Dasama pariccheda

Paṇḍukābhayābhiseko

1.

Ummādacittāyāṇattā , dāsī ādāya dārakaṃ;

Samugge pakkhipitvāna, dvāramaṇḍala ke agā.

2.

Rājaputtā ca migavaṃ, gatā tumbarakandare;

Disvā dāsiṃ kuhiṃ yāsi, kiṃ me kanti ca pucchisuṃ.

3.

Dvāramaṇḍalakaṃ yāmi, dhītumeguḷapūvakaṃ;

Iccāha oropehīti, rājaputtaṃ kamabravuṃ.

4.

Citto ca kālavelo ca, tassā’rakkhāya niggatā;

Mahantaṃ sūkaravesaṃ, taṃ khaṇaṃyeva dassayuṃ.

5.

Te taṃ samanubandhiṃsu, sāsamādāya tatra’gā;

Dārakañca sahassañca, āyuttassa adāraho.

6.

Tasmiṃyeva dine tassa, bhariyā janayī sutaṃ;

Yamake janayī putte, bhariyaṃ me’ti positaṃ.

7.

So sattavassiko cā’si, taṃ vijāniya mātulā;

Gantuṃ sarasi kīḷante, dārake ca payojayuṃ.

8.

Jalaṭṭhaṃ rukkhasusiraṃ, jalacchāditachiddakaṃ;

Nimujjamāno chiddena, pavisitvā ciraṭṭhito.

9.

Tato tatheva nikkhamma, kumāre sesadārake;

Upacca pucchiyantopi, vañceta’ññavacohi so.

10.

Manussehā’gateheso, nivāsetvāna vatthakaṃ;

Kumāro vārimo gayha, susiramhi ṭhito ahu.

11.

Vatthakāni gaṇetvāna, māretvā sesadārake;

Gantvā ārocayuṃ sabbe, dārakā māritā iti.

12.

Gatesu tesu so gantvā, āyuttakagharaṃ sakaṃ;

Vasaṃ assāsito tena, ahū dvādasavassiko.

13.

Puna sutvāna jīvantaṃ, kumāraṃ tassa mātulaṃ;

Tattha gopālake sabbe, māretuṃ sanniyojayuṃ.

14.

Tasmiṃ ahani gopālā, laddhā ekaṃ catuppadaṃ;

Aggiṃ āharituṃ gāmaṃ, pesetuṃ taṃ kumārakaṃ.

15.

So gantvā gharamāyutta-puttakaṃyeva pesayi;

Pādā rujanti me tehi, aggiṃ gopālasantikaṃ.

16.

Tattha aṅgāra maṃsañca,

Khādissasi tuvaṃ iti;

Ne si so taṃ vaco sutvā,

Aggiṃ gopālasantikaṃ.

17.

Tasmiṃ khaṇe pesitā te, parikkhipiya mārayuṃ;

Sabbe gope mārayitvā, mātulānaṃ nivedayuṃ.

18.

Tatho soḷasavassaṃ taṃ, vijāniṃsu ca mātulā;

Mātā sahassañcā’dāsi, tassā rakkhañca ādisi.

19.

Āyutto mātusandesaṃ, sabbaṃ tassa nivediya;

Datvā dāsaṃ sahassañca, pesesi paṇḍulantikaṃ.

20.

Paṇḍulabrāhmaṇo nāma, bhogavā vedapārago;

Dakkhiṇasmiṃ disābhāge, vasī paṇḍulagāmake.

21.

Kumāro tattha gantvāna, passi paṇḍulabrāhmaṇaṃ;

‘‘Tvaṃ paṇḍukābhayo tāta’’, iti pucchiya byākate.

22.

Tassa katvāna sakkāraṃ, āha rājā bhavissasi;

Samasattativassāni, rajjaṃ tvaṃ kārayissasi.

23.

Sippaṃ uggaṇha tātāti, sippuggahamakārayī;

Candena tassa puttena, khippaṃ sippaṃ samāpitaṃ.

24.

Adā satasahassaṃ so, yodhasaṅgahakāraṇā;

Yodhesu saṅgahitesu, tena pañcasatesu so.

25.

Siyuṃ yāya gayitāni, paṇṇāni kanakāni taṃ;

Mahesiṃ kurucandañca, mama puttaṃ purohitaṃ.

26.

Ibhi vatvā dhanaṃ datvā, sayodhaṃ nihari tato;

So nāmaṃ sāvayitvāna, tato nikkhamma puññavā.

27.

