Ekapaññāsatima pariccheda

Pañcarājako nāma

1.

Yuvarājā tadā hutvā, rājā dappuḷanāmako;

Ṭhapesi oparajjamhi, ādipadaṃ sanāmakaṃ.

2.

Maricavaṭṭivihārassa, gāmaṃ datvā tato pure;

Cārittaṃ pubbarājūnaṃ, rakkhitvāna mahiṃ imaṃ.

3.

Abhutvā dīghakālañhi, pubbakammena attano;

Rājā so sattame māse, paviṭṭho paccuno mukhaṃ.

4.

Uparājā ahurājā, dappuḷo tadanantaraṃ;

Udayassādipādassa, yuvarājapadaṃ adā.

5.

Tadā coḷabhayā paṇḍu-rājaṃ janapadaṃ sakaṃ;

Cajitvā nāvamāruyha, mahātitthamupāgami.

6.

Āṇāpetvāna taṃ rājā, disvā santuṭṭhamānaso;

Mahābhogaṃ adā tassa, nivāsesi purā bahi.

7.

Coḷarājena yujjhitvā, gahetvā paṭṭanadvayaṃ;

Paṇḍurājassa dammīti, sannaddhe laṅkarājini.

8.

Kenā’pi karaṇīyena, khattiyā dīpavāsino;

Akaṃsu viggahaṃ ghoraṃ, pāpakammena paṇḍuno.

9.

Paṇḍurāje’ttha vāsena, kammaṃ natthīti cintiya;

Ṭhapetvā makuṭādīni, gato keraḷasantikaṃ.

10.

Viggahe niṭṭhite rājā, mahāmeghavane tadā;

Mahābodhigharassā’dā, gāmaṃ nagarasantike.

11.

Āvāsaṃ rakkhako nāma, tassa senāpatī akā;

Thūpārāmasamīpamhi, iḷaṅgo rājanāmakaṃ.

12.

Kataṃ taṃ pubbarājehi, rājā so paripāliya;

Patto dvādasamaṃ vassaṃ, yathākammamupāgami.

13.

Udayo yuvarājā’si, laṃkāvāsīnamissaro;

Senanāmādipādaṃ so, oparajje’bhisecayi.

14.

Rañño bhītā tadāmaccā, pavisiṃsu tapovanaṃ;

Rājoparājā gantvāna, tesaṃ sīsāni chedayuṃ.

15.

Tena kammena nibbinnā, yatayo tannivāsino;

Hitvā janapadaṃ rañño, tadāgacchiṃsu rohaṇaṃ.

16.

Tadā jānapadā ceva, nāgarā ca balāni ca;

Kupitā caṇḍuvātena, sāgaro viya kampito.

17.

Ratanapāsādamāruyha, vihāre abhayuttare;

Santāsetvāna rājānaṃ, dassetvāna vibhīsikaṃ.

18.

Upatthambhakamaccānaṃ, viggahassa tapovane;

Tadā sīsāni chinditvā, kavātena nipātayuṃ.

19.

Taṃ sutvā yuvarājā ca, ādipādo ca taṃ sakhā;

Ullaṅghitvāna pākāraṃ, sīghaṃ gacchiṃsu rohaṇaṃ.

20.

Balakāyonubandhitvā, yāva kaṇhanadītaṭā;

Alābhena ca nāvānaṃ, tiṇṇattā tesamāgami.

21.

Rājaputtāgatā tattha, vane abhayabhedino;

Yatīnaṃ purato tesaṃ, nipajjitvā urena te.

22.

Allavatthā’llakesā ca, paridevittha’nekadhā;

Kandītvā rodanaṃ katvā, khamāpesuṃ tapassino.

23.

Khantimettānubhāvena, tesaṃ sāsanasāminaṃ;

Puññodayo ahu tesaṃ, ubhinnaṃ dīpasāminaṃ.

24.

Yuvarājabalañceva, nikāyattayavāsino;

Gamiṃsu tesamānetuṃ, santibhūte mahābale.

25.

Rājaputtā ubho byattā, paṇḍitā paṃsukūlino;

Yācitvā tesamādāya, agamaṃsu sakaṃ puraṃ.

26.

Bhikkhūnaṃ purato maggaṃ, rājāgantā khamāpayi;

Ādāya te vanaṃ tesaṃ, netvā rājagharaṃ gato.

27.

Tato paṭṭhāya cāritthaṃ, pāletvā pubbarājunaṃ;

Rājā so tatiye vasse, yathākammamupāgami.

