Terasama pariccheda

Mahindāgamano

1.

Mahāmahindatthero so, tadā dvādasavassiko;

Upajjhāyena āṇatto, saṅghena ca mahāmatī.

2.

Laṃkādīpaṃ pasādetuṃ,

Kālaṃ pekkhaṃ vicintayī;

‘‘Vuḍḍho muṭasivo rājā,

Rājā hotu suto’’ iti.

3.

Tadantare ñātigaṇaṃ, daṭṭhuṃ katvāna mānasaṃ;

Upajjhāyañca saṅghañca, vanditvā puccha bhūpatiṃ.

4.

Ādāya caturo there, saṅghamittāya atrajaṃ;

Sumanaṃ sāmaṇerañca, chaḷābhiññaṃ mahiddhikaṃ.

5.

Ñātīnaṃ saṅgahaṃ kātuṃ, agamā dakkhiṇāgiriṃ;

Tato tattha carantassa, chammāsā samatikkamuṃ.

6.

Kamena vedisagiriṃ, nagaraṃ mātudeviyā;

Sampatvā mataraṃ passi, devī disvā piyaṃ sutaṃ.

7.

Bhojayitvā saparisaṃ, attanāyeva kāritaṃ;

Vihāraṃ cetiyagiriṃ, theraṃ āropayī subhaṃ.

8.

Avantiraṭṭhaṃ bhuñjanto, pitarā dinnamattano;

So asoka kumāro hi, ujjenīgamanā purā.

9.

Vedise nagare vāsaṃ, upagantvā tahiṃ subhaṃ;

Devinnāma labhitvāna, kumāriṃ seṭṭhidhītaraṃ.

10.

Saṃvāsaṃ tāya kappesi, gabbhaṃ gaṇhiya tena sā;

Ujjeniyaṃ kumāraṃ taṃ, mahindaṃ janayī subhaṃ.

11.

Vassadvayamatikkamma, saṅghamittañca dhītaraṃ;

Tasmiṃ kāle vasati sā, vedise nagare tahiṃ.

12.

Thero tattha nisīditvā, kālaññū iti cintayi;

Pitarā me samāṇattaṃ, abhiseka mahussavaṃ.

13.

Devānaṃpiyatisso so, mahārājā’nubhotu ca;

Vatthuttayaguṇe cāpi, sutvā jānātu dūhato.

14.

Ārohatu missanagaṃ, jeṭṭhamāsassu’posathe;

Tadaheva gamissāma, laṃkādīpavaraṃ mayaṃ.

15.

Mahindo upasaṅkamma, mahindatthera muttamaṃ;

Yāhi laṃkaṃ pasādetuṃ, sambuddhenā’si byākato.

16.

Mayampi tatthupatthambhā, bhavissāmā’ti abravi;

Deviyā bhaginī dhītu-putto bhaṇḍuka nāmako.

17.

Therena deviyā dhammaṃ, sutvā desitameva tu;

Anāgāmiphalaṃ patvā, vasi therassa santike.

18.

Tattha māsaṃ vasitvāna, jeṭṭhamāsassu’ posathe;

Thero catūhi therehi, sumanenā’tha bhaṇḍunā.

19.

Saddhiṃ tena gahaṭṭhena, na rato ñātihetunā;

Tasmā vihārā ākāsaṃ, uggantvā so mahiddhiko.

20.

Khaṇeneva idhāgamma, ramme missaka pabbate;

Aṭṭhāsi vilukūṭamhi, rucirambatthale vare.

21.

Laṃkāpasāda guṇena viyākato so;

Laṃkāhitāya muninā sayitena ante;

Laṃkāya satthusadiso hitahetu tassā;

Laṃkāmarūhi mahito’bhinisīdi tattāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Mahindāgamano nāma

Terasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app