Laddhabalo nagarake, kāsapabbata santike;

Sattasatāni purise, sabbesaṃ bhojanāni ca.

28.

Tato narasahassena, dvisatena kumārako;

Girikaṇḍa pabbataṃ nāma, agamā parivārito.

29.

Girikaṇḍasivo nāma, paṇḍukābhaya mātulo;

Taṃ paṇḍuvāsudevena, dinnaṃ bhuñjati desakaṃ.

30.

So karisasataṃ pakkaṃ, tadā lāveti khattiyo;

Tassa dhītā rūpavatī, pālī nāmā’si khattiyā.

31.

Sā mahāparivārena, yānamāruyha sobhanaṃ;

Pitubhattaṃ gāhayitvā, lāvakānañca gacchati.

32.

Kumārassa manussānaṃ, disvā tattha kumārikaṃ;

Ārocesuṃ kumārassa, kumāro sahasā’gato.

33.

Dvedhā taṃ parisaṃ katvā, sataṃ yānamapesayi;

Tadantikaṃ saparisā, kattha yāsīti pucchitaṃ.

34.

Tāya vuttetu sabbasmiṃ, tassaṃsāratta mānaso;

Attano saṃvibhāgatthaṃ, bhantenā’yāci khattiyo.

35.

Sāsamoruyha yānamhā, adā sovaṇṇapātiyā;

Bhattaṃ nigrodha mūlasmiṃ, rājaputtassa khattiyā.

36.

Gaṇhi nigrodhapaṇṇāni, bhojetuṃ sesake jane;

Sovaṇṇabhājanānā’suṃ, tāni paṇṇāni taṃ khaṇe.

37.

Tāni disvā rājaputto, saritvā dijabhāsitaṃ;

Mahesibhāva yoggāme, kaññāladdhāti tussiso.

38.

Sabbe bhojāpayī tesā, taṃ na khīyittha bhojanaṃ;

Ekassa paṭiviso’va, gahito tattha dissatha.

39.

Evaṃ puññaguṇūpetā, sukumārī kumārikā;

Suvaṇṇapāli nāmena, tatoppabhuta āsi sā.

40.

Taṃ kumāra gahetvāna, yānamāruyha khattiyo;

Mahabbala paribyūḷho, anusaṃṇī apakkami.

41.

Taṃ sutvāna pitā tassā, nare sabbe apesayi;

Te gantvā kalahaṃ katvā, tajjitā tehi āgamuṃ.

42.

Kalahanagaraṃ nāma, gāmo tattha kate ahu;

Taṃ sutvā bhātaro tassā, pañcayuddhāyu’pāgamuṃ.

43.

Sabbe te paṇḍulasuto, candoyeva aghātayi;

Lohita vāhakhaṇḍoti, tesaṃ yuddhamahī ahu.

44.

Mahatā bala kādhayana,

Tato so paṇḍukābhayo;

Gaṅgāya pārime tire,

Doḷapabbatakaṃ agā.

45.

Tattha cattāri vassāni, vasi taṃ tattha mātulā;

Sutvā ṭhapetvā rājānaṃ, taṃ yuddhatthamupāgamuṃ.

46.

Khandhāvāraṃ nivesetvā, dhūmarakkhāga santike;

Bhāgineyyena yujjhiṃsu, bhāgineyyo tu mātule.

47.

Anubandhī oragaṅgaṃ, malāpetvā nivattiya;

Tesañca khandhāvāramhi, duve vassāni so vasī.

48.

Gantvo’patissagāmaṃ te, tamatthaṃ rājino’bravuṃ;

Rājālekhaṃ kumārassa, sarahassaṃ sapāhiṇi.

49.

‘‘Puñjassu pāragaṅgaṃ tvaṃ, mā’gā oraṃtato’’iti;

Taṃ sutvā tassa kujjiṃsu, bhātaro nava rājino.

50.

Upatthambho tvamevā’si, ciraṃ tassa idāni tu;

Raṭṭhaṃ dadāsi tasmā tvaṃ, māressāmā’ti abravuṃ.

51.

So tesaṃ rajjamappesi, te tissaṃ nāma bhātaraṃ;

Sabbeva sahitā’kaṃsu, rajjassa parināyakaṃ.

52.

Eso vīsativassāni, abhayo’bhaya dāyako;

Tattho’patissagāmamhi, rājā rajjamakārayi.

53.

Vasanti dhūmarakkhāge, sare tumbariyaṅgaṇe;

Carate vaḷavā rupā, yakkhī cetiyanāmikā.

