Ekūnasaṭṭhima pariccheda

Caturājacariya niddeso

1.

Tadārañño nujāmittā, tassa puttā tayo’pi ca;

Mahāmaccā cayatayo, tathā yatanavāsino.

2.

Tabbete ādipādassa, rohaṇe vasato sato;

Anārocāpayitvāna, bhūpālamatasāsanaṃ.

3.

Sambhūyamantayitvāna, samānacchandataṃ gatā;

Adaṃsu yuvarājassa, laṅkārajjābhisecanaṃ.

4.

Oparajje nivesesuṃ, mānabharaṇanāmakaṃ;

Kumāraṃ pubbacāritta-maggaṃ laṅghittha te’khilā.

5.

Tayo’tha bhātaro sabbe, te māṇabharaṇādayo;

Jayabāhumahīpāla-sahitā sahasā tadā.

6.

Muttāmaṇippabhūtikaṃ, ratanaṃ sārasammataṃ;

Sabbaṃ hatthagataṃ katvā, vāhanañca gajādikaṃ.

7.

Sakalaṃ balamādāya, pulatthinagarā tadā;

Khippaṃ taṃ vikkamabhujaṃ, gaṇhisāmā’ti nikkhamuṃ.

8.

Sutvā pavattiṃ sakalaṃ, imaṃ vikkamabāhuso;

Tā tassantimasakkāraṃ, vidhātuṃ handano labhiṃ.

9.

Idāni khippaṃ gantvāna, pulatthinagaraṃ tahiṃ,

Tā tassāḷāhanaṭṭhāna dassane neva so ahaṃ.

10.

Sokabhāraṃ vinodessaṃ, mama ceto gataṃ iti;

Katadaḷha vavatthāno, viniggamma tato purā.

11.

Pulatthipuramāgacchaṃ, ādipādo’ti sāsaso;

Sattaṭṭhasatasaṅkhena, balena parivārito.

12.

Antarālapatheyeva, guttahālakamaṇḍale;

Gāme pana samukkavhe, disvā senaṅgamāgataṃ.

13.

Mahantaṃ yuddhasannaddhaṃ, ekavīro bhayātiko;

Yujjhitvā te palāpesi, khaṇeneva disodisaṃ.

14.

Tayo te bhātaro tattha, sampattāva jayā tato;

Abhimānuddhatā khippaṃ, annayha balavāhanaṃ.

15.

Ādipādakajambūti, vissutamhi padesake;

Saṅgāmesuṃ parājesi, bhiyyo yujjhittha so tayo.

16.

Tatiyaṃ kaṭagāmasmiṃ, kāḷavāpyaṃ catutthakaṃ;

Pañcamaṃ uddhaṭadvāre, chaṭṭhaṃso paṅkavelake.

17.

Tehi yuddhaṃ karitvāna, gahītavijayo sadā;

Pulatthipuramāgañci, sahāmacca parijjano.

18.

Sacintitakkameneva, passitvāḷāhanaṃ pitu;

Vidūritamahāseko, laddhassāso purevasaṃ.

19.

Dukkhe sahāya bhūtāna-mattano so yathārahaṃ;

Amaccānamadā sabba-bhoge ṭhānantare hi so.

20.

Bhaṭānañcāpi sabbesaṃ, sahāyātānamattano;

Anurūpamadā vuttiṃ, saraṃ dukkhasahāyataṃ.

21.

Māṇābharaṇabhūpopi, saddhiṃ sesehi bhātūhi;

Karitvā rohaṇaṃ passaṃ, rohaṇañca sahatthagaṃ.

22.

Tato kittisirīmeghe, sadvādasasahassakaṃ;

Raṭṭhaṃ datvāna vasituṃ, tahiṃyeva samādisi.

23.

Āṇatto bhātarākitti-sirīmegho janādhipo;

Gantvā vasi puretattha, mahānāgahulavhaye.

24.

Sirīvallabhanāmassa, kumārassāpi cādisi;

Desamaṭṭhasahassavhaṃ, datvāna vasituṃ tahiṃ.

25.

Tatheva sopi gantvāna, uddhanadvāranāmakaṃ;

Gāmaṃ katvā rājadāniṃ, vasanto anusāsitaṃ.

