Namo tassa bhagavato arahato sammāsambuddhassa

Mahāvaṃsapāḷi

Pathamapariccheda

Mahiyaṅgaṇāgamanaṃ

1.

Namassitvāna sambuddhaṃ, susuddhaṃ suddhavaṃsajaṃ;

Mahāvaṃsaṃ pavakkhāmi, nānānūnādhikārikaṃ.

2.

Porāṇehi kato’peso, ativitthārito kvaci;

Atīva kvaci saṃkhitto, anekapunaruttako.

3.

Vajjitaṃ tehi dosehi, sukhaggahaṇadhāraṇaṃ;

Pasādasaṃvegakaraṃ, sutito ca upāgataṃ.

4.

Pasādajanake ṭhāne, tathā saṃvegakārake;

Janayanto pasādañca, saṃvegañca suṇātha taṃ.

5.

Dīpaṅkarañhi sambuddhaṃ, passitvā no jino purā;

Lokaṃ dukkhā pamocetuṃ, bodhāya paṇidhiṃ akā.

6.

Tato tañceva sambuddhaṃ, koṇḍaññaṃ maṅgalaṃ muniṃ;

Sumanaṃ revataṃ buddhaṃ, sobhitañca mahāmuniṃ.

7.

Anomadassiṃ sambuddhaṃ, padumaṃ nāradaṃ jinaṃ;

Padumuttarasambuddhaṃ, sumedhañca tathāgataṃ.

8.

Sujātaṃ piyadassiñca, atthadassiñca nāyakaṃ;

Dhammadassiñca siddhatthaṃ, tissaṃ phussajinaṃ tathā.

9.

Vipassiṃ sikhīsambuddhaṃ, sambuddhaṃ vessabhuṃ vibhuṃ;

Kakusandhañca sambuddhaṃ, koṇāgamanameva ca.

10.

Kassapaṃ sugatañca’me, sambuddhe catuvīsati;

Ārādhetvā mahāvīro, tehi bodhāya byākato.

11.

Puretvā pāramī sabbā, patvā sambodhimuttamaṃ;

Uttamo gotamo buddho, satte dukkhā pamocayi.

12.

Magadhesu ruvelāyaṃ, bodhimūle mahāmuni;

Visākhapuṇṇamāyaṃ so, patto sambodhimuttamaṃ.

13.

Sattāhāni tahiṃ satta, so vimuttisukhaṃ paraṃ;

Vindantaṃ madhurattañca, dassayanto vasī vasi.

14.

Tato bārāṇasiṃ gantvā, dhammacakkaṃ pagattayi;

Tattha vassa vasanto’va, saṭṭhiṃ arahataṃ akā.

15.

Te dhammadesanatthāya, vissajjetvāna bhikkhavo;

Vinetvā ca tato tiṃsa-sahā ye bhaddavaggiye.

16.

Sahassajaṭile nātho, vinetuṃ kassapādike;

Hemante uruvelāyaṃ, vasite paripācayaṃ.

17.

Uruvelakassapassa, mahāyaññe upaṭṭhite;

Tassa’ttano nāgamane, icchācāraṃ vijāniya.

18.

Uttarakuruto bhikkhaṃ, āharitvā rimaddano;

Anotattadahe bhutvā, sāyanhasamaye sayaṃ.

19.

Bodhito navame māse, phussapuṇṇamiyaṃ jino;

Laṅkādīpaṃ visodhetuṃ, laṅkādīpamupāgami.

20.

Sāsanujjotanaṃ ṭhānaṃ, laṃkā ñātā jinena hi;

Yakkhapuṇṇāya laṅkāya, yakkhā nibbā siyāti ca.

21.

Ñātova laṅkāmajjhamhi, gaṅgābhīre manorame;

Tiyojanāya te ramme, ekayojanavitthate.

22.

Mahānāgavanuyyāne, yakkhasaṅgāmabhūmiyā;

Laṅkādīpaṭṭhayakkhānaṃ, mahāyakkhasamāgamo.

23.

Upāgato taṃ sugato, mahāyakkhasamāgamaṃ;

Samāgamassa majjhamhi, tattha tesaṃ siropari.

24.

Mahiyaṅgaṇathūpassa, ṭhāne vehāyasaṃ jino;

Vuṭṭhivātandhakāresi, tesaṃ saṃvejanaṃ akā.

25.

Te bhayaṭṭhā’bhayaṃ yakkhā, ayācuṃ abhayaṃ jinaṃ;

Jino abhayado āha, yakkhe te’ti bhayaddīte.

26.

Yakkhā bhayaṃ vo dukkhañca, harissāmi idaṃ ahaṃ;

Tumhe nisajjaṭhānaṃ me, samaggā detha no idha.

27.

Āhu te sugataṃ yakkhā, dema mārisa te idha;

Sabbepi sakalaṃ dīpaṃ, dehi no abhayaṃ tuvaṃ.

28.