54.

Eko disvāna senaṅgaṃ, uttapādaṃ manoramaṃ;

Ārocesi kumārassa, vaḷave’ttī’disī iti.

55.

Kumāro rasmimādāya, gahetuṃ taṃ upāgami;

Pacchato agataṃ disvā, bhītā tejena tassasā.

56.

Dhāvi’nantaradhāyitvā, dhāvanti manubandhiso;

Dhāvamānā saraṃ haṃ sā, sattakkhattuṃ parikkhipi.

57.

Otaritvā mahāgaṅgaṃ, uttaritvā tato pana;

Dhumarakkhaṃ pabbataṃ taṃ, sattakkhattuṃ parikkhipi.

58.

Taṃ saraṃ puna tikkhattuṃ, parikkhipi tato puna;

Gaṅgaṃ kacchakatitthena, samotari tahiṃ tu so.

59.

Gahesitaṃ vāladhismiṃ, tālapattañca toyagaṃ;

Tassa puññānubhāvena, so ahosi mahā asi.

60.

Uccāresi asiṃ dajjaṃ, ‘‘māromī’’ti tamāha sā;

Rajjaṃ gahetvā te dajjaṃ, sāmi māmaṃ amārayi.

61.

Gīvāya taṃ gahetvā so, vijjhitvā asikoṭiyā;

Nāsāya rajjuyā bandhi, sā ahosi vasānugā.

62.

Gantvā taṃ dhumarakkhaṃ so, tamāruyha mahabbalo;

Tattha cattāri vassāni, dhūmarakkhana ge vasi.

63.

Tato nikkhamma sabalo, āgammā’riṭṭhapabbataṃ;

Suddhikālamapekkhanto, tattha sattasamāvasi.

64.

Dve mātule ṭhapetvāna, tassa sesaṭṭhamātulā;

Yuddhasajjā ariṭṭhaṃ taṃ, upasaṅkamma pabbataṃ.

65.

Khandhāvāraṃ nagarake, nivesetvā camūpatiṃ;

Datvā parikkhipāpesuṃ, samantā’riṭṭhapabbataṃ.

66.

Yakkhiniyā mantayitvā, tassā vacanayuttiyā;

Datvā rājaparikkhāraṃ, paṇṇākārā yuvāni ca.

67.

‘‘Gaṇhātha sabbāne’tāni, khamāpessāmi vo ahaṃ’’;

Iti vatvāna pesesi, kumāro purato balaṃ.

68.

Gaṇhissāmi paviṭṭhanti, vissaṭṭhesu tu tesu so;

Āruyha yakkhavaḷavaṃ, mahābalapurakkhato.

69.

Yuddhāya pāvisi yakkhī, mahārāva marāpisā;

Anto bahibalañcassa, ukkuṭṭhiṃ mahatiṃ akā.

70.

Kumārapurisā sabbe, parasenā nare bahū;

Ghātetvā mātule ca’ttha, sīsarāsiṃ akaṃsu te.

71.

Senāpati pālayitvā, gumbaṭṭhānaṃ sapāvisi;

Senāpati gumbako’ti, tena esa pavuccati.

72.

Upariṭṭhamātulasiraṃ, sīsarāsiṃ sapassiya;

Lāburāsī’va icchāha, tenā’si lābugāmako.

73.

Evaṃ vijitasaṅgāmo, tato so paṇḍukābhayo;

Ayyakassā’nurādhassa, vasanaṭhānamāgami.

74.

Attano rājagehaṃ so, tassa datvāna ayyako;

Aññatthavāsaṃ kappesi, so tu tasmiṃ ghare vasi.

75.

Pucchāpetvāna nemittaṃ, vatthuvijjā’viduṃ tathā;

Nagaraṃ pavaraṃ tasmiṃ, gāmeyeva amāpayi.

76.

Nivāsattā’nurādhānaṃ, anurādhapuraṃ ahu;

Nakkhattenā’nurādhena, patiṭṭhāpita tāya ca.

77.

Āṇāpetvā mātulānaṃ, chattaṃ jātassare idha;

Dhovāpetvā dhārayitvā, taṃ sareyeva vārinā.

78.

Attano abhisekaṃ so, kāresi paṇḍukābhayo;

Suvaṇṇapāliṃ deviṃ taṃ, mahesitte bhisecayi.

79.

Adā candakumārassa, porohiccaṃ yathāvidhi;

Ṭhānantarāni sesānaṃ, bhaccānañca yathārahaṃ.

80.