26.

Sayañca sahasenāya, gantvā dakkhiṇapassakaṃ;

Vīrabāhūti paññāto, puṅkhagāmaṃ samāvasi.

27.

Mātā ca tiṇṇaṃ bhātūnaṃ, jayabāhu ca bhūmipo;

Nivasiṃsu tadā kitti-sirimeghassa santike.

28.

Tato saṃvacchare’tīte, te māṇabharaṇādayo;

Tenattani kataṃ yuddhe, sabbaṃ vikkamabāhunā.

29.

Durārohaṃ mahantaṃ taṃ, parājayatarābhavaṃ;

Anussarantabahuso, abhimānasamunnatā.

30.

Muddhābhisittarājūna-mekākīrājaraṭṭhakaṃ;

Vināyamabhisekena, kathaṃ nāmānubhossati.

31.

Iti issā parattañca, yātā saṅgayhasāvake;

Bhiyyo sambhūyasaṅgāma-karaṇatthāya nikkhamuṃ.

32.

Sutvā tamatthaṃ dūtehi, so vikkamabhujopi ca;

Agā tesaṃva visayaṃ, mahāsenāpurakkhato.

33.

Dese dakkhiṇake bodhi-senapabbatagāmake;

Yujjhitvā te parājesi, tayo vikkamabāhuso.

34.

Ripavo dāni me sabbe, ummūlessāmahaṃ iti;

Palāyante nubandhittha, padānupadikaṃ’va te.

35.

Te ca duggaṃ palāyiṃsu, pañcayojanaraṭṭhake;

Khippaṃ pāvekkhi kalyāṇiṃ, so’pi te gahaṇatthiko.

36.

Vīro ariyadesiyo, vīradevoti pākaṭo;

Paḷandīpissaro eko, bhūsaṃ sahasiko tadā.

37.

Saddhiṃ sūrehi yodhehi, mahātitthamhi otari;

Kātuṃ hatthagahaṃ sakkā, laṃkādīpanti cintiya.

38.

So vikkamabhujo sutvā, pavattiṃ bhūbhujo tadā;

Yāvatā nātra laṃkāyaṃ, laddhogāho bhavissati.

39.

Tāva ummūlanīyoti, kalyāṇimhā viniggato;

Mahātitthamhi mannāra-nāmakaṃ gāmakaṃ gato.

40.

Katvāna vīradevo’pi, saṅgāmaṃ tena rājinā;

Anīkaṅgādayo rāja-putte dve bhātaropi ca.

41.

Senādhināyakañceva, kittināmappakāsitaṃ;

Ghātetvā sahasā vīra-sammate ca bahūjane.

42.

Gāhetvā jīvaggāhaṃso, rakkhakañca camūpatiṃ;

Sabalaṃ taṃ parājetvā, anubandhi padāpadaṃ.

43.

Palāyamāno so bhīto, āgantvāna nijaṃ puraṃ;

Hatthasāraṃ samādāya, koṭṭhasāraṃ gato lahuṃ.

44.

Pacchato pacchato vīra-devo tamanubandhiya;

Āgantvāna purevāsaṃ, katipāhaṃ vidhāyaso.

45.

Gaṇhituṃ vikkamabhujaṃ, tattheva turitaṃ agā;

Pesayitvā sakaṃ sopi, mahantaṃ sakalaṃ balaṃ.

46.

Yujjhāpetvāna ghātetvā, gāme antaraviṭṭhike;

Mahākaddamaduggamhi, vīradevaṃ mahabbalo.

47.

Abhisekaṃ vināyeva, pulatthi nagare vasaṃ;

Akāsi rājaraṭṭhassa, pasāsanavidhiṃ vibhū.

48.

Apanīyaraṇe chandaṃ, bhātaropi tayo tato;

Āvasiṃsu yathāpubbaṃ, gantvā raṭṭhaṃ sakaṃ sakaṃ.

49.

Caturopi mahīpālā, yatamānā ciraṃ tahiṃ;

Ekacchattaṅkitaṃ kātuṃ, neva sakkhiṃsu sabbaso.

50.