Bhayaṃ sītaṃ tamaṃ tesaṃ, hantvā taṃ dinnabhūmiyaṃ;

Cammakkhandhaṃ attharitvā, tatthā’ sīno jino tato.

29.

Cammakkhaṇḍaṃ pasāresi, ādittaṃ taṃ samantato;

Ghammābhibhūtā te bhītā, ṭhitā ante samantato.

30.

Giridīpaṃ tato nātho, rammaṃ tesaṃ idhā’nayi;

Tesu tattha paviṭṭhesu, yathāṭhāne ṭhapesi ca.

31.

Nātho taṃ saṃkhipi dhammaṃ, tadā devā samāgamuṃ;

Tasmiṃ samāgame tesaṃ, satthā dhamma madesayi.

32.

Nekesaṃ pāṇakoṭīnaṃ, dhammābhisamayo ahu;

Saraṇesu ca sīlesu, ṭhitā āsuṃ asaṃkhiyā.

33.

Sotāpattiphalaṃ patvā, sele sumanakūṭake;

Mahāsumanadevindo, pūjiyaṃ yāci pūjiyaṃ.

34.

Siraṃ parāmasitvāna, nīlāmalasiroruho;

Pāṇimatteadā kese, tassa pāṇa hito jino.

35.

So taṃ suvaṇṇacaṅkoṭa-varenādāya satthuno;

Nisinnaṭṭhānaracite, nānāratanasañcaye.

36.

Sabbato sattaratane, te ṭhapetvā siroruhe;

So indanīlathūpena, pidahesi namassi ca.

37.

Parinibbutamhi sambuddhe, citakato ca iddhiyā;

Ādāya jinagīvaṭṭhiṃ, thero sarabhūnāmako.

38.

Therassa sāriputtassa, sisso ānīya cetiye;

Tasmiṃyeva ṭhapetvāna, bhikkhūhi parivārito.

39.

Chādāpetvā medavaṇṇa-pāsāṇehi mahiddhiko;

Thūpaṃ dvādasahatthuccaṃ, kārāpetvāna pakkami.

40.

Devānaṃpiyatissassa, rañño bhātukudhārako;

Uddhacūḷābhayo nāma, disvā cetiya mabbhutaṃ.

41.

Taṃ chādayitvā kāresi, tiṃsahatthucca cetiyaṃ;

Maddanto damiḷe rājā, tatraṭṭho dukkhagāmaṇi.

42.

Asītihatthaṃ kāresi, tassa kañjukacetiyaṃ;

Mahiyaṅgaṇathūpoya-meso evaṃ patiṭṭhito.

43.

Evaṃ dīpamimaṃkatvā, manussārahamissaro;

Uruvelamagā dhīro, uruvīra parakkamoti.

Mahiyaṅgaṇāgamanaṃ niṭṭhitaṃ.

Nāgadīpāgamana

44.

Mahākāruṇiko satthā, sabbalokahite rato;

Bodhito pañcame vasse, vasaṃ jetavane jino.

45.

Mahodarassa nāgassa, tathā cūḷodarassa ca;

Mātulabhāgineyyānaṃ, maṇipallaṅkahetukaṃ.

46.

Disvā sapārisajjānaṃ, saṅgāmaṃ paccupaṭṭhitaṃ;

Sambuddho cittamāsassa, kāḷapakkhe uposathe.

47.

Pātoyeva samādāya, pavaraṃ pattacīvaraṃ;

Anukampāya nāgānaṃ, nāgadīpamupāgami.

48.

Mahādaro’piso nāgo, tadā rājā ahiddhiko;

Samudde nāgabhavane, dasaddhasatayojane.

49.

Kaṇiṭṭhikā tassa kaṇhā, vaḍḍhamānamhi pabbate;

Nāgarājassa dinnā’si, tassa cūḷodaro suto.

50.

Tassa mātā mahāmātu, maṇipallaṅkamuttamaṃ;

Datvā kālakatā nāgī, mātulena tathā hi so.

51.

Ahosi bhāgineyyassa, saṅgāmo paccupaṭṭhito;

Pabbateyyā’pi nāgā te, ahesuñhi mahiddhikā.

52.

Samiddhisumano nāma, devo jetavane ṭhitaṃ;

Rājāyatanamādāya, attano bhavanaṃ subhaṃ.

53.

Buddhānumatiyāyeva, chattākāraṃ jinopari;

Dhārayanto upāgañchi, ṭhānaṃ taṃ pubbavuṭṭhakaṃ.

54.

Devo hi so nāgadīpe, manusso’nantare bhave;

Ahosi rājāyatana-ṭhitaṭhāne sa addasa.

55.

Paccekabuddha bhuñjante, disvā cittaṃ pasādiya;

Pattasodhanasākhāyo, tesaṃ pādāsi tena so.

56.

Nibbattitasmiṃ rukkhasmiṃ, jetuyyāne manorame;

Dvārakoṭṭhakapassamhi, pacchā bahi ahosi so.

57.

Devātidevo devassa, tassa vuddhiñca passiya;

Idaṃ ṭhāna hitatthañca, taṃ sarukkhaṃ idhānayi.