Mātuyā upakārattā, attano ca mahīpatiṃ;

Aghātayitvā jeṭṭhaṃ taṃ, mātulaṃ abhayaṃ pana.

81.

Rattirajjaṃ adā tassa, ahu nagaraguttiko;

Tadupādāya nagare, ahū nagaraguttiko.

82.

Sassuraṃ taṃ aghātetvā, girikaṇḍasivampi ca;

Girikaṇṇadesaṃ tasse’va, mātulassa adāsi so.

83.

Saraṃ tañca khaṇāpetvā, kārāpesi bahū dakaṃ;

Jaye jalassa gāhena, jayavāpīti ahutaṃ.

84.

Kālavelaṃ nivāsesi, yakkhaṃpura puratthime;

Yakkhaṃ tu cittarājaṃ taṃ, heṭṭho abhayavāpiyā.

85.

Pubbopakāriṃ dāsiṃ taṃ, nibbattaṃ yakkhayoniyā;

Purassa dakkhiṇadvāre, so kataññū nivāsayi.

86.

Anto narindavatthussa, vaḷavāmukhayakkhiniṃ;

Nivāsesi baliṃ tesaṃ, aññesañcānuvassakaṃ.

87.

Dāpesi chaṇakāle tu, cittarājena so saha;

Samāsane nisīditvā, dibbamānusanāṭakaṃ.

88.

Kārento’bhirami rājā, ratikhiḍḍā samappito;

Dvāragāme ca caturo, bhayavāpiñca kārayi.

89.

Mahāsusānaghātanaṃ, pacchimarājiniṃ tathā;

Vessavaṇassa nigrodhaṃ, byādhidevassa tālakaṃ.

90.

Yonasabhāga vatthuñca, mahejjagharameva ca;

Etāni pacchimadvāra-disābhāge nivesayi.

91.

Pañcasatāni caṇḍāla-purise purasodhake;

Duvesatāni caṇḍāla-purise vaccasodhake.

92.

Diyaḍḍhasatacaṇḍāle, matanīhārake’pi ca;

Susāna gopacaṇḍāle, tattakeyeva ādisi.

93.

Tesaṃ gāmaṃ nivesesi, susānā pacchimuttare;

Yathā vihitakammāni, tāni niccaṃ akaṃsute.

94.

Tassa caṇḍālagāmassa, pubbuttaradisāya tu;

Nīcasusānakaṃ nāma, caṇḍālānamakārayi.

95.

Tassuttare susānassa, pāsāṇapabbatantare;

Āvāsapālijhādhānaṃ, tadā āsi nivesitā.

96.

Taduttare disābhāge, yāva gāmaṇi vāpiyā;

Tāpasānaṃ anekesaṃ, assamo āsi kārito.

97.

Tasseva ca susānassa, puratthimadisāya tu;

Jotiyassa nigaṇṭhassa, gharaṃ kāresi bhūpati.

98.

Tasmiṃyeva desasmiṃ, nigaṇṭho girināmako;

Nānāpāsaṇḍakā ceva, vasiṃsu samaṇā bahū.

99.

Tattheva ca devakulaṃ, akāresi mahīpati;

Kubhaṇḍassa nigaṇṭhassa, taṃnāmakamahositaṃ.

100.

Tato tu pacchime bhāge, jhādhapālipuratthime;

Micchādiṭṭhikulānaṃ tu, vasī pañcasataṃ tahiṃ.

101.

Paraṃ jotiyagehamhā, oraṃ gāmaṇi vāpiyā;

So paribbājakārāmaṃ, kārāpesi tatheva ca.

102.

Ājīvakānaṃ gehañca, brāhmaṇavaṭṭameva ca;

Sivikā sotthisālā ca, akāresi tahiṃ tahiṃ.

103.

Dasavassābhiseko so, gāmasīmā nivesayi;

Laṃkādīpamhi sakale, laṃkindo paṇḍukābhayo.

104.

So kālavelacittehi, dissamānehi bhūpati;

Sahā’nu bhosi sampatiṃ, yakkhabhūtasahāya vā.

105.

Paṇḍukābhayarañño ca, abhayassa ca antare;

Rājasuññāni vassāni, ahesuṃ dasasatta ca.

106.

So paṇḍukābhayamahīpati sattatiṃsa–

Vasso’dhigamma dhitimā dharaṇī patittaṃ;

Ramme anunamanurādhapure samiddhe;

Vassāni akārayi rajjametthāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Paṇḍukābhayābhisekonāma

Dasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app