Tivaññāsatima paccheda

Laṃkāviloponāma

1.

Mahindo taṃ kaṇiṭṭho so, rājaputto tadaccaye;

Ussāpiya setacchatta-manurādhapure vare.

2.

Sena senānīnā’nīta desantarajanā kule;

Tattha vāsamakappesi, kicchena dasavacchare.

3.

Apetanīti maggassa, mudubhūtassa sabbaso;

Uppādabhāgaṃ nādaṃsu, tassa jānapadā tadā.

4.

Accantaṃ khīṇacitto so, vassamhi dasame vibhū;

Vuttidānena nāsakkhi, saṅgahetuṃ sakaṃ balaṃ.

5.

Aladdha vuttino sabbe, keraḷā sahitā tato;

Na vuttidānaṃ no yāva, hoti mātāva bhuñjatu.

6.

Iti rājagharadvāre, sāhasekarasā bhusaṃ;

Cāpahatā nisīdiṃsu, sannaddhachurikāyudhā.

7.

Hatthasāraṃ samādāya, te vivañciya bhūpati;

Ummaggato viniggamma, turito rohaṇaṃ agā.

8.

Sīdupabbatagāmamhi , khandhavāraṃ nibandhiya;

Bhātu jāyamma hesitte, ṭhapetvā so tahiṃ vasī.

9.

Na cirasseva tassāya, matā yasamahīpati;

Mahesitte nivesesi, sakabhātussa dhītaraṃ.

10.

Deviyā tāya sañjāte, sute kassapanāmake;

Ajjhāvuttaṃ vihāyā’tha, khandhāvāraṃ mahīmati.

11.

Kārayitvāna nagaraṃ, kappagallakagāmake;

Adhipaccaṃ pavattento, rohaṇe suciraṃ vasī.

12.

Tato sesesu ṭhānesu, keraḷā sīhaḷā tadā;

Kaṇṇāṭā ca yathākāma-mādhipaccaṃ pavattayuṃ.

13.

Athassa vāṇijo eko, paratīraṃ idhāgato;

Gantvā pavattiṃ laṃkāya, coḷarañño nivedayi.

14.

Sotaṃ suṇitvā pesesi, laṃkāgahaṇamānaso;

Balaṃ mahantaṃ balavā, taṃ khippaṃ laṃkamotari.

15.

Paṭṭhāyo tiṇṇaṭhānamhā, viheṭhentaṃ bahū jane;

Anukkamena taṃ coḷa-balaṃ rohaṇamajjhagā.

16.

Chattiṃse rājino vasse, mahesiṃ ratanāni ca;

Makuṭañca kamāyātaṃ, sabbamābharaṇaṃ tathā.

17.

Amūlikañcavajira-valayaṃ devadattiyaṃ;

Acchejjacchurikaṃ chinna-paṭṭikā dhātukañca te.

18.

Paviṭṭhaṃ vanaduggamhi, bhayātañca mahīpatiṃ;

Jīvaggāhamagaṇhiṃsu, sandhilesampadassiya.

19.

Mahīpālaṃ dhanaṃ tañca, sabbaṃ hatthagataṃ tato;

Pesayiṃsu lahuṃ coḷa-mahīpālassa santikaṃ.

20.

Nikāyattitaye dhātu-gabbhe laṃkātale khile;

Mahārahe suvaṇṇādi-paṭibimbe ca’nappake.

21.

Bhinditvā sahasā sabbe, vihāre ca tahiṃ tahiṃ;

Yatho johārino yakkhā, laṅkāyaṃ sāramaggahuṃ.

22.

Te coḷā rājaraṭṭhaṃ taṃ, pulatthipuranissitā;

Rakkhapāsāṇakaṇḍavha, ṭhānāvadhimabhuñjisuṃ.

23.

Taṃ kumārakamādāya, kassapaṃ raṭṭhavāsino;

Vaḍḍhenti coḷabhayato, gopayantā susādarā.

24.

Coḷarājā kumāraṃ taṃ, sutvā dvādasavassikaṃ;

Gahaṇatthāya pesesi, mahāmacce mahābale.

25.

Ūnaṃ pañcasahassena, yodhalakkhaṃ samādiya;

Sabbaṃ te rohaṇaṃ desaṃ, saṅkhobhesu mito tato.

26.

Kittināmo’tha sacivo, makkhakudrūsavāsiko;

Muddhanāmo tathāmacco, māragallakavāsiko.

27.

Ubhopi te mahāvīrā, yuddhopāyavicakkhaṇā;

Coḷasenaṃ vināsetu-maccantakatanicchayā.

28.

Paluṭṭhagirināmamhi, ṭhāne dugge nivesiya;

Katvā chamāsaṃ saṅgāmaṃ, haniṃsu damiḷe bahūṃ.

29.

Hatāvasiṭṭhā coḷātā, raṇe tasmiṃ bhayadditā;

Palāyitvā yathāpubbaṃ, pulattipuramāvasuṃ.

30.

Kumāro jayito disvā, ubho te sacive tadā;

Haṭṭhatuṭṭho ‘‘varaṃ tātā, gaṇhathā’’ti sa cabravī.

31.

Buddho paveṇigāmaṃ so, varaṃ yācittha kittiko;

Saṅghikaṃ gahitaṃ bhāgaṃ, vissajjetuṃ varaṃ vari.

32.

Rājaputtavarāladdha-varā’maccavarā tadā;

Niddarā sādarā vīrā, pāde vandiṃsu tassa te.

33.

Rājā dvādasavassāni, vasitvā coḷamaṇḍale;

Aṭṭhatālīsavassamhi, mahindo so divaṃgato.

34.

Pamāda dosānagatena evaṃ,

Laddhā’pi bhogānanathirā bhavanti;

Iccappamaṃdaṃ hitamāsasāno,

Niccaṃ suviññūsusamā careyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Laṃkāvilopo nāma

Tipaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app