Anisammakāribhāvena, kulīne parihāpayuṃ;

Ṭhapesuñca mahantatte, hīne sābhimate jane.

51.

Vaḍḍhitaṃnekadhā sammā, raññā vijayabāhunā;

Sāsanañca tathālokaṃ, hāpayiṃsu subuddhino.

52.

Kulīnānaṃ manussāna-mabhāvepi ca tādise;

Dose vittaṃ tadāyattaṃ, pasayhāvahariṃsu ca.

53.

Pīḷetuṃ sakalaṃ loka-muddharantādhikaṃ baliṃ;

Ucchūva ucchuyantete, khīṇako sādhanesino.

54.

Uddharitvāna buddhādi-santake bhogagāmake;

So vikkamabhujo rājā, sevakesu samappayī.

55.

Pulatthinagare neka-vihāre dhātumaṇḍite;

Sova desantarīyānaṃ, bhaṭānaṃ vasituṃ adā.

56.

Saddhehi pattadhātussa, dāṭhādhātuvarassa ca;

Pūjanatthāya dinnāni, maṇimuttādikāni ca.

57.

Candanāgarukappuraṃ, suvaṇṇādimayā bahū;

Paṭimāyo ca acchijja, yathākāmaṃ vayaṃ nayī.

58.

Sāsanassa ca lokassa, kriyamānamupaddavaṃ;

Passantā bahuso tasmiṃ, tadā nibbannamānasā.

59.

Aṭṭhamūlavihāresu, yatayo garusammatā;

Paṃsukūlikabhikkhū ca, koṭṭhāsadvayanissitā.

60.

Evaṃ titthiyatulyānaṃ, sāsanopaddavaṃ bahuṃ;

Karontānaṃ sakā sambhā-payātaṃ pavaraṃ iti.

61.

Dāṭhādhātuvaraṃ patta-dhātumādāya rohaṇaṃ;

Gantvā vāsamakappesuṃ, phāsuṭhāne tahiṃ tahiṃ.

62.

Tatheva phāsuṭhānesu, vippakiṇṇā tahiṃ tahiṃ;

Te kulīnā nilīnā’va, hutvā vāsamakappayuṃ.

63.

Pakkhadvayamahīpāla-gayhāsīmā suṭhāpitā;

Sāmantā aññamaññehi, karonto bahuso raṇaṃ.

64.

Susamiddhesu nekesu, gāmesu nigamesu ca;

Aggiṃ dentā taḷāke ca, chindantā jalapūrite.

65.

Nāsentā sabbathā sabba-mātikāvaraṇāni ca;

Chindantā nāḷikerādi, so pakāre ca bhūruhe.

66.

Yathā porāṇakaggāma-ṭhānantipi na ñāyate;

Vināsesuṃ tathā raṭṭhaṃ, aññamaññavirodhino.

67.

Te ca bhūmi patīgāma-vilopaṃ patthamosanaṃ;

Kārentā nijacārehi, ācaruṃ lokupaddavaṃ.

68.

Kulīnānaṃ manussānaṃ, dāsakammakarāpi ca;

Sasāmino’ti vattantā, nissaṅkā vītabhītikā.

69.

Hutvā yudhīyā rājūnaṃ, abbhantarapavattino;

Balavantatarā jātā, laddhaṭhānantarā tadā.

70.

Janā samantakūṭādi-nekadugganivāsino;

Adentā bhūmipālānaṃ, pubbapaṭṭhapitaṃ karaṃ.

71.

Rājāṇamagaṇentā te, gatā dāmarikattanaṃ;

Sakaṃ sakaṃ’va visaya-māvasiṃsu samuddhatā.

72.

Anatthe nicitā nāma, parivattanti sabbatā;

Iti vattabba taṃyeva, yātaṃ laṅkātalaṃ tadā.

73.

Evaṃ gāmakabhojakā viya bhusaṃtejo vihīnā sadā;

Accantaṃ byasanāti sattahadayā rājābhimānujjhitā.

74.

Niccaṃ attaparatthasiddhividhurāsaṅgā vihīnāsayā;

Sabbe te vihariṃsu bhūmipatayo cārittamaggātigā.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Caturājacariyaniddeso nāma

Ekūnasaṭṭhimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app