28.

Laṃkābhisekaṃ patvāna, seno so matimā tato;

Udayaṃ ādipādaṃ taṃ, yuvarājaṃ akā sakhaṃ.

29.

Kahāpaṇasahassaṃ so, duggatānaṃ uposathe;

Hotu’posathiko datvā, yāvajīvaṃ narādhipo.

30.

Paṭimā bhattavatthāni, bhikkhūnaṃ dharaṇī pati;

Adā daṇḍissaraṃ dānaṃ, yācakānañca sippīnaṃ.

31.

Ṭhāne katthaci sippīnaṃ, pāsādesu manohare;

Kāretvā bhogagāme ca, adāpesi mahāmati.

32.

Kahāpaṇasahassaṃ vā, datvā pañcasatāni vā;

Laṅkāyaṃ jiṇṇakāvāse, navakammamakārayī.

33.

Cattālīsasahassāni, abhayuttaracetiye;

Silāpattharaṇatthāya, dāpesi ca mahīpati.

34.

Mahāvāpīsu laṃkāyaṃ, jiṇṇaniddhamane akā;

Navakammañca mariyādaṃ, thiyaṃ pāsāṇapaṃsunā.

35.

Akā rājaghare rammaṃ, mālāgehaṃ mahārahaṃ;

Ṭhapitaṃ punarājūhi, dānaṃ sammāpavattayi.

36.

Kataṃ malayarājena, amaccena’gga bodhinā;

Pariveṇaṃ nāgasālaṃ, disvā gāma madā tadā.

37.

Katvā catuvihāresu, rūpakammāni sādhukaṃ;

Maṇḍapāni ca rammāni, dhātupūjaṃ akā sadā.

38.

Evamādīni puññāni, anekāni anekadhā;

Katvā so navame vasse, yathākammamupāgami.

39.

Laṃkābhisekaṃ patvāna, yuvarājodayo tato;

Senanāmādipādaṃ so, oparajje’bhi secayi.

40.

Niddālu majjapo āsi, rājā pāpena jantunaṃ;

Coḷo pamattataṃ tassa, sutvā santuṭṭhamānaso.

41.

Paṇḍudesātisekaṃ so, pattukā mettha pesayi;

Makuṭādīnamatthāya, ṭhapitānaṃva paṇḍunā.

42.

Tāni nādāsi so rājā, tena coḷo mahabbalo;

Balaṃ sannayha pesesi, balakkārena gaṇhituṃ.

43.

Tadā senāpati ettha, paccante kupite gato;

Āṇāpetvāna taṃ rājā, yujjhanatthāya pesayi.

44.

Hato senāpati tattha, yujjhi na raṇe mato;

Kakūṭādīni ādāya, rājā so rohaṇaṃ agā.

45.

Gantvā coḷabalaṃ tattha, alabhitvā pavesanaṃ;

Nivattitvā sakaṃ raṭṭhaṃ, agamāsi idhatā bhayā.

46.

Tato senāpatiṭṭhāne, viduraggaṃ tu nāyakaṃ;

Ṭhapesi rājā laṃkindo, tejavantaṃ mahāmatiṃ.

47.

Paccantaṃ coḷarājassa, ghātetvā so camūpati;

Āṇāpesi ito nītaṃ, dassetvāna vibhīsitaṃ.

48.

Tato dāpesi so sabba-parikkhāraṃ mahārahaṃ;

Paṃsukūlikabhikkhūnaṃ, sabbesaṃ dīpavāsinaṃ.

49.

Mahāvihāre laṃkindo, paṭibimbassa satthuno;

Jalantaṃ maṇiraṃsīhi, akā cūḷāmaṇiṃ tadā.

50.

Orodhā vidurā tassa, pādajālena pūjayi;

Maṇīhi pajjalantehi, paṭimaṃ taṃ silāmayaṃ.

51.

Jhāpitaṃ coḷarājassa, balena maṇināmakaṃ;

Pāsādaṃ kātumāraddho, cuto vassamhi aṭṭhame.

52.

Pañcete vasudhādhipā vasumahiṃ ekātapattaṅkitaṃ;

Bhutvā niggahasaṅgahehi sakalaṃ lokaṃ vase vattiya;

Yā tā maccuvasaṃ saputtavaṇitā sāmaccamittānugā;

Iccevaṃ satataṃ sarantu sujanā hātuṃ pamādaṃ madaṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Pañcarājako nāma

Ekapaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app