, tāsaṃ padumakāni ca;

Sajjhakiṃkiṇikāpanti-parikkhittāva tā ahu.

28.

Sahassaṃ tattha pāsādo, gabbhā āsuṃ susaṅkhatā;

Nānāratana khacitā, sīhapañjaranettavā.

29.

Nārivāhanayānantu, sutvā vessavaṇassa so;

Tadā kāramakāresi, majjhe ratanamaṇḍapaṃ.

30.

Sīhabyagghādirūpehi, devatā rūpakehi ca;

Ahu ratanamayohe’sa, thambhehi ca vibhūsito.

31.

Muttājālaparikkhepo, maṇḍapante samantato;

Pavālavedikā cettha, pubbe vuttavidhā ahu.

32.

Sattaratana cittassa, vemajjhe maṇḍapassa tu;

Ruciro dantapallaṅko, rammo phalikasantharo.

33.

Dantamayāpassaye’ttha, suvaṇṇamaya sūriyo;

Sajjhumaye candimā ca, tārā ca muttakā mayā.

34.

Nānāratana padumāni, tattha tattha yathārahaṃ;

Jātakāni ca tattheva, āsuṃ soṇṇalatantare.

35.

Mahagghapaccattharaṇe, pallaṅke’ti manorame;

Manoharā’siṭṭhapitā, ruciraṃ dantabījanī.

36.

Pavālapādukā tattha, phalikamhi patiṭṭhitā;

Setacchattaṃ sajjhudaṇḍaṃ, pallaṅko’parisobhatha.

37.

Sattaratana mayānettha, aṭṭhamaṅgalikāni ca;

Catuppadānaṃ pantī ca, maṇimuttantarā ahuṃ.

38.

Rajatānañca ghaṇṭānaṃ, pantī bhattantalambitā;

Pāsādachattapallaṅka-maṇḍapā’suṃ anagghikā.

39.

Mahaggha paññapāpesi, mañcapīṭhaṃ yathārahaṃ;

Tatheva bhūmattharaṇaṃ, kambalañca mahārahaṃ.

40.

Ācāma kumbhisovaṇṇā, uluṅko ca ahu tahiṃ;

Pāsāda paribhogesu, sesesu ca kathā’ vakā.

41.

Cārupākāra parivāro,

So catudvārakoṭṭhako;

Pāsādo’laṅkato sobhi,

Tāvatiṃsa sabhā viya.

42.

Tamba lohiṭṭhakāhe’so,

Pāsādo chādito ahu;

Loha pāsāda vohāro,

Tena tassa ajāyatha.

43.

Naṭṭhite lohapāsāde, so saṅghaṃ sannipātayi;

Rājā saṅgho sannipati, maricavaṭṭimahe viya.

44.

Puthujjanā’va aṭṭhaṃsu, bhikkhū paṭhamabhūmiyaṃ;

Tepiṭakā dutiyāya, sotāpannādayo pana.

45.

Eke keyeva aṭṭhaṃsu, tatiyādīsu bhūmisu;

Arahanto ca aṭṭhaṃsu, uddhaṃ catūsu bhūmisu.

46.

Saṅghassa datvā pāsādaṃ, dakkhiṇambupurassaraṃ;

Rājā’dattha mahādānaṃ, sattāhaṃ pubbakaṃ piya.

47.

Pāsāda mahacattāni, mahācāgena rājinā;

Anagghāni ṭhapetvāna, ahesuṃ tiṃsakoṭiyo.

48.

Nissāre dhananicaye visesasāraṃ,

Ye dānaṃ parigaṇayanti sādhupaññā;

Te dānaṃ vipulamapeta cittasaṅgā,

Sattānaṃ hitaparamā dadanti evaṃti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Lokahapāsādamaho nāma

Sattavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app