58.

Saṅgāmamajjhe ākāse, nisinno tattha nāyako;

Tamaṃ tamonudo tesaṃ, nāgānaṃ hiṃsanaṃ akā.

59.

Assāsento bhayaṭṭe te, ālokaṃ paviddhaṃsayi;

Te disvā sugataṃ tuṭṭhā, pāde vandiṃsu satthuno.

60.

Tesaṃ dhammamadesesi, sāmaggikaraṇaṃ jino;

Ubho’pi te patītā taṃ, pallaṅkaṃ munino aduṃ.

61.

Satthā bhūmigato tattha, pasīdisvāna āsane;

Tehi dibbannapānehi, nāgarājehi tappito.

62.

Te jalaṭṭhe talaṭṭhe ca, bhujage’sītikoṭiyo;

Saraṇesu ca sīlesu, patiṭṭhāpesi nāyako.

63.

Mahodarassa nāgassa, mātulo maṇiakkhiko;

Kalyāṇiyaṃ nāgarājā, yuddhaṃ kātuṃ tahiṃ gato.

64.

Buddhagāmamhi paṭhame, sutvā saddhammadesanaṃ;

Ṭhito saraṇasīlesu, tatthā’yāci tathāgataṃ.

65.

Mahatī anukampāno, katā nātha tayā ayaṃ;

Tavānāgamane sabbe, mayaṃ bhasmī bhavāmahe.

66.

Anukampā mahī pite, visuṃ hotu mahodaya;

Punarāgamanenettha, vāsabhūmiṃ mamā mama.

67.

Adhivāsayitvā bhagavā, tuṇhibhāve nidhāgamaṃ;

Patiṭṭhāpesi tattheva, rājāyatanacetiyaṃ.

68.

Tañcapi rājāyatanaṃ, pallañcaṅka mahārahaṃ;

Appesi nāgarājūnaṃ, lokanātho namassituṃ.

69.

Paribhogacetiyaṃ mayhaṃ, nāgarājā namassatha;

Taṃ bhavissati votātā, hitāya ca sukhāya ca.

70.

Iccevamādiṃ sugato, nāgānaṃ anusāsanaṃ;

Katvā jetavanaṃ eva, gato lokānukampakoti.

Nāgadīpāgamanaṃ

Kalyāṇāgamanaṃ

71.

Tato so tatiye vasse,

Nāgindo maṇiakkhiko;

Upasaṅkamma sambuddhaṃ,

Satasaṅghaṃ nimantayi.

72.

Bodhito aṭṭhame vasse, vasaṃ jetavane jino;

Nātho pañcahi bhikkhūnaṃ, satehi parivārito.

73.

Dutiye divase bhatta-kāle ārocite jino;

Ramme vesākhamāsamhi, puṇṇamāyaṃ munissaro.

74.

Tattheva pārupitvāna, saṅghāṭiṃ pattamādiya;

Āgā kalyāṇidesaṃ taṃ, maṇiakkhinivesanaṃ.

75.

Kalyāṇi cetiyaṭhāne, kate ratanamaṇḍape;

Mahārahamhi pallaṅke, sahasaṅghenu’pāvisi.

76.

Dibbehi khajjabhojjehi, sagaṇo sagaṇaṃ jinaṃ;

Nāgarājā dhammarājaṃ, santappesi sumānaso.

77.

Tattha dhammaṃ desayitvā, satthā lonukampako;

Uggantvā sumane kūṭe, padaṃ dassesi nāyako.

78.

Tasmiṃ pabbatapādamhi, sahasaṅgho yathāsukhaṃ;

Divā vihāraṃ katvāna, dīghavāpi mupāgami.

79.

Tattha cetiyaṭhānamhi, sasaṅghova nisīdiya;

Samādhiṃ appayī nātho, ṭhānāgāravapattiyā.

80.

Tato vuṭṭhāya ṭhānamhā, ṭhānāṭhānesu kovido;

Mahāmeghavanārāma-ṭhānamāga mahāmuni.

81.

Mahābodhiṭhitaṭhāne, nisīditvā sasāvako;

Samādhiṃ appayī nātho, mahāthūpaṭhite tathā.

82.

Thūpārāmamhi thūpassa, ṭhitaṭhāne tatheva ca;

Samādhito’tha vuṭṭhāya, silācetiyaṭhānago.

83.

Sahāgate devagaṇo, gaṇī samanusāsiya;

Tato jetavanaṃ buddho, buddhasabbatthako agā.

84.

Evaṃ laṅkāya nātho, hitamamitamatī āyatiṃ pekkhamāno;

Tasmiṃ kālamhi laṃkāsurabhujagagaṇādīnamatthañca passaṃ;

Āgā tikkhattumetaṃ ativipuladayo lokadīpo sudīpaṃ;

Dīpo tenāyamāsi sujanabahumano dhammadīpāva bhāsīti.

Kalyāṇāgamanaṃ

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Tathāgatābhigamanaṃ nāma

Paṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app