Moggallāna Pañcikā Ṭīkā

Namo tassa bhagavato arahato sammāsambuddhassa Moggallāna pañcikā ṭīkā Sāratthavilāsinīnāma Pañcikāṭīkā Paṇāmādikathā Vijjādhanassa samanussaraṇampi yassa, Paññāvisuddharatanānayanekahetu; Taṃ dhammarājamamalujjalakittimālaṃ, Sāmodamādaramaye hadaye nidhāya. Laddhammahodaya

ĐỌC BÀI VIẾT

1. Paṭhamakaṇḍavaṇṇanā

1. Paṭhamakaṇḍavaṇṇanā Saññādhikāra 1. A ādayo Sabbavacanānaṃ sātthakaniratthakattabyabhicārittā ‘ida’ntiādinā sadiṭṭhantena saṃsayamupadassiya sātthakattamassa dassetuñca ‘na tāva…pe… sātthakattā’ti vuttaṃ, ummattakādivākyamiti ‘dasa dāḷimā,

ĐỌC BÀI VIẾT

3. Tatiyakaṇḍavaṇṇanā

3. Tatiyakaṇḍavaṇṇanā 1. Syādi Yassātikamāvaṭṭhitassayoādiakkharasamudāyassa, kintanti āha- ‘ida’miccādi, idanti yathāvuttaṃ syādisamudāyarūpaṃ, avayavena viggaho samudāyo samāsattho, samudāye pavattā saddā avayavesupi vattantīti

ĐỌC BÀI VIẾT

Pañcamakaṇḍa

Pañcamakaṇḍa 1. Tija Khamāvīmaṃsāsūti pakativisesanameva kathamicchitanti āha- ‘sambandhassi’ccādi, padānamaññamaññasambandhassa purisādhīnattāti attho, pakati visesananti tijamāha saddānaṃ visesanaṃ, kimpana pakativisesane phala miccāha-

ĐỌC BÀI VIẾT

Chaṭṭhakaṇḍa

Chaṭṭhakaṇḍa 1. Vatta Tadatthassevāti tassa kriyatthassa. Yo kiriyāsaṅkhāto atto tasseva. Etena ādhārametaṃ kriyatthassāti ñāpeti. Nahiccādinā tadatthasseva visesane kāraṇamāha. Suttaṃvinātiparesaṃviya suttaṃ vinā.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app